ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        7. Dukkhadhammasuttavaṇṇanā
    [244] Sattame dukkhadhammānanti dukkhasambhavadhammānaṃ. Pañcasu hi khandhesu
sati chedanavadhabandhanādibhedaṃ dukkhaṃ sambhavati, tasmā te dukkhasambhavadhammatā
dukkhadhammāti vuccanti. Tathā kho panassāti tenākārenassa. Yathāssa kāme
passatoti yenākārenassa kāme passantassa. Yathā carantanti yenākārena
cārañca vihārañca anubandhitvā 2- carantaṃ. Aṅgārakāsūpamā kāmā diṭṭhā
hontīti pariyeṭṭhimūlakassa ceva paṭisandhimūlakassa ca dukkhassa vasena aṅgārakāsu
viya mahāpariḷāhāti diṭṭhā honti. Kāme pariyesantānaṃ hi nāvāya mahāsamuddo
gāhaṇaajapathasaṅkupathapaṭipajjanaubhatobyūḷhasaṅgāmapakkhandanādivasena pariyeṭṭhimūlakampi, 3-
kāme paribhuñjantānaṃ kāmaparibhogacetanāya catūsu apāyesu
@Footnote: 1 cha.Ma. aṅgārassujjalanaṃ  2 Sī. anubujjhitvā  3 Sī. pariyeṭṭhidāyajjamūlakampi

--------------------------------------------------------------------------------------------- page114.

Dinnapaṭisandhimūlakampi mahāpariḷāhaṃ dukkhaṃ uppajjati. Evametassa duvidhassāpi dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti. Dāyanti aṭaviṃ. Puratopi kaṇṭakoti purimapasse vijjhitukāmo viya āsannaṭṭhāneyeva ṭhitakaṇṭako. Pacchatotiādīsupi eseva nayo. Heṭṭhā pana pādehi akkantaṭṭhānassa santike, na akkantaṭṭhāneyeva. 1- Evaṃ so kaṇṭakagabbhaṃ paviṭṭho viya bhaveyya. Mā maṃ kaṇṭakoti mā maṃ kaṇṭako vijjhīti kaṇṭakavedhaṃ rakkhamāno. Dandho bhikkhave satuppādoti satiyā uppādoyeva dandho, uppannamattāya pana tāya kāci kilesā niggahitāva honti, na saṇṭhātuṃ sakkonti. Cakkhudvārasmiṃ hi rāgādīsu uppannesu dutiyajavanavārena 2- "kilesā me uppannā"ti ñatvā tatiye javanavāre saṃvarajavanaṃyeva javati. Anacchariyaṃ cetaṃ, yaṃ vipassako tatiye javanavāre kilese niggaṇheyya. Cakkhudvāre pana iṭṭhārammaṇe āpāthagate bhavaṅgaṃ āvaṭṭetvā āvajjanādīsu uppannesu voṭṭhabbanānantaraṃ sampattakilesajavanavāraṃ nivattetvā kusalameva uppādeti. Āraddhavipassakānaṃ hi ayamānisaṃso bhāvanāpaṭisaṅkhāne patiṭṭhitabhāvassa. Abhihaṭṭhuṃ pavāreyyunti sudinnattherassa viya raṭṭhapālakulaputtassa viya ca kāyena vā satta ratanāni abhiharitvā vācāya vā "amhākaṃ dhanato yattakaṃ icchasi, tattakaṃ gaṇhā"ti vadantā pavāreyyuṃ. Anudahantīti sarīre paliveṭhitattā uṇhapariḷāhaṃ janetvā anudahanti, sañjātasede vā sarīre laggantā anusentītipi attho. Yaṃ hi taṃ bhikkhave cittanti idaṃ yasmā citte anāvaṭṭante puggalassa āvaṭṭanaṃ nāma natthi. Evarūpañhi cittaṃ anāvaṭṭanti, 3- tasmā vuttaṃ. Iti imasmiṃ sutte vipassanābalameva dīpitaṃ. @Footnote: 1 Sī.,ka. akkantaṭṭhāneyeva vā 2 Ma. dutiyajavanavāre @3 Sī. evarūpañca cittaṃ na vattati


             The Pali Atthakatha in Roman Book 13 page 113-114. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=2473&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=2473&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=332              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=5092              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4739              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4739              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]