ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                    4. Paṭhamadārukkhandhopamasuttavaṇṇanā
    [241] Catutthe addasāti gaṅgātīre paññattavarabuddhāsane nisinno
addasa. Vuyhamānanti caturassaṃ tacchetvā pabbatantare ṭhapitaṃ vātātapena
suparisukkhaṃ 2- pāvussake meghe vassante udakena uplavitvā anupubbena gaṅgāya
nadiyā sote patitaṃ tena sotena vuyhamānaṃ. Bhikkhū āmantesīti "iminā
dārukkhandhena sadisaṃ katvā mama sāsane saddhāpabbajitaṃ kulaputtaṃ dassissāmī"ti
dhammaṃ desetukāmatāya āmantesi. Amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā
@Footnote: 1 Sī. ullampana...               2 ka. suparisukkaṃ

--------------------------------------------------------------------------------------------- page88.

Sotena vuyhamānanti idaṃ pana aṭṭhadosavimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ ārabhi. Tatrassa evaṃ aṭṭhadosavimuttatā veditabbā:- eko hi gaṅgāya nadiyā avidūre pabbatatale jāto nānāvallīhi pariveṭhito paṇḍupalāsataṃ āpajjitvā upacikādīhi khajjamāno tasmiṃyeva ṭhāne apaṇṇattikabhāvaṃ gacchati, ayaṃ dārukkhandho gaṅgaṃ otaritvā vaṅkaṭṭhānesu 1- vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati. (1) Aparo gaṅgātīre bahimūlo antosākho hutvā jāto, ayaṃ kiñcāpi kālena kālaṃ olambinīhi sākhāhi udakaṃ phusati, bahimūlattā pana gaṅagaṃ otaritvā vaṅkaṭṭhānesu 2- vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati. (2) Aparo majjhe gaṅgāya jāto, daḷhamūlena pana suppatiṭṭhito, bahiddhā cassa 3- gaṅgāvaṅkasākhā nānāvallīhi ābaddhā, ayaṃpi daḷhamūlattā bahiddhā vallīhi ābaddhattā ca gaṅgaṃ otaritvā .pe. Sobhituṃ na labhati. (3) Aparo patitaṭṭhāneyeva vālikāya oṭṭhato pūtibhāvaṃ āpajjati, ayaṃpi gaṅgaṃ otaritvā .pe. Na labhati. (4) Aparo dvinnaṃ pāsāṇānaṃ antare jātattā sunikhāto viya niccalo ṭhito, āgatāgataṃ udakaṃ dvidhā phāleti, ayaṃ pāsāṇantare suṭṭha patiṭṭhitattā suṭṭha patiṭṭhitattā gaṅgaṃ otaritvā .pe. Na labhati. (5) Aparo abbhokāsaṭṭhāne nabhaṃ pūretvā vallīhi ābaddho ṭhito. Ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe 4- sakiṃ vā dvikkhattuṃ vā temeti, @Footnote: 1 Ma. bahiṭhānesu 2 Ma. gaṅgāṭhānesu @3 cha.Ma. bahi cassa 4 ka. mahāmeghe

--------------------------------------------------------------------------------------------- page89.

Ayampi nabhaṃ pūretvā ṭhitatāya ceva ekassa vā dvinnaṃ vā saṃvaccharānaṃ accayena sakiṃ vā dvikkhattuṃ vā temanatāya ca gaṅgaṃ otaritvā .pe. Na labhati. (6) Aparopi majjhe gaṅgādīpake jāto mudukkhandhasākho 1- oghe āgate anusotaṃ nipajjitvā udake gate sīsaṃ ukkhipitvā naccanto viya tiṭṭhati. Yassatthāya sāgaro gaṅgaṃ evaṃ viya vadati "bho gaṅge tvaṃ mayhaṃ candanasārasalaḷasārādīni nānādārūni āharasi, dārukkhandhaṃ na 2- āharasī"ti. Sulabho esa deva, puna vāre jānissāmīti. Puna vāre tambavaṇṇena udakena āliṅgamānā viya āgacchati. Sopi tatheva anusotaṃ nipajjitvā udake gate sīsaṃ ukkhipitvā naccanto viya tiṭṭhati. Ayaṃ attano mudutāya gaṅgaṃ otaritvā .pe. Na labhati. (7) Aparo gaṅgāya nadiyā tiriyaṃ patito vālikāya ottharito antarasetu viya bahunnaṃ paccayo jāto, ubhosu tīresu veḷunaḷakarañjakakudhādayo uppalavitvā tattheva lagganti. Tathā nānāvidhā gacchā vuyhamānā bhinnamusalabhinnasuppa- ahikukkurahatthiassādikuṇapānipi tattheva lagganti, mahāgaṅgāpi naṃ āsajja bhijjitvā dvidhā gacchati, macchakacchapakumbhīlamakarādayopi tattheva vāsaṃ kappenti. Ayampi tiriyaṃ patitvā mahājanassa paccayattakatabhāvena 3- gaṅgaṃ otaritvā vaṅkaṭṭhānesu 4- vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati. (8) Iti bhagavā imehi aṭṭhahi dosehi vimuttattā sotapaṭipannassa dārukkhandhassa apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānanti. Tattha na thale ussīdissatīti 5- thalaṃ nābhiruhissati. Na manussaggāho gahessatīti "mahāvatāyaṃ dārukkhandho"ti disvā uḷumpena taramānā gantvā gopānasīādīnaṃ atthāya manussā na gaṇhissanti. @Footnote: 1 ka. mududārukkhandhasākho 2 cha.Ma. dārukkhandhaṃ pana, mududārukkhandhe @3 Sī. paccayatthakatabhāvena, ka. paccatthikabhāvena 4 ka. pattaṭṭhānesu @5 ka. ussādissati

--------------------------------------------------------------------------------------------- page90.

Na amanussaggāho gahessatīti "mahaggho ayaṃ candanasāro, vimānadvāre naṃ ṭhapessāmā"ti maññamānā na amanussā gaṇhissanti. Evameva khoti ettha saddhiṃ bāhirehi aṭṭhahi dosehi evaṃ opammasaṃsandanaṃ veditabbaṃ:- gaṅgāya adūre pabbatathale jāto tattheva upacikādīhi khajjamāno apaṇṇattikabhāvaṃ gatadārukkhandho viya hi "natthi dinnan"tiādikāya micchādiṭṭhiyā samannāgato puggalo veditabbo. Ayaṃ hi sāsanassa dūrībhūtattā ariyamaggaṃ oruyha samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (1) Gaṅgātīre bahimūlo antosākho hutvā jāto viya acchinnagihibandhano samaṇakuṭumbikapuggalo daṭṭhabbo. Ayaṃ hi "cittaṃ nāmetaṃ anibaddhaṃ, `samaṇomhī'ti vadantova gihī hoti `gihīmhī'ti vadantova samaṇo hoti, ko jānissati kiṃ bhavissatī"ti mahallakakāle pabbajjantopi gihibandhanaṃ na vissajjeti. Mahallakapabbajitānañca sampatti nāma natthi. Tassa sace cīvaraṃ pāpuṇāti, antacchinnakaṃ vā jiṇṇadubbaṇṇaṃ vā pāpuṇāti. Senāsanampi vihārapaccante paṇṇasālā vā maṇḍapo vā pāpuṇāti. Piṇḍāya carantenāpi puttanattakānaṃ dārakānaṃ pacchato caritabbaṃ hoti, pariyante nisīditabbaṃ hoti. Tena so dukkhī dummano assūni muñcanto 1- "atthi me kulasantakaṃ dhanaṃ, kappati nu kho taṃ khādantena 2- jīvitun"ti cintetvā ekaṃ vinayadharaṃ pucchi 3- "kiṃ bhante ācariya attano santikaṃ vicāretvā khādituṃ kappati, no kappatī"ti. Natthettha doso, vaṭṭatetanti. 4- So attano bhajamānake katipaye dubbace durācāre bhikkhū gahetvā sāyanhasamaye antogāmaṃ gantvā gāmamajjhe ṭhito gāmike pakkosāpetvā "amhākaṃ payogato uṭṭhitaṃ āyaṃ kassa dethā"ti āha. Bhante tumhe pabbajitā, mayaṃ kassa dassāmāti. @Footnote: 1 Ma. puñchanto 2 Ma. khādanto @3 cha.Ma. pucchati 4 cha.Ma. kappatetanti

--------------------------------------------------------------------------------------------- page91.

Kiṃ pabbajitānaṃ attano santakaṃ na vaṭṭatīti kudālapiṭakaṃ gāhāpetvā 1- khettamariyādabandhanādīni karonto nānappakāraṃ pubbaṇṇāparaṇṇañceva phalāphale ca saṅgaṇhitvā hemantagimhavassānesu yaṃ yaṃ icchati, taṃ taṃ paccāpetvā khādanto samaṇakuṭumbiko hutvā jīvati. Kevalamassa pañcacūḷakena dārakena saddhiṃ pādaparicārikāva ekā natthi. Ayaṃ puggalo kiñcāpi olambinīhi sākhāhi udakaṃ phusamāno antosākho rukkho viya cetiyaṅgaṇabodhiyaṅgaṇādīsu bhikkhūnaṃ kāyasāmaggiṃ deti, gihibandhanassa pana icchinnatāya bahimūlattā ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (2) Gaṅgāya majjhe jāto bahiddhā vallīhi ābaddhavaṅkasākho viya saṃghasantakaṃ nissāya jīvamāno bhinnājīvapuggalo daṭṭhabbo. Ekacco gihibandhanaṃ pahāya pabajjantopi sāruppaṭṭhāne pabbajjaṃ na labhati. Pabbajjā hi nāmesā paṭisandhiggahaṇasadisā. Yathā manussā yattha paṭisandhiṃ gaṇhanti, tesaṃyeva kulānaṃ ācāraṃ sikkhanti, evaṃ bhikkhūpi yesaṃ santike pabbajanti, tesaṃyeva ācāraṃ gaṇhanti. Tasmā ekacco asāruppaṭṭhāne pabbajitvā ovādānusāsanīuddesa- paripucchādīhi paribāhiro hutvā pātova muṇḍaghaṭaṃ gahetvā udakatitthaṃ gacchati, ācariyupajjhāyānaṃ bhattatthāya khandhe pattaṃ katvā bhattasālaṃ gacchati, dubbacasāmaṇerehi saddhiṃ nānākīḷaṃ kīḷati, ārāmikadārakehi saṃsaṭṭho viharati. So daharabhikkhukāle attano anurūpehi daharabhikkhūhi ceva ārāmikehi ca saddhiṃ saṃghabhogaṃ katvā 2- "ayaṃ khīṇāsavehi asukarañño santikā paṭiggahitasaṃghabhogo, tumhe saṃghassa idañcidañca na detha, na hi tumhākaṃ pavattiṃ @Footnote: 1 cha.Ma. gahetvā 2 Sī., patvā, cha.Ma. gantvā

--------------------------------------------------------------------------------------------- page92.

Sutvā rājā vā rājamahāmattā vā attamanā bhavissanti, ettha dāni idañcidañca karothā"ti kudālapiṭakāni gāhāpetvā heṭṭhātaḷākamātikāsu kattabbakiccāni kārāpetvā bahupubbaṇṇāparaṇṇaṃ vihāraṃ pavesetvā ārāmikehi attano upakārabhāvaṃ saṃghassa ārocāpesi. 1- Saṃgho "ayaṃ daharo bahūpakāro, imassa sataṃ vā dvisataṃ vā dethā"ti dāpeti. Iti so ito cito ca saṃghasantakeneva vaḍḍhanto bahiddhā ekavīsatividhāhi anesanāhi baddho ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (3) Patitaṭṭhāneyeva vālikāya ottharitvā pūtibhāvaṃ āpāditarukkho viya ālasiyamahagghaso veditabbo. Evarūpaṃ hi puggalaṃ āmisacakkhupaccayalolaṃ vissaṭṭhaācariyupajjhāyavattaṃ uddesaparipucchāyonisomanasikāravajjitaṃ sandhāya pañca nīvaraṇāni atthato evaṃ vadanti "bho kassa santikaṃ gacchāmā"ti 2- atha thīnamiddhaṃ uṭṭhāya evamāha "kiṃ na passatha, eso asukavihāravāsī kusītapuggalo asukaṃ nāma gāmaṃ gantvā yāgumatthake yāguṃ, pūvamatthake pūvaṃ, bhattamatthake bhattaṃ ajjhoharitvā vihāraṃ āgamma vissaṭṭhasbbavatto uddesādivirahito mañcaṃ upagacchanto mayhaṃ okāsaṃ karotī"ti. Tato kāmacchandanīvaraṇaṃ uṭṭhāyāha "tava 3- okāse kate mayhaṃ katova hoti, idāneva 4- niddāyitvā kilesānurañjitova pabujjhitvā kāmavitakkaṃ vitakkessatī"ti. Tato byāpādanīvaraṇaṃ uṭṭhāyāha "tumhākaṃ okāse kate mayhaṃ katova hoti, idāneva niddāyitvā uṭṭhito' vattapaṭipattiṃ karohī'ti vuccamāno `bho ime attano kammaṃ akatvā amhesu byāvaṭā'ti nānappakāraṃ pharusavacanaṃ vadanto akkhīni nīharitvā vicarissatī"ti. Tato uddhaccanīvaraṇaṃ uṭṭhāyāha @Footnote: 1 cha.Ma. ārocāpeti 2 Ma. gacchathāti @3 cha.Ma. bho tava 4 cha.Ma. idāneva

--------------------------------------------------------------------------------------------- page93.

"tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma vātāhato aggikhandho viya uddhato 1- hotī"ti. Atha kukkuccanīvaraṇaṃ uṭṭhāyāha "tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma kukkuccapakato hoti, akappiye kappiyasaññaṃ kappiye ca akappiyasaññaṃ uppādetī"ti. Atha vicikicchānīvaraṇaṃ uṭṭhāyāha "tumhākaṃ okāse kate mayhaṃ katova hoti. Evarūpo hi aṭṭhasu ṭhānesu mahāvicikicchaṃ uppādetī"ti. 2- Evaṃ ālasiyamahagghasaṃ pañca nīvaraṇāni caṇḍasunakhādayo viya siṅgacchinnaṃ jaragavaṃ ajjhottharitvā gaṇhanti. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (4) Dvinnaṃ pāsāṇānaṃ antare nikhātamūlākārena 3- ṭhitarukkho viya diṭṭhiṃ uppādetvā ṭhito diṭṭhigatiko veditabbo. So hi "arūpabhave rūpaṃ atthi, asaññībhave cittaṃ pavattati, bahucittakkhaṇiko lokuttaramaggo, anusayo cittavippayutto, te ca sattā sandhāvanti saṃsarantī"ti vadanto ariṭṭho viya kaṇṭhakasāmaṇero viya ca vicarati. Pisuṇavāco pana hoti, upajjhāyādayo saddhivihārikādīhi bhindanto vicarati. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (5) Abbhokāse nabhaṃ pūretvā vallīhi ābaddho ṭhito ekaṃ dve saṃvacchare atikkamitvā āgate mahoghe sakiṃ vā dvikkhattuṃ vā temanarukkho viya mahallakakāle pabbajitvā paccante vasamāno dullabhasaṃghadassano ceva dullabhadhammassavano ca puggalo ekacco hi vuḍḍhakāle pabbajito katipāhena upasampadaṃ labhitvā pañcavassakāle veditabbo. Pātimokkhaṃ paguṇaṃ katvā dasavassakāle vinayadharatherassa santike vinayakathākāle maricaṃ vā harītakakhaṇḍaṃ vā mukhe ṭhapetvā vījanena mukhaṃ pidhāya niddāyanto nisīditvā @Footnote: 1 Sī. uṭṭhito 2 cha.Ma. uppādesīti 3 Ma. nikhātasūlākārena

--------------------------------------------------------------------------------------------- page94.

Lesakappena katavinayo nāma hutvā pattacīvaraṃ ādāya paccantaṃ gacchati. Tatra naṃ manussā sakkaritvā bhikkhudassanassa dullabhatāya "idheva bhante vasathā"ti vihāraṃ kāretvā pupphūpagaphalūpagarukkhe ropetvā tattha vāsenti. Atha mahāvihārasadisā vihārā bahussutā bhikkhū "janapade cīvararajanādīni 1- katvā āgamissāmā"ti tattha gacchanti. So te disvā haṭṭhatuṭṭho vattapaṭivattaṃ katvā punadivase ādāya bhikkhācāragāmaṃ pavisitvā "asuko thero suttantiko, asuko ābhidhammiko, asuko vinayadharo, asuko tepiṭako, evarūpe there kadā labhissatha, dhammassavanaṃ kārethā"ti vadati. Upāsakā "dhammassavanaṃ kāressāmā"ti vihāramaggaṃ sodhetvā sappitelādīni ādāya mahātheraṃ upasaṅkamitvā "bhante dhammassavanaṃ kāressāma, 2- dhammakathikānaṃ vicārethā"ti vatvā punadivase āgantvā dhammaṃ suṇanti. Nevāsikatthero āgantukānaṃ pattacīvarāni paṭisāmento antogabbheyeva divasabhāgaṃ vītināmeti. Divā kathiko uṭṭhito sarabhāṇako 3- ghaṭena udakaṃ vamanto viya sarabhāṇaṃ bhaṇitvā uṭṭhito, tampi so na jānāti. Rattikathiko sāgaraṃ khobhento viya rattiṃ kathetvā uṭṭhito, tampi so na jānāti. Paccūsakathiko kathetvā uṭṭhāsi, tampi so na jānāti. Pāto pana uṭṭhāya mukhaṃ dhovitvā therānaṃ pattacīvarāni upanāmetvā bhikkhācāraṃ upagacchanto mahātheraṃ āha "bhante divā kathiko kataraṃ jātakaṃ nāma kathesi, sarabhāṇako kataraṃ suttaṃ nāma bhaṇi, rattikathiko kataraṃ dhammakathaṃ nāma kathesi, paccūsakathiko kataraṃ jātakaṃ nāma kathesi, khandhā nāma kati, dhātuyo nāma kati, āyatanaṃ nāma katī"ti. Evarūpo ekaṃ dve saṃvaccharāni atikkamitvā bhikkhudassanañceva dhammassavanañca labhantopi oghe @Footnote: 1 Sī. vipassanādīni 2 Ma. karissāma 3 Sī. padabhāṇako

--------------------------------------------------------------------------------------------- page95.

Āgate udakena temitasadiso 1- hoti. So evaṃ saṃghadassanato ca dhammassavanato ca paṭikkamma dūre vasanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (6) Majjhe gaṅgāya dīpake jāto mudurukkho viya madhurasarabhāṇakapuggalo veditabbo. So hi abhiññātāni abhiññātāni vessantarādīni jātakāni uggaṇhitvā dullabhabhikkhudassanaṃ paccantaṃ gantvā tattha dhammakathāya pasāditahadayena janena upaṭṭhiyamāno attānaṃ uddissa kate sampannapupphaphalarukkhe nandanavanābhirāme vihāre vasati. Athassa bhārahārabhikkhū taṃ pavattiṃ sutvā "asuko kira evaṃ upaṭṭhākesu paṭibaddhacitto viharati, paṇḍito bhikkhu paṭibalo buddhavacanaṃ vā uggaṇhituṃ, kammaṭṭhānaṃ vā manasikātuṃ, ānetvā tena saddhiṃ asukattherassa santike dhammaṃ uggaṇhissāma, asukattherassa santike kammaṭṭhānan"ti tattha gacchanti. So tesaṃ vattaṃ katvā sāyanhasamayaṃ vihāracārikaṃ nikkhantehi tehi "imaṃ āvuso cetiyaṃ tayā kāritan"ti puṭṭho "āma bhante"ti vadati. Ayaṃ bodhi, ayaṃ maṇḍapo, idaṃ uposathāgāraṃ, esā aggisālā, ayaṃ caṅkamo tayā kārito, ime rukkhe ropāpetvā tayā nandanavanābhirāmo vihāro kāritoti. Āma bhanteti. So sāyaṃ therupaṭṭhānaṃ gantvā vanditvā pucchati "kasmā bhante āgatatthā"ti. "āvuso taṃ ādāya gantvā asukattherassa santike dhammaṃ uggaṇhitvā asukattherassa santike kammaṭṭhānaṃ asukasmiṃ nāma araññe samaggā samaṇadhammaṃ karissāmāti iminā kāraṇena āgatamhā"ti. Sādhu bhante tumhe @Footnote: 1 cha.Ma. udakena sakiṃ vā dvikkhattuṃ vā temitarukkhasadiso

--------------------------------------------------------------------------------------------- page96.

Nāma mayhaṃ atthāya āgatā, ahampi ciranivāsena idha ukkaṇṭhito gacchāmi pattacīvaraṃ gaṇhāmi bhanteti. Āvuso sāmaṇeradaharā magge kilantā, ajja vasitvā sve pacchābhattaṃ gamissāmāti. Sādhu bhanteti punadivase tehi saddhiṃ piṇḍāya pāvisi 1- , gāmavāsino "amhākaṃ ayyo bahū āgantuke bhikkhū gahetvā āgato"ti āsanāni paññāpetvā yāguṃ pāyetvā sukhanisinnakathaṃ sutvā bhattaṃ adaṃsu. Therā "tvaṃ āvuso anumodanaṃ katvā nikkhamma, mayaṃ udakaphāsukaṭṭhāne bhattakiccaṃ karissāmā"ti nikkhantā. Gāmavāsino anumodanaṃ sutvā pucchiṃsu 2- "kuto bhante therā āgatā"ti. Ete amhākaṃ ācariyupajjhāyā samānupajjhāyā sandiṭṭhasambhattāti. Kasmā āgatāti. Maṃ gahetvā gantukāmatāyāti. Tumhe pana gantukāmāti. Āma āvusoti. Kiṃ vadetha bhante, amhehi kassa uposathāgāraṃ kāritaṃ, kassa bhojanasālā, kassa aggisālādayo kāritā, maṅgalāmaṅgalesu kassa santikaṃ gamissāmāti. Mahāupāsikāyopi tattheva nisīditvā assūni pavattayiṃsu. Daharo "tumhesu evaṃ dukkhitesu ahaṃ gantvā kiṃ karissāmi, there uyyojessāmī"ti vihāraṃ gato. Therāpi katabhattakiccā pattacīvarānipi gahetvā nisinnā taṃ disvāva "kiṃ āvuso cirāyasi, divā hoti, gacchāmā"ti āhaṃsu. Āma bhante, tumhe sukhitā, asukagehassa iṭṭhakāmūlaṃ ṭhitasaṇṭhāneneva ṭhitaṃ, asukagehādīnaṃ cittakammamūlādīni atthi, gatassāpi me cittavikkhepo bhavissati, tumhe purato gantvā asukavihāre cīvaradhovanarajanādīni karotha, ahaṃ tattha sampāpuṇissāmīti. Te tassa osakkitukāmataṃ patvā tvaṃ pacchā āgaccheyyāsīti pakkamiṃsu. So there anugantvā nivatto vihārameva āgantvā bhojanasālādīni olokento vihāraṃ rāmaṇeyyakaṃ 3- disvā cintesi "sādhu vatamhi na gato, @Footnote: 1 cha.Ma. pavisati 2 Sī. pucchanti 3 Ma. rāmaṇeyyārāmaṃ

--------------------------------------------------------------------------------------------- page97.

Sace gamissaṃ, kocideva dhammakathiko āgantvā sabbesaṃ manaṃ bhinditvā vihāraṃ attano nikāyasantakaṃ kareyya, atha mayā pacchā āgantvā etassa pacchato laddhapiṇḍaṃ bhuñjantena caritabbaṃ bhavissatī"ti. So aparena samayena suṇāti "te kira bhikkhū gataṭṭhāne ekanikāya- dvenikāyaekapiṭakadvepiṭakādivasena buddhavacanaṃ uggaṇhitvā aṭṭhakathācariyā jātā vinayadharā jātā sataparivārāpi sahassaparivārāpi caranti, ye panettha samaṇadhammaṃ kātuṃ gatā, te ghaṭentā vāyamantā sotāpannā jātā, sakadāgāmino anāgāmino arahanto jātā, mahāsakkārena parinibbutā"ti. So cintesi "sace ahampi agamissaṃ, mayhampesā sampatti abhavissa, imaṃ panaṭṭhānaṃ muñcituṃ asakkonto ativiya parihīnamhī"ti. Ayaṃ puggalo attano mudutāya taṃ ṭhānaṃ muñcanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (7) Gaṅgāya nadiyā tiriyaṃ patitvā vālikāya otthatabhāvena antarasetu viya hutvā bahunnaṃ paccayo jātarukkho viya rathavinītamahāariyavaṃsacandopamādipaṭipadāsu aññataraṃ paṭipadaṃ uggahetvā ṭhito olīnavuttiko puggalo veditabbo. So hi taṃ paṭipattinissitaṃ dhammaṃ uggahetvā pakatiyā mañjussaro cittalapabbatādisadisaṃ mahantaṃ ṭhānaṃ gantvā cetiyaṅgaṇavattādīni karoti. Atha naṃ dhammassavanaggaṃ pattaṃ 1- āgantukadaharā "dhammaṃ kathehī"ti vadanti. So sammā uggahitaṃ dhammaṃ paṭipadaṃ dīpetvā katheti. Athassa paṃsukūlikapiṇḍapātikādayo sabbe theranavamajjhimā bhikkhū "aho sappuriso"ti attamanā bhavanti. So kassaci nidānamattaṃ, kassaci upaḍḍhagāthaṃ, kassaci gāthaṃ upaṭṭhāpento 2- ayapaṭakena ābandhanto viya daharasāmaṇere saṅgaṇhitvā @Footnote: 1 Sī. dhammassavanatthaṃ pattā 2 Sī. upadahanto

--------------------------------------------------------------------------------------------- page98.

Mahāthere upasaṅkamitvā "bhante ayaṃ pana porāṇakavihāro atthi, ettha koci tatruppādo"ti pucchati. Therā "kiṃ vadesi āvuso, catuvīsati karīsasahassāni tatruppādo"ti. Bhante tumhe evaṃ vadetha, uddhane pana aggipi na jalatīti. Āvuso mahāvihāravāsīhi laddhā nāma evameva na santi, na koci paṭṭhapetīti. 1- Bhante porāṇakarājūhi dinnaṃ khīṇāsavehi paṭiggahitaṃ kasmā ete nāsentīti. Āvuso tādisena dhammakathikena sakkā bhaveyya laddhunti. Mā evaṃ vadetha, amhe paṭipattidīpakadhammakathikā nāma, tumhe maṃ "saṃghakuṭumbiko vihārupaṭṭhāko"ti maññamānā kātukāmāti. Kiṃ nu kho āvuso akappiyametaṃ, tumhādisehi pana kathite amhākaṃ uppajjeyyāti. Tenahi bhante ārāmikesu āgatesu amhākaṃ bhāraṃ karotha, ekaṃ kappiyadvāraṃ kathessāmāti. So pātova gantvā sannipātasālāyaṃ 2- ṭhatvā ārāmikesu āgatesu "upāsakā asukakhette bhāgo kuhiṃ, asukakhette kahāpaṇaṃ kuhintiādīni vatvā aññassa khettaṃ gahetvā aññassa deti. 3- Evaṃ anukkamena taṃ taṃ paṭisedhento tassa tassa dento tathā akāsi, yathā yāguhatthā pūvahatthā bhattahatthā telamadhuphāṇitaghatādihatthā ca attanova santikaṃ āgacchanti. Sakalavihāro ekakolāhalo hoti, pesalā bhikkhū nibijja apakkamiṃsu. Sopi ācariyupajjhāyehi vissatthakānaṃ 4- bahunnaṃ dubbacapuggalānaṃ upajjhaṃ dento vihāraṃ pūresi. Āgantukā bhikkhū vihāradvāre ṭhatvāva "vihāre ke vasantī"ti pucchitvā "evarūpā nāma bhikkhū"ti sutvā bāhireneva pakkamanti. Ayaṃ puggalo sāsane tiriyaṃ nipannatāya mahājanassa paccayabhāvaṃ upagato ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (8) @Footnote: 1 cha.Ma. saṇṭhapetīti 2 Sī. sannipātavelāyaṃ @3 Sī. aññassa hatthā gahetvā aññassa hatthe deti 4 Sī. anatthikānaṃ

--------------------------------------------------------------------------------------------- page99.

Bhagavantaṃ etadavocāti "nibbānapabbhārā"ti padena osāpitaṃ dhammadesanaṃ ñatvā anusandhikusalatāya etaṃ "kiṃ nukho bhanteti ādivacanaṃ avoca. Tathāgatopi hi imissaṃ parisati nisinno "anusandhikusalo bhikkhu atthi, so maṃ pañhaṃ pucchissatī"ti tasseva okāsakaraṇatthāya imasmiṃ ṭhāne desanaṃ niṭṭhapesi. Idāni orimaṃ tīrantiādinā nayena vuttesu ajjhattikāyatanādīsu evaṃ upagamanānupagamanādīni veditabbāni. "mayhaṃ cakkhu pasannaṃ, 1- ahaṃ appamattakampi rūpārammaṇaṃ paṭivijjhituṃ sakkomī"ti etaṃ nissāya cakkhuṃ assādentopi timirakavātādīhi upahatappasādo "amanāpaṃ mayhaṃ cakkhu, mahantampi rūpārammaṇaṃ vibhāvetuṃ na sakkomī"ti domanassaṃ āpajjantopi cakkhvāyatanaṃ upagacchati nāma. Aniccaṃ dukkhaṃ anattāti tiṇṇaṃ lakkhaṇānaṃ vasena vipassanto pana na upagacchati nāma. Sotādīsupi eseva nayo. Manāyatane pana "manāpaṃ vata me mano, kiñci vāmato aggahetvā sabbaṃ dakkhiṇatova gaṇhātī"ti vā "manena me cintitacintitassa alābho nāma natthī"ti vā evaṃ assādentopi, "ducintitacintitassa me mano appadakkhiṇaggāhī"ti evaṃ domanassaṃ uppādentopi manāyatanaṃ upagacchati nāma. Iṭṭhe pana rūpe rāgaṃ, aniṭṭhe paṭighaṃ uppādento rūpāyatanaṃ upagacchati nāma. Saddāyatanādīsupi eseva nayo. Nandīrāgassetaṃ adhivacananti yathā hi majjhe saṃsīditvā thalaṃ pattaṃ dārukkhandhaṃ saṇhathūlavālikā pidahati, so puna sīsaṃ ukkhipituṃ na sakkoti, evaṃ nandīrāgena ābaddho puggalo catūsu apāyesu 2- patito mahādukkhena pīḷīyati, 3- so anekehipi vassasahassehi puna sīsaṃ ukkhipituṃ na sakkoti. Tena vuttaṃ "nandīrāgassetaṃ adhivacanan"ti. @Footnote: 1 Ma. sampannaṃ 2 cha.Ma. mahāapāyesu 3 cha.Ma. pidhīyati

--------------------------------------------------------------------------------------------- page100.

Asmimānassetaṃ adhivacananti yathā hi thale ārūḷho dārukkhandho heṭṭhā gaṅgodakena ceva upari vassena ca temento anukkamena sevālapariyonaddho "pāsāṇo nu kho esa khāṇuko"ti vattabbataṃ āpajjati, evameva asmimānena unnato puggalo paṃsukūlikaṭṭhāne paṃsukūliko hoti, dhammakathikaṭṭhāne dhammakathiko, bhaṇḍanakārakaṭṭhāne bhaṇḍanakārako, 1- vejjaṭṭhāne vejjopi pisuṇaṭṭhānepi pisuṇo. So nānappakāraṃ anesanaṃ āpajjanto tāhi tāhi āpattīhi paliveṭhito "atthi nu kho assa abbhantare kiñci sīlaṃ, udāhu natthī"ti vattabbataṃ āpajjati. Tena vuttaṃ "asmimānassetaṃ adhivacanan"ti. Pañcannetaṃ kāmaguṇānaṃ adhivacananti yathā hi āvaṭṭe patitadārukkhandho antoyeva 2- pāsāṇādīsu āhatasamabbhāhato bhijjitvā cuṇṇavicuṇṇaṃ hoti, evaṃ pañcakāmaguṇāvaṭṭe patitapuggalo catūsu apāyesu kammakaraṇakhuppipāsādidukkhehi āhatasamabbhāhato dīgharattaṃ cuṇṇavicuṇṇataṃ āpajjati. Tena vuttaṃ "pañcannetaṃ kāmaguṇānaṃ adhivacanan"ti. Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti na suci. Saṅkassarasamācāroti "imassa maññe imassa maññe idaṃ kamman"ti evaṃ parehi saṅkāya saritabbasamācāro. Saṅkāya vā paresaṃ samācāraṃ caratītipi 3- saṅkassarasamācāro. Tassa hi dve tayo jane kathente disvā "mama dosaṃ maññe kathentī"ti tesaṃ samācāraṃ saṅkassarati dhāvatītipi 4- saṅkassarasamācāro. Samaṇapaṭiññoti salākaggahaṇādīsu "kittakā vihāre samaṇā"ti gaṇanāya āraddhāya "ahampi samaṇo, ahampi samaṇo"ti paṭiññaṃ deti, salākaggahaṇādīni @Footnote: 1 Ma. bhaṇḍāgārikaṭṭhāne bhaṇḍāgāriko 2 Ma. dārukkhandhoyeva @3 cha.Ma. saratītipi 4 cha.Ma. dhāvatīti

--------------------------------------------------------------------------------------------- page101.

Karoti. Brahmacāripaṭiññoti uposathapavāraṇādīsu "ahampi brahmacārī"ti paṭiññāya tāni kammāni pavisati. Antopūtīti vakkahadayādīsu apūtikassapi guṇānaṃ pūtibhāvena antopūti. Avassutoti rāgena tinto. Kasambukajātoti rāgādīhi kilesehi kacavarajāto. Etadavocāti gogaṇaṃ gaṅgātīrābhimukhaṃ katvā parisapariyante ṭhito ādito paṭṭhāya yāva pariyosānā satthu dhammadesanaṃ sutvā "satthā orimatīrādīnaṃ anupagacchantādivasena sakkā paṭipattiṃ pūretunti vadati yadi evaṃ pūretuṃ sakkā, ahaṃ pabbajitvā pūressāmī"ti cintetvā etaṃ "ahaṃ kho bhante"ti ādivacanaṃ avoca. Vacchagiddhiniyoti vacchesu saṅketathanehi 1- khīrappaggharantehi vacchakasnehena sayameva gamissantīti. Niyyātehevāti niyyātehiyeva gāvīsu hi aniyyātitāsu gosāmikā āgantvā "ekā gāvī na dissati, eko goṇo, eko vacchako na dissatī"ti tuyhaṃ piṭṭhito piṭṭhito vicarissanti, iti te aphāsukaṃ bhavissati. Pabbajjā ca nāmesā saiṇassa na ruhati, aṇaṇā 2- pabbajjā ca buddhādīhi saṃvaṇṇitāti 2- dassanatthaṃ evamāha. Niyyātāti niyyātitā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.


             The Pali Atthakatha in Roman Book 13 page 87-101. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1893&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1893&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4908              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4535              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]