ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        2. Rathopamasuttavaṇṇanā
     [239] Dutiye sukhasomanassabahuloti kāyikasukhañceva cetasikasomanassañca
bahulaṃ assāti sukhasomanassabahulo. Yoni cassa āraddhā hotīti kāraṇaṃ cassa
paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti idha āsavakkhayoti arahattamaggo adhippeto,
tadatthāyāti attho. Odhastapatodoti rathamajjhe tiriyaṃ ṭhapitapatodo. Yenicchakanti
yena disābhāgena icchati. Yadicchakanti yaṃ yaṃ gamanaṃ icchati. Sāreyyāti peseyya.
Paccāsāreyyāti paṭivinivatteyya. Ārakkhāyāti rakkhanatthāya. Saññamāyāti
veganiggahaṇatthāya. Damāyāti nibbisevanatthāya. Upasamāyāti kilesūpasamatthāya.
        Evameva khoti ettha yathā akusalassa sārathino adante sindhave
yojetvā visamamaggena rathaṃ pesentassa cakkānipi bhijjanti, akkhopi sindhavānaṃ
ca khurā, attanāpi anayabyasanaṃ pāpuṇāti, na ca icchiticchitena gamanena
sāretuṃ sakkoti, evaṃ chasu indriyesu aguttadvāro bhikkhu na icchiticchitaṃ
samaṇaratiṃ anubhavituṃ sakkoti. Yathā pana cheko 2- sārathi dante sindhave yojetvā
same bhūmibhāge rathaṃ otāretvā rasmiyo gahetvā sindhavānaṃ khuresu satiṃ
ṭhapetvā patodaṃ ādāya nibbisevane katvā pesento icchiticchitena gamanena
@Footnote: 1 Ma. saddhiṃ nayasahassehi        2 Ma. paramaccheko

--------------------------------------------------------------------------------------------- page80.

Sāreti, evameva chasu indriyesu guttadvāro bhikkhu imasmiṃ sāsane icchiticchitaṃ samaṇaratiṃ anubhoti, sace aniccānupassanābhimukhaṃ ñāṇaṃ pesetukāmo hoti, tadabhimukhaṃ ñāṇaṃ gacchati. Dukkhānupassanādīsupi eseva nayo. Bhojane mattaññūti bhojanamhi pamāṇaññū, tattha dve pamāṇāni paṭiggahaṇappamāṇañca paribhogappamāṇañca. Tattha paṭiggahaṇappamāṇe dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo. 1- Evarūpo hi bhikkhu sace deyyadhammo bahuko hoti, dāyako appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo, attano thāmaṃ ñatvā pamāṇena gaṇhāti. So tāya paṭiggahaṇamattaññutāya uppannaṃ ca lābhaṃ uppādeti, uppannañca thāvaraṃ karoti dhammikatissamahārājakāle sattavassiko sāmaṇero viya. Rañño kira pañcahi sakaṭasatehi guḷaṃ āhariṃsu. Rājā "manāpo paṇṇākāro, ayyehi vinā na khādissāmā"ti aḍḍhateyyāni sakaṭasatāni mahāvihāraṃ pesetvā sayampi bhuttapātarāso agamāsi. Bheriyā pahaṭāya dvādasabhikkhusahassāni sannipatiṃsu. Rājā ekamante ṭhito ārāmikaṃ pakkosāpetvā āha "rañño nāma dāne pattapūrova pamāṇaṃ, gahitabhājanaṃ pūretvā vadehi, sace koci mattapaṭiggahaṇe ṭhito na gaṇhāti, mayhaṃ āroceyyāsī"ti. Atheko mahāthero "mahābodhi mahācetiyāni vandissāmī"ti cetiyapabbatā āgantvā vihāraṃ pavisanto mahāmaṇḍapaṭṭhāne bhikkhū guḷaṃ gaṇhante disvā pacchato āgacchantaṃ sāmaṇeraṃ āha "natthi te guḷena attho"ti. Āma bhante @Footnote: 1 cha.Ma. jānitabbo

--------------------------------------------------------------------------------------------- page81.

Natthīti. Sāmaṇera mayaṃ maggakilantā, ekena kapiṭṭhaphalapattena piṇḍakena amhākaṃ atthoti. Sāmaṇero thālakaṃ nīharitvā therassa vassaggapaṭipāṭiyaṃ aṭṭhāsi. Ārāmiko thālakaṃ gahaṇūpagaṃ 1- pūretvā ukkhipi, sāmaṇero aṅguliṃ cālesi. Tāta sāmaṇera rājakulānaṃ dāne bhājanapūrameva pamāṇaṃ, thālakapūraṃ gaṇhāhīti. Āma upāsaka rājāno nāma mahajjhāsayā honti, amhākaṃ 2- upajjhāyassa ettakeneva atthoti. Rājā tassa kathaṃ sutvā "kiṃ bho sāmaṇero bhaṇatī"ti tassa santikaṃ āgato. 3- Ārāmiko āha "sāmaṇerassa bhājanaṃ khuddakaṃ, bahuṃ na gaṇhātī"ti. Rājā āha "ānītabhājanaṃ pūretvā gaṇhatha bhante"ti. Mahārāja rājāno nāma mahajjhāsayā honti, ukkhittabhājanaṃ pūretvāva dātukāmā, amhākaṃ pana upajjhāyassa ettakeneva atthoti. Rājā cintesi "ayaṃ sattavassikadārako, ajjāpissa mukhato khīragandho na muccati, gahetvā ghaṭe 4- vā kuṭumbhe vā pūretvā svepi punadivasepi khādissāmāti na vadati, sakkā buddhassa pariggahetun"ti purise āṇāpesi "bho pasanno pasannomhi sāmaṇerassa, itarānipi aḍḍhateyyāni sakaṭasatāni ānetvā saṃghassa dethā"ti. Soyeva pana rājā ekadivasaṃ tittiramaṃsaṃ khāditukāmo cintesi "sace ahaṃ aṅgārapakkaṃ tittiramaṃsaṃ khāditukāmomhīti aññassa kathessāmi, samantā yojanaṭṭhāne tittirasamugghātaṃ karissantī"ti uppannampi pāsaṃ adhivāsento tīṇi saṃvaccharāni vītināmesi. Athassa kaṇṇesu pubbo saṇṭhāsi, so adhivāsetuṃ asakkonto "atthi nu kho bho amhākaṃ koci upaṭṭhākupāsako 5- sīlarakkhako"ti @Footnote: 1 cha.Ma. gahaṇamānaṃ 2 cha.Ma. amhākaṃ pana 3 cha.Ma. gato @4 cha.Ma. kuṭe 5 ka. upaṭṭhākadārako

--------------------------------------------------------------------------------------------- page82.

Pucchi. Āma deva atthi, tisso nāma so akhaṇḍasīlaṃ rakkhatīti. Atha naṃ vīmaṃsitukāmo pakkosāpesi. So āgantvā rājānaṃ vanditvā aṭṭhāsi. Tato naṃ āha "tvaṃ tāta tisso nāmā"ti. Āma devāti. Tenahi gacchāti. Tasmiṃ gate ekaṃ kukkuṭaṃ āharāpetvā ekaṃ purisaṃ āṇāpesi "gaccha tissaṃ vadāhi, imaṃ tīhi pākehi pacitvā amhākaṃ upaṭṭhāpehī"ti. So gantvā tathā avoca. So āha "sace bho ayaṃ matako assa, yathā jānāmi, tathā pacitvā upaṭṭhaheyyaṃ, pāṇātipātaṃ panāhaṃ karomī"ti. So āgantvā rañño ārocesi. Rājā puna "ekavāraṃ gacchā"ti pesesi. So gantvā "rājupaṭṭhānaṃ nāma bhāriyaṃ, mā evaṃ kari, punapi sīlaṃ sakkā samādātuṃ, cetanti 1- āha. Atha naṃ tisso avoca "bho ekasmiṃ nāma attabhāve dhuvaṃ ekaṃ maraṇaṃ, nāhaṃ pāṇātipātaṃ karissāmī"ti. So punapi rañño ārocesi. Rājā tatiyampi pesetvā asampaṭicchantaṃ pakkosāpetvā attanā pucchi. Raññopi tatheva paṭivacanaṃ adāsi. Atha rājā purise āṇāpesi "ayaṃ rañño āṇaṃ kopeti, gacchatessa āghātanagaṇḍikāyaṃ ṭhapetvā sīsaṃ chindathā"ti. Raho ca na nesaṃ saññamadāsi "imaṃ santajjayamānā 2- netvā sīsamassa āghātanagaṇḍikāyaṃ ṭhapetvā āgantvā mayhaṃ ārocethā"ti. Te taṃ āghātanagaṇḍikāyaṃ nipajjāpetvā tamassa kukkuṭaṃ hatthesu ṭhapayiṃsu. So taṃ hadaye ṭhapetvā "ahaṃ tāta mama jīvitaṃ tuyhaṃ demi, tava jīvitaṃ ahaṃ gaṇhāmi, tvaṃ nibbhayo gacchā"ti vissajjesi. Kukkuṭo pakkhe papphoṭetvā ākāsena gantvā vaṭṭarukkhe nilīyi. Tassa kukkuṭassa abhayadinnaṭṭhānaṃ kukkuṭagiri nāma jātaṃ. @Footnote: 1 cha.Ma. pacetanti 2 Sī. santajjiyamānā

--------------------------------------------------------------------------------------------- page83.

Rājā taṃ pavattiṃ sutvā amaccaputtaṃ pakkosāpetvā sabbābharaṇehi alaṅkaritvā āha "tāta mayā tvaṃ etadatthameva vīmaṃsito, mayhaṃ tittiramaṃsaṃ khāditukāmassa tīṇi saṃvaccharāni atikkantāni, sakkhissasi me tikoṭiparisuddhaṃ katvā upaṭṭhapetun"ti. "etaṃ nāma deva mayhaṃ kamman"ti nikkhamitvā dvārantare ṭhito ekaṃ purisaṃ pātova tayo tittire gahetvā pavisantaṃ disvā dve kahāpaṇe datvā tittire ādāya parisodhetvā jīrakādīhi vāsetvā aṅgāresu supakke pacitvā rañño upaṭṭhāpesi. Rājā mahātale siripallaṅke nisinnova ekaṃ gahetvā thokaṃ chinditvā mukhe pakkhipi, tāvadevassa sattarasaharaṇīsahassāni pharitvā aṭṭhāsi. Tasmiṃ samaye bhikkhusaṃghaṃ saritvā "mādiso nāma paṭhavissaro rājā tittiramaṃsaṃ khāditukāmo tīṇi saṃvaccharāni na labhi, paccamāno bhikkhusaṃgho kuto labhissatī"ti mukhe pakkhittakhaṇḍaṃ bhūmiyaṃ chaḍḍesi. Amaccaputto jannukehi patitvā mukhena gaṇhi. Rājā "apehi tāta, jānāmahaṃ tava niddosabhāvaṃ, iminā nāma kāraṇena mayā etaṃ chaḍḍitan"ti kathetvā "sesakaṃ tatheva saṅgopetvā ṭhapehī"ti āha. Punadivase rājakulūpako thero piṇḍāya pāvisi. Amaccaputto taṃ disvā pattaṃ gahetvā rājagehaṃ pavesesi. Aññataro vuḍḍhapabbajitopi therassa pacchāsamaṇo viya hutvā anubandhanto pāvisi. Thero "raññā pakkosāpitabhikkhu bhavissatī"ti pamajji. Amaccaputtopi "therassa upaṭṭhāko bhavissatī"ti pamādaṃ āpajji. Tesaṃ nisīdāpetvā yāguṃ adaṃsu. Yāguyā pītāya rājā tittire upanesi. Theropi ekaṃ gaṇhi, itaropi ekaṃ gaṇhi. Rājā "anubhāgo atthi, anāpucchitvā khādituṃ na yuttan"ti mahātheraṃ āpucachi. Thero hatthaṃ pidahi, mahallakatthero sampaṭicchi. Rājā anattamano hutvā katabhattakiccaṃ theraṃ pattaṃ ādāya anugacchanto āha "bhante

--------------------------------------------------------------------------------------------- page84.

Kulagehaṃ āgacchantehi uggahitavattaṃ bhikkhuṃ gahetvā āgantuṃ vaṭṭatī"ti. Thero tasmiṃ khaṇe aññāsi "na esa raññā pakkosāpito"ti. Punadivase upaṭṭhākasāmaṇeraṃ gahetvā pāvisi. Rājā tadāpi yāguyā pītāya tittire upanāmesi. Thero ekaṃ aggahesi, sāmaṇero aṅguliṃ cāletvā majjhe chindāpetvā ekakoṭṭhāsameva aggahesi. Rājā taṃ koṭṭhāsaṃ mahātherassa upanāmesi. Mahāthero hatthaṃ pidahi, sāmaṇeropi pidahi. Rājā avidūre nisīditvā khaṇḍākhaṇḍaṃ chinditvā khādanto "uggahitavatte nissāya diyaḍḍhatittire khādituṃ labhimhā"ti āha. Tassa maṃse khāditamatteyeva kaṇṇehi pubbo nikkhami. Tato mukhaṃ vikkhāletvā sāmaṇeraṃ upasaṅkamitvā "pasannosmi tāta, aṭṭha te dhuvabhattāni demī"ti āha. Ahaṃ mahārāja upajjhāyassa dammīti. Aparānipi aṭṭha demīti. Tāni amhākaṃ ācariyassa dammīti. Aparānipi aṭṭha demīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha demīti. Tāni bhikkhusaṃghassa demīti. Aparānipi aṭṭha demīti. Sāmaṇero adhivāsesi. Evaṃ taṃ paṭiggahaṇamattaṃ jānanto anuppannañceva lābhaṃ uppādeti, uppannañca thāvaraṃ karoti. Idaṃ paṭiggahaṇapamāṇaṃ nāma. Tattha paribhogapamāṇaṃ paccavekkhaṇapayojanaṃ, "idamatthi yaṃ bhojanaṃ bhuñjissāmī"ti pana paccavekkhitaparibhogasseva payojanattā paribhogappamāṇaṃyeva nāma, taṃ idha adhippetaṃ. Teneva paṭisaṅkhā yonisotiādimāha. Itarampi pana vaṭṭatiyeva. Sīhaseyyanti ettha kāmabhogiseyyā petaseyyā sīhaseyyā tathāgataseyyāti catasso seyyā. Tattha "yebhuyyena bhikkhave kāmabhogī vāmena passena sentī"ti 1- ayaṃ kāmabhogiseyyā. Tesaṃ hi yebhuyyena dakkhiṇapassena sayāno nāma natthi. @Footnote: 1 aṅ.catukka. 21/246/272

--------------------------------------------------------------------------------------------- page85.

"yebhuyyena bhikkhave petā uttānā sentī"ti 1- ayaṃ petaseyyā. Petā hi appamaṃsalohitattā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti, uttānāva sayanti. "yebhuyyena bhikkhave sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā dakkhiṇena passena sayatī"ti 1- ayampi sīhaseyyā. Tejussadattā hi sīho migarājā dvepi purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā dvinnaṃ purimapādānaṃ matthakaṃ sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, "nayidaṃ tuyhaṃ jātiyā sūrabhāvassa ca anurūpan"ti anattamano hutvā puna tattheva 2- sayati na gocarāya pakkamati. Avijahitvā ṭhite pana "tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamidan"ti haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ sīhanādaṃ naditvā gocarāya pakkamati. Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā āgatā. Ayaṃ hi tejussadairiyāpathattā uttamaseyyā nāma. Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ atikkamma ṭhapetvā. Gopphakena hi gopphake jannunā vā jānumhi saṅghaṭṭiyamāne abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti. Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ ekaggaṃ hoti, seyyā phāsukā hoti. Tasmā evaṃ seyyaṃ kappeti. @Footnote: 1 aṅ. catukka. 21/246/272 2 Sī. tatheva, cha.Ma. hutvā tattheva

--------------------------------------------------------------------------------------------- page86.

Sato sampajānoti kathaṃ niddāyanto sato sampajāno hotīti? satisampajaññassa appahānena. Ayaṃ hi divasañceva sakalayāmañca āvaraṇīyehi dhammehi cittaṃ parisodhetvā paṭhamayāmāvasāne caṅkamā oruyha pāde dhovantopi mūlakammaṭṭhānaṃ avijahantova dhovati, taṃ avijahantova dvāraṃ vivarati, mañce nisīdati, avijahantova niddaṃ okkamati. Pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno hoti. Etaṃ pana ñāṇadhātukanti na rocayiṃsu. Vuttanayena panesa cittaṃ parisodhetvā paṭhamayāmāvasāne "upādinnakaṃ sarīraṃ niddāya samassāseyyāmī"ti 1- caṅkamā oruyha mūlakammaṭṭhānaṃ avijahantova pāde dhovati, dvāraṃ vivarati, mañce pana nisīditvā mūlakammaṭṭhānaṃ pahāya "khandhāva khandhesu, dhātuyova dhātūsu paṭihaññantī"ti senāsanaṃ paccavekkhanto kamena niddaṃ okkamati, pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno nāma hotīti veditabbo. Iti imasmiṃ sutte tivaṅgikā pubbabhāgavipassanāva kathitā. Ettakeneva pana vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā vipassanaṃ vaḍḍhetvā bhikkhu arahattaṃ pāpuṇātīti. Evaṃ yāva arahattā desanā kathetabbā.


             The Pali Atthakatha in Roman Book 13 page 79-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1712&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1712&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=317              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4834              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4453              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]