ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                    4. Paṭhamadārukkhandhopamasuttavaṇṇanā
    [241] Catutthe addasāti gaṅgātīre paññattavarabuddhāsane nisinno
addasa. Vuyhamānanti caturassaṃ tacchetvā pabbatantare ṭhapitaṃ vātātapena
suparisukkhaṃ 2- pāvussake meghe vassante udakena uplavitvā anupubbena gaṅgāya
nadiyā sote patitaṃ tena sotena vuyhamānaṃ. Bhikkhū āmantesīti "iminā
dārukkhandhena sadisaṃ katvā mama sāsane saddhāpabbajitaṃ kulaputtaṃ dassissāmī"ti
dhammaṃ desetukāmatāya āmantesi. Amuṃ mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā
@Footnote: 1 Sī. ullampana...               2 ka. suparisukkaṃ
Sotena vuyhamānanti idaṃ pana aṭṭhadosavimuttattā sotapaṭipannassa dārukkhandhassa
apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ ārabhi.
    Tatrassa evaṃ aṭṭhadosavimuttatā veditabbā:- eko hi gaṅgāya nadiyā
avidūre pabbatatale jāto nānāvallīhi pariveṭhito paṇḍupalāsataṃ āpajjitvā
upacikādīhi khajjamāno tasmiṃyeva ṭhāne apaṇṇattikabhāvaṃ gacchati, ayaṃ dārukkhandho
gaṅgaṃ otaritvā vaṅkaṭṭhānesu 1- vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe
sobhituṃ na labhati. (1)
    Aparo gaṅgātīre bahimūlo antosākho hutvā jāto, ayaṃ kiñcāpi
kālena kālaṃ olambinīhi sākhāhi udakaṃ phusati, bahimūlattā pana gaṅagaṃ otaritvā
vaṅkaṭṭhānesu 2- vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na
labhati. (2)
    Aparo majjhe gaṅgāya jāto, daḷhamūlena pana suppatiṭṭhito, bahiddhā
cassa 3- gaṅgāvaṅkasākhā nānāvallīhi ābaddhā, ayaṃpi daḷhamūlattā bahiddhā
vallīhi ābaddhattā ca gaṅgaṃ otaritvā .pe. Sobhituṃ na labhati. (3)
    Aparo patitaṭṭhāneyeva vālikāya oṭṭhato pūtibhāvaṃ āpajjati, ayaṃpi
gaṅgaṃ otaritvā .pe. Na labhati. (4)
    Aparo dvinnaṃ pāsāṇānaṃ antare jātattā sunikhāto viya niccalo
ṭhito, āgatāgataṃ udakaṃ dvidhā phāleti, ayaṃ pāsāṇantare suṭṭha patiṭṭhitattā
suṭṭha patiṭṭhitattā gaṅgaṃ otaritvā .pe. Na labhati. (5)
    Aparo abbhokāsaṭṭhāne nabhaṃ pūretvā vallīhi ābaddho ṭhito. Ekaṃ
dve saṃvacchare atikkamitvā āgate mahoghe 4- sakiṃ vā dvikkhattuṃ vā temeti,
@Footnote: 1 Ma. bahiṭhānesu               2 Ma. gaṅgāṭhānesu
@3 cha.Ma. bahi cassa              4 ka. mahāmeghe
Ayampi nabhaṃ pūretvā ṭhitatāya ceva ekassa vā dvinnaṃ vā saṃvaccharānaṃ accayena
sakiṃ vā dvikkhattuṃ vā temanatāya ca gaṅgaṃ otaritvā .pe. Na labhati. (6)
    Aparopi majjhe gaṅgādīpake jāto mudukkhandhasākho 1- oghe āgate
anusotaṃ nipajjitvā udake gate sīsaṃ ukkhipitvā naccanto viya tiṭṭhati.
Yassatthāya sāgaro gaṅgaṃ evaṃ viya vadati "bho gaṅge tvaṃ mayhaṃ
candanasārasalaḷasārādīni nānādārūni āharasi, dārukkhandhaṃ na 2- āharasī"ti. Sulabho
esa deva, puna vāre jānissāmīti. Puna vāre tambavaṇṇena udakena āliṅgamānā
viya āgacchati. Sopi tatheva anusotaṃ nipajjitvā udake gate sīsaṃ ukkhipitvā
naccanto viya tiṭṭhati. Ayaṃ attano mudutāya gaṅgaṃ otaritvā .pe. Na labhati. (7)
    Aparo gaṅgāya nadiyā tiriyaṃ patito vālikāya ottharito antarasetu
viya bahunnaṃ paccayo jāto, ubhosu tīresu veḷunaḷakarañjakakudhādayo uppalavitvā
tattheva lagganti. Tathā nānāvidhā gacchā vuyhamānā bhinnamusalabhinnasuppa-
ahikukkurahatthiassādikuṇapānipi tattheva lagganti, mahāgaṅgāpi naṃ āsajja
bhijjitvā dvidhā gacchati, macchakacchapakumbhīlamakarādayopi tattheva vāsaṃ kappenti.
Ayampi tiriyaṃ patitvā mahājanassa paccayattakatabhāvena 3- gaṅgaṃ otaritvā
vaṅkaṭṭhānesu 4- vilāsamāno sāgaraṃ patvā maṇivaṇṇe ūmipiṭṭhe sobhituṃ na labhati. (8)
    Iti bhagavā imehi aṭṭhahi dosehi vimuttattā sotapaṭipannassa dārukkhandhassa
apare samuddapattiyā antarāyakare aṭṭha dose dassetuṃ amuṃ mahantaṃ dārukkhandhaṃ
gaṅgāya nadiyā sotena vuyhamānanti. Tattha na thale ussīdissatīti 5- thalaṃ
nābhiruhissati. Na manussaggāho gahessatīti "mahāvatāyaṃ dārukkhandho"ti disvā
uḷumpena taramānā gantvā gopānasīādīnaṃ atthāya manussā na gaṇhissanti.
@Footnote: 1 ka. mududārukkhandhasākho            2 cha.Ma. dārukkhandhaṃ pana, mududārukkhandhe
@3 Sī. paccayatthakatabhāvena, ka. paccatthikabhāvena   4 ka. pattaṭṭhānesu
@5 ka. ussādissati
Na amanussaggāho gahessatīti "mahaggho ayaṃ candanasāro, vimānadvāre naṃ
ṭhapessāmā"ti maññamānā na amanussā gaṇhissanti.
    Evameva khoti ettha saddhiṃ bāhirehi aṭṭhahi dosehi evaṃ opammasaṃsandanaṃ
veditabbaṃ:- gaṅgāya adūre pabbatathale jāto tattheva upacikādīhi khajjamāno
apaṇṇattikabhāvaṃ gatadārukkhandho viya hi "natthi dinnan"tiādikāya micchādiṭṭhiyā
samannāgato puggalo veditabbo. Ayaṃ hi sāsanassa dūrībhūtattā ariyamaggaṃ
oruyha samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (1)
    Gaṅgātīre bahimūlo antosākho hutvā jāto viya acchinnagihibandhano
samaṇakuṭumbikapuggalo daṭṭhabbo. Ayaṃ hi "cittaṃ nāmetaṃ anibaddhaṃ, `samaṇomhī'ti
vadantova gihī hoti `gihīmhī'ti vadantova samaṇo hoti, ko jānissati kiṃ
bhavissatī"ti mahallakakāle pabbajjantopi gihibandhanaṃ na vissajjeti.
Mahallakapabbajitānañca sampatti nāma natthi. Tassa sace cīvaraṃ pāpuṇāti, antacchinnakaṃ
vā jiṇṇadubbaṇṇaṃ vā pāpuṇāti. Senāsanampi vihārapaccante paṇṇasālā vā
maṇḍapo vā pāpuṇāti. Piṇḍāya carantenāpi puttanattakānaṃ dārakānaṃ pacchato
caritabbaṃ hoti, pariyante nisīditabbaṃ hoti. Tena so dukkhī dummano assūni
muñcanto 1- "atthi me kulasantakaṃ dhanaṃ, kappati nu kho taṃ khādantena 2- jīvitun"ti
cintetvā ekaṃ vinayadharaṃ pucchi 3- "kiṃ bhante ācariya attano santikaṃ vicāretvā
khādituṃ kappati, no kappatī"ti. Natthettha doso, vaṭṭatetanti. 4- So attano
bhajamānake katipaye dubbace durācāre bhikkhū gahetvā sāyanhasamaye antogāmaṃ
gantvā gāmamajjhe ṭhito gāmike pakkosāpetvā "amhākaṃ payogato uṭṭhitaṃ
āyaṃ kassa dethā"ti āha. Bhante tumhe pabbajitā, mayaṃ kassa dassāmāti.
@Footnote: 1 Ma. puñchanto         2 Ma. khādanto
@3 cha.Ma. pucchati         4 cha.Ma. kappatetanti
Kiṃ pabbajitānaṃ attano santakaṃ na vaṭṭatīti kudālapiṭakaṃ gāhāpetvā 1-
khettamariyādabandhanādīni karonto nānappakāraṃ pubbaṇṇāparaṇṇañceva phalāphale
ca saṅgaṇhitvā hemantagimhavassānesu yaṃ yaṃ icchati, taṃ taṃ paccāpetvā
khādanto samaṇakuṭumbiko hutvā jīvati. Kevalamassa pañcacūḷakena dārakena saddhiṃ
pādaparicārikāva ekā natthi. Ayaṃ puggalo kiñcāpi olambinīhi sākhāhi udakaṃ
phusamāno antosākho rukkho viya cetiyaṅgaṇabodhiyaṅgaṇādīsu bhikkhūnaṃ kāyasāmaggiṃ
deti, gihibandhanassa pana icchinnatāya bahimūlattā ariyamaggaṃ otaritvā
samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (2)
    Gaṅgāya majjhe jāto bahiddhā vallīhi ābaddhavaṅkasākho viya saṃghasantakaṃ
nissāya jīvamāno bhinnājīvapuggalo daṭṭhabbo. Ekacco gihibandhanaṃ pahāya
pabajjantopi sāruppaṭṭhāne pabbajjaṃ na labhati. Pabbajjā hi nāmesā
paṭisandhiggahaṇasadisā. Yathā manussā yattha paṭisandhiṃ gaṇhanti, tesaṃyeva kulānaṃ
ācāraṃ sikkhanti, evaṃ bhikkhūpi yesaṃ santike pabbajanti, tesaṃyeva ācāraṃ
gaṇhanti. Tasmā ekacco asāruppaṭṭhāne pabbajitvā ovādānusāsanīuddesa-
paripucchādīhi paribāhiro hutvā pātova muṇḍaghaṭaṃ gahetvā udakatitthaṃ
gacchati, ācariyupajjhāyānaṃ bhattatthāya khandhe pattaṃ katvā bhattasālaṃ gacchati,
dubbacasāmaṇerehi saddhiṃ nānākīḷaṃ kīḷati, ārāmikadārakehi saṃsaṭṭho viharati.
    So daharabhikkhukāle attano anurūpehi daharabhikkhūhi ceva ārāmikehi
ca saddhiṃ saṃghabhogaṃ katvā 2- "ayaṃ khīṇāsavehi asukarañño santikā
paṭiggahitasaṃghabhogo, tumhe saṃghassa idañcidañca na detha, na hi tumhākaṃ pavattiṃ
@Footnote: 1 cha.Ma. gahetvā            2 Sī., patvā, cha.Ma. gantvā
Sutvā rājā vā rājamahāmattā vā attamanā bhavissanti, ettha dāni
idañcidañca karothā"ti kudālapiṭakāni gāhāpetvā heṭṭhātaḷākamātikāsu
kattabbakiccāni kārāpetvā bahupubbaṇṇāparaṇṇaṃ vihāraṃ pavesetvā ārāmikehi
attano upakārabhāvaṃ saṃghassa ārocāpesi. 1- Saṃgho "ayaṃ daharo bahūpakāro,
imassa sataṃ vā dvisataṃ vā dethā"ti dāpeti. Iti so ito cito ca saṃghasantakeneva
vaḍḍhanto bahiddhā ekavīsatividhāhi anesanāhi baddho ariyamaggaṃ otaritvā
samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (3)
    Patitaṭṭhāneyeva vālikāya ottharitvā pūtibhāvaṃ āpāditarukkho viya
ālasiyamahagghaso veditabbo. Evarūpaṃ hi puggalaṃ āmisacakkhupaccayalolaṃ
vissaṭṭhaācariyupajjhāyavattaṃ uddesaparipucchāyonisomanasikāravajjitaṃ sandhāya pañca
nīvaraṇāni atthato evaṃ vadanti "bho kassa santikaṃ gacchāmā"ti 2- atha thīnamiddhaṃ
uṭṭhāya evamāha "kiṃ na passatha, eso asukavihāravāsī kusītapuggalo asukaṃ nāma
gāmaṃ gantvā yāgumatthake yāguṃ, pūvamatthake pūvaṃ, bhattamatthake bhattaṃ ajjhoharitvā
vihāraṃ āgamma vissaṭṭhasbbavatto uddesādivirahito mañcaṃ upagacchanto mayhaṃ
okāsaṃ karotī"ti.
    Tato kāmacchandanīvaraṇaṃ uṭṭhāyāha "tava 3- okāse kate mayhaṃ katova
hoti, idāneva 4- niddāyitvā kilesānurañjitova pabujjhitvā kāmavitakkaṃ
vitakkessatī"ti. Tato byāpādanīvaraṇaṃ uṭṭhāyāha "tumhākaṃ okāse kate mayhaṃ
katova hoti, idāneva niddāyitvā uṭṭhito' vattapaṭipattiṃ karohī'ti vuccamāno
`bho ime attano kammaṃ akatvā amhesu byāvaṭā'ti nānappakāraṃ pharusavacanaṃ
vadanto akkhīni nīharitvā vicarissatī"ti. Tato uddhaccanīvaraṇaṃ uṭṭhāyāha
@Footnote: 1 cha.Ma.  ārocāpeti     2 Ma. gacchathāti
@3 cha.Ma. bho tava          4 cha.Ma. idāneva
"tumhākaṃ okāse kate mayhaṃ katova hoti, kusīto nāma vātāhato aggikhandho
viya uddhato 1- hotī"ti. Atha kukkuccanīvaraṇaṃ uṭṭhāyāha "tumhākaṃ okāse kate
mayhaṃ katova hoti, kusīto nāma kukkuccapakato hoti, akappiye kappiyasaññaṃ kappiye
ca akappiyasaññaṃ uppādetī"ti. Atha vicikicchānīvaraṇaṃ uṭṭhāyāha "tumhākaṃ
okāse kate mayhaṃ katova hoti. Evarūpo hi aṭṭhasu ṭhānesu mahāvicikicchaṃ
uppādetī"ti. 2- Evaṃ ālasiyamahagghasaṃ pañca nīvaraṇāni caṇḍasunakhādayo viya
siṅgacchinnaṃ jaragavaṃ ajjhottharitvā gaṇhanti. Sopi ariyamaggasotaṃ otaritvā
samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (4)
     Dvinnaṃ pāsāṇānaṃ antare nikhātamūlākārena 3- ṭhitarukkho viya diṭṭhiṃ
uppādetvā ṭhito diṭṭhigatiko veditabbo. So hi "arūpabhave rūpaṃ atthi, asaññībhave
cittaṃ pavattati, bahucittakkhaṇiko lokuttaramaggo, anusayo cittavippayutto,
te ca sattā sandhāvanti saṃsarantī"ti vadanto ariṭṭho viya kaṇṭhakasāmaṇero
viya ca vicarati. Pisuṇavāco pana hoti, upajjhāyādayo saddhivihārikādīhi
bhindanto vicarati. Sopi ariyamaggasotaṃ otaritvā samādhikulle nisinno
nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (5)
    Abbhokāse nabhaṃ pūretvā vallīhi ābaddho ṭhito ekaṃ dve saṃvacchare atikkamitvā
āgate mahoghe sakiṃ vā dvikkhattuṃ vā temanarukkho viya mahallakakāle pabbajitvā
paccante vasamāno dullabhasaṃghadassano ceva dullabhadhammassavano ca puggalo ekacco
hi vuḍḍhakāle pabbajito katipāhena upasampadaṃ labhitvā pañcavassakāle veditabbo.
Pātimokkhaṃ paguṇaṃ katvā dasavassakāle vinayadharatherassa santike vinayakathākāle maricaṃ
vā harītakakhaṇḍaṃ vā mukhe ṭhapetvā vījanena mukhaṃ pidhāya niddāyanto nisīditvā
@Footnote: 1 Sī. uṭṭhito          2 cha.Ma. uppādesīti     3 Ma. nikhātasūlākārena
Lesakappena katavinayo nāma hutvā pattacīvaraṃ ādāya paccantaṃ gacchati. Tatra
naṃ manussā sakkaritvā bhikkhudassanassa dullabhatāya "idheva bhante vasathā"ti
vihāraṃ kāretvā pupphūpagaphalūpagarukkhe ropetvā tattha vāsenti.
    Atha mahāvihārasadisā vihārā bahussutā bhikkhū "janapade cīvararajanādīni 1-
katvā āgamissāmā"ti tattha gacchanti. So te disvā haṭṭhatuṭṭho vattapaṭivattaṃ
katvā punadivase ādāya bhikkhācāragāmaṃ pavisitvā "asuko thero suttantiko,
asuko ābhidhammiko, asuko vinayadharo, asuko tepiṭako, evarūpe there kadā
labhissatha, dhammassavanaṃ kārethā"ti vadati. Upāsakā "dhammassavanaṃ kāressāmā"ti
vihāramaggaṃ sodhetvā sappitelādīni ādāya mahātheraṃ upasaṅkamitvā "bhante
dhammassavanaṃ kāressāma, 2- dhammakathikānaṃ vicārethā"ti vatvā punadivase āgantvā
dhammaṃ suṇanti.
    Nevāsikatthero āgantukānaṃ pattacīvarāni paṭisāmento antogabbheyeva
divasabhāgaṃ vītināmeti. Divā kathiko uṭṭhito sarabhāṇako 3- ghaṭena udakaṃ vamanto viya
sarabhāṇaṃ bhaṇitvā uṭṭhito, tampi so na jānāti. Rattikathiko sāgaraṃ khobhento
viya rattiṃ kathetvā uṭṭhito, tampi so na jānāti. Paccūsakathiko kathetvā
uṭṭhāsi, tampi so na jānāti. Pāto pana uṭṭhāya mukhaṃ dhovitvā therānaṃ
pattacīvarāni upanāmetvā bhikkhācāraṃ upagacchanto mahātheraṃ āha "bhante divā
kathiko kataraṃ jātakaṃ nāma kathesi, sarabhāṇako kataraṃ suttaṃ nāma bhaṇi, rattikathiko
kataraṃ dhammakathaṃ nāma kathesi, paccūsakathiko kataraṃ jātakaṃ nāma kathesi, khandhā
nāma kati, dhātuyo nāma kati, āyatanaṃ nāma katī"ti. Evarūpo ekaṃ dve
saṃvaccharāni atikkamitvā bhikkhudassanañceva dhammassavanañca labhantopi oghe
@Footnote: 1 Sī. vipassanādīni        2 Ma. karissāma         3 Sī. padabhāṇako
Āgate udakena temitasadiso 1- hoti. So evaṃ saṃghadassanato ca dhammassavanato
ca paṭikkamma dūre vasanto ariyamaggaṃ otaritvā samādhikulle nisinno
nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (6)
    Majjhe gaṅgāya dīpake jāto mudurukkho viya madhurasarabhāṇakapuggalo
veditabbo. So hi abhiññātāni abhiññātāni vessantarādīni jātakāni
uggaṇhitvā dullabhabhikkhudassanaṃ paccantaṃ gantvā tattha dhammakathāya pasāditahadayena
janena upaṭṭhiyamāno attānaṃ uddissa kate sampannapupphaphalarukkhe
nandanavanābhirāme vihāre vasati. Athassa bhārahārabhikkhū taṃ pavattiṃ sutvā "asuko kira
evaṃ upaṭṭhākesu paṭibaddhacitto viharati, paṇḍito bhikkhu paṭibalo buddhavacanaṃ
vā uggaṇhituṃ, kammaṭṭhānaṃ vā manasikātuṃ, ānetvā tena saddhiṃ asukattherassa
santike dhammaṃ uggaṇhissāma, asukattherassa santike kammaṭṭhānan"ti tattha
gacchanti.
    So tesaṃ vattaṃ katvā sāyanhasamayaṃ vihāracārikaṃ nikkhantehi tehi "imaṃ
āvuso cetiyaṃ tayā kāritan"ti puṭṭho "āma bhante"ti vadati. Ayaṃ bodhi,
ayaṃ maṇḍapo, idaṃ uposathāgāraṃ, esā aggisālā, ayaṃ caṅkamo tayā kārito,
ime rukkhe ropāpetvā tayā nandanavanābhirāmo vihāro kāritoti. Āma
bhanteti.
    So sāyaṃ therupaṭṭhānaṃ gantvā vanditvā pucchati "kasmā bhante
āgatatthā"ti. "āvuso taṃ ādāya gantvā asukattherassa santike dhammaṃ
uggaṇhitvā asukattherassa santike kammaṭṭhānaṃ asukasmiṃ nāma araññe samaggā
samaṇadhammaṃ karissāmāti iminā kāraṇena āgatamhā"ti. Sādhu bhante tumhe
@Footnote: 1 cha.Ma. udakena sakiṃ vā dvikkhattuṃ vā temitarukkhasadiso
Nāma mayhaṃ atthāya āgatā, ahampi ciranivāsena idha ukkaṇṭhito gacchāmi
pattacīvaraṃ gaṇhāmi bhanteti. Āvuso sāmaṇeradaharā magge kilantā, ajja
vasitvā sve pacchābhattaṃ gamissāmāti. Sādhu bhanteti punadivase tehi saddhiṃ
piṇḍāya pāvisi 1- , gāmavāsino "amhākaṃ ayyo bahū āgantuke bhikkhū gahetvā
āgato"ti āsanāni paññāpetvā yāguṃ pāyetvā sukhanisinnakathaṃ sutvā bhattaṃ
adaṃsu. Therā "tvaṃ āvuso anumodanaṃ katvā nikkhamma, mayaṃ udakaphāsukaṭṭhāne
bhattakiccaṃ karissāmā"ti nikkhantā.
    Gāmavāsino anumodanaṃ sutvā pucchiṃsu 2- "kuto bhante therā āgatā"ti.
Ete amhākaṃ ācariyupajjhāyā samānupajjhāyā sandiṭṭhasambhattāti. Kasmā
āgatāti. Maṃ gahetvā gantukāmatāyāti. Tumhe pana gantukāmāti. Āma āvusoti.
Kiṃ vadetha bhante, amhehi kassa uposathāgāraṃ kāritaṃ, kassa bhojanasālā,
kassa aggisālādayo kāritā, maṅgalāmaṅgalesu kassa santikaṃ gamissāmāti.
Mahāupāsikāyopi tattheva nisīditvā assūni pavattayiṃsu. Daharo "tumhesu evaṃ
dukkhitesu ahaṃ gantvā kiṃ karissāmi, there uyyojessāmī"ti vihāraṃ gato.
    Therāpi katabhattakiccā pattacīvarānipi gahetvā nisinnā taṃ disvāva "kiṃ
āvuso cirāyasi, divā hoti, gacchāmā"ti āhaṃsu. Āma bhante, tumhe sukhitā,
asukagehassa iṭṭhakāmūlaṃ ṭhitasaṇṭhāneneva ṭhitaṃ, asukagehādīnaṃ cittakammamūlādīni
atthi, gatassāpi me cittavikkhepo bhavissati, tumhe purato gantvā asukavihāre
cīvaradhovanarajanādīni karotha, ahaṃ tattha sampāpuṇissāmīti. Te tassa osakkitukāmataṃ
patvā tvaṃ pacchā āgaccheyyāsīti pakkamiṃsu.
    So there anugantvā nivatto vihārameva āgantvā bhojanasālādīni
olokento vihāraṃ rāmaṇeyyakaṃ 3- disvā cintesi "sādhu vatamhi na gato,
@Footnote: 1 cha.Ma. pavisati          2 Sī. pucchanti      3 Ma. rāmaṇeyyārāmaṃ
Sace gamissaṃ, kocideva dhammakathiko āgantvā sabbesaṃ manaṃ bhinditvā vihāraṃ
attano nikāyasantakaṃ kareyya, atha mayā pacchā āgantvā etassa pacchato
laddhapiṇḍaṃ bhuñjantena caritabbaṃ bhavissatī"ti.
    So aparena samayena suṇāti "te kira bhikkhū gataṭṭhāne ekanikāya-
dvenikāyaekapiṭakadvepiṭakādivasena buddhavacanaṃ uggaṇhitvā aṭṭhakathācariyā jātā
vinayadharā jātā sataparivārāpi sahassaparivārāpi caranti, ye panettha samaṇadhammaṃ
kātuṃ gatā, te ghaṭentā vāyamantā sotāpannā jātā, sakadāgāmino
anāgāmino arahanto jātā, mahāsakkārena parinibbutā"ti. So cintesi "sace
ahampi agamissaṃ, mayhampesā sampatti abhavissa, imaṃ panaṭṭhānaṃ muñcituṃ
asakkonto ativiya parihīnamhī"ti. Ayaṃ puggalo attano mudutāya taṃ ṭhānaṃ
muñcanto ariyamaggaṃ otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ
na sakkoti. (7)
    Gaṅgāya nadiyā tiriyaṃ patitvā vālikāya otthatabhāvena antarasetu viya
hutvā bahunnaṃ paccayo jātarukkho viya rathavinītamahāariyavaṃsacandopamādipaṭipadāsu
aññataraṃ paṭipadaṃ uggahetvā ṭhito olīnavuttiko puggalo veditabbo. So hi
taṃ paṭipattinissitaṃ dhammaṃ uggahetvā pakatiyā mañjussaro cittalapabbatādisadisaṃ
mahantaṃ ṭhānaṃ gantvā cetiyaṅgaṇavattādīni karoti. Atha naṃ dhammassavanaggaṃ
pattaṃ 1- āgantukadaharā "dhammaṃ kathehī"ti vadanti. So sammā uggahitaṃ
dhammaṃ paṭipadaṃ dīpetvā katheti. Athassa paṃsukūlikapiṇḍapātikādayo sabbe theranavamajjhimā
bhikkhū "aho sappuriso"ti attamanā bhavanti.
    So kassaci nidānamattaṃ, kassaci upaḍḍhagāthaṃ, kassaci gāthaṃ
upaṭṭhāpento 2- ayapaṭakena ābandhanto viya daharasāmaṇere saṅgaṇhitvā
@Footnote: 1 Sī. dhammassavanatthaṃ pattā           2 Sī. upadahanto
Mahāthere upasaṅkamitvā "bhante ayaṃ pana porāṇakavihāro atthi, ettha koci
tatruppādo"ti pucchati. Therā "kiṃ vadesi āvuso, catuvīsati karīsasahassāni
tatruppādo"ti. Bhante tumhe evaṃ vadetha, uddhane pana aggipi na jalatīti.
Āvuso mahāvihāravāsīhi laddhā nāma evameva na santi, na koci paṭṭhapetīti. 1-
Bhante porāṇakarājūhi dinnaṃ khīṇāsavehi paṭiggahitaṃ kasmā ete nāsentīti.
Āvuso tādisena dhammakathikena sakkā bhaveyya laddhunti. Mā evaṃ vadetha,
amhe paṭipattidīpakadhammakathikā nāma, tumhe maṃ "saṃghakuṭumbiko vihārupaṭṭhāko"ti
maññamānā kātukāmāti. Kiṃ nu kho āvuso akappiyametaṃ, tumhādisehi pana
kathite amhākaṃ uppajjeyyāti. Tenahi bhante ārāmikesu āgatesu amhākaṃ
bhāraṃ karotha, ekaṃ kappiyadvāraṃ kathessāmāti.
    So pātova gantvā sannipātasālāyaṃ 2- ṭhatvā ārāmikesu āgatesu
"upāsakā asukakhette bhāgo kuhiṃ, asukakhette kahāpaṇaṃ kuhintiādīni
vatvā aññassa khettaṃ gahetvā aññassa deti. 3- Evaṃ anukkamena taṃ taṃ
paṭisedhento tassa tassa dento tathā akāsi, yathā yāguhatthā pūvahatthā
bhattahatthā telamadhuphāṇitaghatādihatthā ca attanova santikaṃ āgacchanti.
Sakalavihāro ekakolāhalo hoti, pesalā bhikkhū nibijja apakkamiṃsu.
    Sopi ācariyupajjhāyehi vissatthakānaṃ 4- bahunnaṃ dubbacapuggalānaṃ upajjhaṃ
dento vihāraṃ pūresi. Āgantukā bhikkhū vihāradvāre ṭhatvāva "vihāre ke
vasantī"ti pucchitvā "evarūpā nāma bhikkhū"ti sutvā bāhireneva pakkamanti. Ayaṃ
puggalo sāsane tiriyaṃ nipannatāya mahājanassa paccayabhāvaṃ upagato ariyamaggaṃ
otaritvā samādhikulle nisinno nibbānasāgaraṃ pāpuṇituṃ na sakkoti. (8)
@Footnote: 1 cha.Ma. saṇṭhapetīti                  2 Sī. sannipātavelāyaṃ
@3 Sī. aññassa hatthā gahetvā aññassa hatthe deti      4 Sī. anatthikānaṃ
    Bhagavantaṃ etadavocāti "nibbānapabbhārā"ti padena osāpitaṃ dhammadesanaṃ
ñatvā anusandhikusalatāya etaṃ "kiṃ nukho bhanteti ādivacanaṃ avoca. Tathāgatopi
hi imissaṃ parisati nisinno "anusandhikusalo bhikkhu atthi, so maṃ pañhaṃ
pucchissatī"ti tasseva okāsakaraṇatthāya imasmiṃ ṭhāne desanaṃ niṭṭhapesi.
    Idāni orimaṃ tīrantiādinā nayena vuttesu ajjhattikāyatanādīsu
evaṃ upagamanānupagamanādīni veditabbāni. "mayhaṃ cakkhu pasannaṃ, 1- ahaṃ
appamattakampi rūpārammaṇaṃ paṭivijjhituṃ sakkomī"ti etaṃ nissāya cakkhuṃ
assādentopi timirakavātādīhi upahatappasādo "amanāpaṃ mayhaṃ cakkhu, mahantampi
rūpārammaṇaṃ vibhāvetuṃ na sakkomī"ti domanassaṃ āpajjantopi cakkhvāyatanaṃ upagacchati
nāma. Aniccaṃ dukkhaṃ anattāti tiṇṇaṃ lakkhaṇānaṃ vasena vipassanto pana na upagacchati
nāma. Sotādīsupi eseva nayo.
    Manāyatane pana "manāpaṃ vata me mano, kiñci vāmato aggahetvā
sabbaṃ dakkhiṇatova gaṇhātī"ti vā "manena me cintitacintitassa alābho nāma natthī"ti
vā evaṃ assādentopi, "ducintitacintitassa me mano appadakkhiṇaggāhī"ti
evaṃ domanassaṃ uppādentopi manāyatanaṃ upagacchati nāma. Iṭṭhe pana rūpe
rāgaṃ, aniṭṭhe paṭighaṃ uppādento rūpāyatanaṃ upagacchati nāma. Saddāyatanādīsupi
eseva nayo.
    Nandīrāgassetaṃ adhivacananti yathā hi majjhe saṃsīditvā thalaṃ pattaṃ
dārukkhandhaṃ saṇhathūlavālikā pidahati, so puna sīsaṃ ukkhipituṃ na sakkoti, evaṃ
nandīrāgena ābaddho puggalo catūsu apāyesu 2- patito mahādukkhena pīḷīyati, 3-
so anekehipi vassasahassehi puna sīsaṃ ukkhipituṃ na sakkoti. Tena vuttaṃ
"nandīrāgassetaṃ adhivacanan"ti.
@Footnote: 1 Ma. sampannaṃ         2 cha.Ma. mahāapāyesu       3 cha.Ma. pidhīyati
    Asmimānassetaṃ adhivacananti yathā hi thale ārūḷho dārukkhandho heṭṭhā
gaṅgodakena ceva upari vassena ca temento anukkamena sevālapariyonaddho
"pāsāṇo nu kho esa khāṇuko"ti vattabbataṃ āpajjati, evameva asmimānena
unnato puggalo paṃsukūlikaṭṭhāne paṃsukūliko hoti, dhammakathikaṭṭhāne dhammakathiko,
bhaṇḍanakārakaṭṭhāne bhaṇḍanakārako, 1- vejjaṭṭhāne vejjopi pisuṇaṭṭhānepi
pisuṇo. So nānappakāraṃ anesanaṃ āpajjanto tāhi tāhi āpattīhi paliveṭhito
"atthi nu kho assa abbhantare kiñci sīlaṃ, udāhu natthī"ti vattabbataṃ āpajjati.
Tena vuttaṃ "asmimānassetaṃ adhivacanan"ti.
    Pañcannetaṃ kāmaguṇānaṃ adhivacananti yathā hi āvaṭṭe patitadārukkhandho
antoyeva 2- pāsāṇādīsu āhatasamabbhāhato bhijjitvā cuṇṇavicuṇṇaṃ hoti,
evaṃ pañcakāmaguṇāvaṭṭe patitapuggalo catūsu apāyesu kammakaraṇakhuppipāsādidukkhehi
āhatasamabbhāhato dīgharattaṃ cuṇṇavicuṇṇataṃ āpajjati. Tena vuttaṃ "pañcannetaṃ
kāmaguṇānaṃ adhivacanan"ti.
    Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti na suci.
Saṅkassarasamācāroti "imassa maññe imassa maññe idaṃ kamman"ti evaṃ parehi
saṅkāya saritabbasamācāro. Saṅkāya vā paresaṃ samācāraṃ caratītipi 3- saṅkassarasamācāro.
Tassa hi dve tayo jane kathente disvā "mama dosaṃ maññe kathentī"ti
tesaṃ samācāraṃ saṅkassarati dhāvatītipi 4- saṅkassarasamācāro.
    Samaṇapaṭiññoti salākaggahaṇādīsu "kittakā vihāre samaṇā"ti gaṇanāya
āraddhāya "ahampi samaṇo, ahampi samaṇo"ti paṭiññaṃ deti, salākaggahaṇādīni
@Footnote: 1 Ma. bhaṇḍāgārikaṭṭhāne bhaṇḍāgāriko     2 Ma. dārukkhandhoyeva
@3 cha.Ma. saratītipi                     4 cha.Ma. dhāvatīti
Karoti. Brahmacāripaṭiññoti uposathapavāraṇādīsu "ahampi brahmacārī"ti paṭiññāya
tāni kammāni pavisati. Antopūtīti vakkahadayādīsu apūtikassapi guṇānaṃ pūtibhāvena
antopūti. Avassutoti rāgena tinto. Kasambukajātoti rāgādīhi kilesehi
kacavarajāto.
    Etadavocāti gogaṇaṃ gaṅgātīrābhimukhaṃ katvā parisapariyante ṭhito ādito
paṭṭhāya yāva pariyosānā satthu dhammadesanaṃ sutvā "satthā orimatīrādīnaṃ
anupagacchantādivasena sakkā paṭipattiṃ pūretunti vadati yadi evaṃ pūretuṃ sakkā,
ahaṃ pabbajitvā pūressāmī"ti cintetvā etaṃ "ahaṃ kho bhante"ti ādivacanaṃ
avoca.
    Vacchagiddhiniyoti vacchesu saṅketathanehi 1- khīrappaggharantehi vacchakasnehena
sayameva gamissantīti. Niyyātehevāti niyyātehiyeva gāvīsu hi aniyyātitāsu
gosāmikā āgantvā "ekā gāvī na dissati, eko goṇo, eko vacchako
na dissatī"ti tuyhaṃ piṭṭhito piṭṭhito vicarissanti, iti te aphāsukaṃ bhavissati.
Pabbajjā ca nāmesā saiṇassa na ruhati, aṇaṇā 2- pabbajjā ca buddhādīhi
saṃvaṇṇitāti 2- dassanatthaṃ evamāha. Niyyātāti niyyātitā. Imasmiṃ sutte
vaṭṭavivaṭṭaṃ kathitaṃ.



             The Pali Atthakatha in Roman Book 13 page 87-101. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1893              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1893              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=322              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4908              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4535              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]