ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        2. Rathopamasuttavaṇṇanā
     [239] Dutiye sukhasomanassabahuloti kāyikasukhañceva cetasikasomanassañca
bahulaṃ assāti sukhasomanassabahulo. Yoni cassa āraddhā hotīti kāraṇaṃ cassa
paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti idha āsavakkhayoti arahattamaggo adhippeto,
tadatthāyāti attho. Odhastapatodoti rathamajjhe tiriyaṃ ṭhapitapatodo. Yenicchakanti
yena disābhāgena icchati. Yadicchakanti yaṃ yaṃ gamanaṃ icchati. Sāreyyāti peseyya.
Paccāsāreyyāti paṭivinivatteyya. Ārakkhāyāti rakkhanatthāya. Saññamāyāti
veganiggahaṇatthāya. Damāyāti nibbisevanatthāya. Upasamāyāti kilesūpasamatthāya.
        Evameva khoti ettha yathā akusalassa sārathino adante sindhave
yojetvā visamamaggena rathaṃ pesentassa cakkānipi bhijjanti, akkhopi sindhavānaṃ
ca khurā, attanāpi anayabyasanaṃ pāpuṇāti, na ca icchiticchitena gamanena
sāretuṃ sakkoti, evaṃ chasu indriyesu aguttadvāro bhikkhu na icchiticchitaṃ
samaṇaratiṃ anubhavituṃ sakkoti. Yathā pana cheko 2- sārathi dante sindhave yojetvā
same bhūmibhāge rathaṃ otāretvā rasmiyo gahetvā sindhavānaṃ khuresu satiṃ
ṭhapetvā patodaṃ ādāya nibbisevane katvā pesento icchiticchitena gamanena
@Footnote: 1 Ma. saddhiṃ nayasahassehi        2 Ma. paramaccheko
Sāreti, evameva chasu indriyesu guttadvāro bhikkhu imasmiṃ sāsane
icchiticchitaṃ samaṇaratiṃ anubhoti, sace aniccānupassanābhimukhaṃ ñāṇaṃ pesetukāmo hoti,
tadabhimukhaṃ ñāṇaṃ gacchati. Dukkhānupassanādīsupi eseva nayo.
        Bhojane mattaññūti bhojanamhi pamāṇaññū, tattha dve pamāṇāni
paṭiggahaṇappamāṇañca paribhogappamāṇañca. Tattha paṭiggahaṇappamāṇe dāyakassa vaso
veditabbo, deyyadhammassa vaso veditabbo, attano thāmo veditabbo. 1- Evarūpo
hi bhikkhu sace deyyadhammo bahuko hoti, dāyako appaṃ dātukāmo, dāyakassa
vasena appaṃ gaṇhāti. Deyyadhammo appo, dāyako bahuṃ dātukāmo,
deyyadhammassa vasena appaṃ gaṇhāti. Deyyadhammopi bahu, dāyakopi bahuṃ dātukāmo,
attano thāmaṃ ñatvā pamāṇena gaṇhāti. So tāya paṭiggahaṇamattaññutāya
uppannaṃ ca lābhaṃ uppādeti, uppannañca thāvaraṃ karoti dhammikatissamahārājakāle
sattavassiko sāmaṇero viya.
        Rañño kira pañcahi sakaṭasatehi guḷaṃ āhariṃsu. Rājā "manāpo
paṇṇākāro, ayyehi vinā na khādissāmā"ti aḍḍhateyyāni sakaṭasatāni mahāvihāraṃ
pesetvā sayampi bhuttapātarāso agamāsi. Bheriyā pahaṭāya dvādasabhikkhusahassāni
sannipatiṃsu. Rājā ekamante ṭhito ārāmikaṃ pakkosāpetvā āha "rañño
nāma dāne pattapūrova pamāṇaṃ, gahitabhājanaṃ pūretvā vadehi, sace koci
mattapaṭiggahaṇe ṭhito na gaṇhāti, mayhaṃ āroceyyāsī"ti.
        Atheko mahāthero "mahābodhi mahācetiyāni vandissāmī"ti cetiyapabbatā
āgantvā vihāraṃ pavisanto mahāmaṇḍapaṭṭhāne bhikkhū guḷaṃ gaṇhante disvā
pacchato āgacchantaṃ sāmaṇeraṃ āha "natthi te guḷena attho"ti. Āma bhante
@Footnote: 1 cha.Ma. jānitabbo
Natthīti. Sāmaṇera mayaṃ maggakilantā, ekena kapiṭṭhaphalapattena piṇḍakena
amhākaṃ atthoti. Sāmaṇero thālakaṃ nīharitvā therassa vassaggapaṭipāṭiyaṃ aṭṭhāsi.
Ārāmiko thālakaṃ gahaṇūpagaṃ 1- pūretvā ukkhipi, sāmaṇero aṅguliṃ cālesi. Tāta
sāmaṇera rājakulānaṃ dāne bhājanapūrameva pamāṇaṃ, thālakapūraṃ gaṇhāhīti. Āma
upāsaka rājāno nāma mahajjhāsayā honti, amhākaṃ 2- upajjhāyassa
ettakeneva atthoti.
    Rājā tassa kathaṃ sutvā "kiṃ bho sāmaṇero bhaṇatī"ti tassa santikaṃ
āgato. 3- Ārāmiko āha "sāmaṇerassa bhājanaṃ khuddakaṃ, bahuṃ na gaṇhātī"ti.
Rājā āha "ānītabhājanaṃ pūretvā gaṇhatha bhante"ti. Mahārāja rājāno nāma
mahajjhāsayā honti, ukkhittabhājanaṃ pūretvāva dātukāmā, amhākaṃ pana
upajjhāyassa ettakeneva atthoti. Rājā cintesi "ayaṃ sattavassikadārako,
ajjāpissa mukhato khīragandho na muccati, gahetvā ghaṭe 4- vā kuṭumbhe vā
pūretvā svepi punadivasepi khādissāmāti na vadati, sakkā buddhassa
pariggahetun"ti purise āṇāpesi "bho pasanno pasannomhi sāmaṇerassa,
itarānipi aḍḍhateyyāni sakaṭasatāni ānetvā saṃghassa dethā"ti.
    Soyeva pana rājā ekadivasaṃ tittiramaṃsaṃ khāditukāmo cintesi "sace ahaṃ
aṅgārapakkaṃ tittiramaṃsaṃ khāditukāmomhīti aññassa kathessāmi, samantā
yojanaṭṭhāne tittirasamugghātaṃ karissantī"ti uppannampi pāsaṃ adhivāsento tīṇi
saṃvaccharāni vītināmesi. Athassa kaṇṇesu pubbo saṇṭhāsi, so adhivāsetuṃ
asakkonto "atthi nu kho bho amhākaṃ koci upaṭṭhākupāsako 5- sīlarakkhako"ti
@Footnote: 1 cha.Ma. gahaṇamānaṃ    2 cha.Ma. amhākaṃ pana     3 cha.Ma. gato
@4 cha.Ma. kuṭe              5 ka. upaṭṭhākadārako
Pucchi. Āma deva atthi, tisso nāma so akhaṇḍasīlaṃ rakkhatīti. Atha naṃ
vīmaṃsitukāmo pakkosāpesi. So āgantvā rājānaṃ vanditvā aṭṭhāsi. Tato naṃ
āha "tvaṃ tāta tisso nāmā"ti. Āma devāti. Tenahi gacchāti. Tasmiṃ gate
ekaṃ kukkuṭaṃ āharāpetvā ekaṃ purisaṃ āṇāpesi "gaccha tissaṃ vadāhi, imaṃ
tīhi pākehi pacitvā amhākaṃ upaṭṭhāpehī"ti. So gantvā tathā avoca. So
āha "sace bho ayaṃ matako assa, yathā jānāmi, tathā pacitvā upaṭṭhaheyyaṃ,
pāṇātipātaṃ panāhaṃ karomī"ti. So āgantvā rañño ārocesi.
    Rājā puna "ekavāraṃ gacchā"ti pesesi. So gantvā "rājupaṭṭhānaṃ
nāma bhāriyaṃ, mā evaṃ kari, punapi sīlaṃ sakkā samādātuṃ, cetanti 1- āha. Atha
naṃ tisso avoca "bho ekasmiṃ nāma attabhāve dhuvaṃ ekaṃ maraṇaṃ, nāhaṃ
pāṇātipātaṃ karissāmī"ti. So punapi rañño ārocesi. Rājā tatiyampi pesetvā
asampaṭicchantaṃ pakkosāpetvā attanā pucchi. Raññopi tatheva paṭivacanaṃ adāsi.
Atha rājā purise āṇāpesi "ayaṃ rañño āṇaṃ kopeti, gacchatessa
āghātanagaṇḍikāyaṃ ṭhapetvā sīsaṃ chindathā"ti. Raho ca na nesaṃ saññamadāsi "imaṃ
santajjayamānā 2- netvā sīsamassa āghātanagaṇḍikāyaṃ ṭhapetvā āgantvā mayhaṃ
ārocethā"ti.
    Te taṃ āghātanagaṇḍikāyaṃ nipajjāpetvā tamassa kukkuṭaṃ hatthesu ṭhapayiṃsu.
So taṃ hadaye ṭhapetvā "ahaṃ tāta mama jīvitaṃ tuyhaṃ demi, tava jīvitaṃ ahaṃ
gaṇhāmi, tvaṃ nibbhayo gacchā"ti vissajjesi. Kukkuṭo pakkhe papphoṭetvā
ākāsena gantvā vaṭṭarukkhe nilīyi. Tassa kukkuṭassa abhayadinnaṭṭhānaṃ kukkuṭagiri
nāma jātaṃ.
@Footnote: 1 cha.Ma. pacetanti             2 Sī. santajjiyamānā
    Rājā taṃ pavattiṃ sutvā amaccaputtaṃ pakkosāpetvā sabbābharaṇehi
alaṅkaritvā āha "tāta mayā tvaṃ etadatthameva vīmaṃsito, mayhaṃ tittiramaṃsaṃ
khāditukāmassa tīṇi saṃvaccharāni atikkantāni, sakkhissasi me tikoṭiparisuddhaṃ
katvā upaṭṭhapetun"ti. "etaṃ nāma deva mayhaṃ kamman"ti nikkhamitvā dvārantare
ṭhito ekaṃ purisaṃ pātova tayo tittire gahetvā pavisantaṃ disvā dve kahāpaṇe
datvā tittire ādāya parisodhetvā jīrakādīhi vāsetvā aṅgāresu supakke
pacitvā rañño upaṭṭhāpesi. Rājā mahātale siripallaṅke nisinnova ekaṃ
gahetvā thokaṃ chinditvā mukhe pakkhipi, tāvadevassa sattarasaharaṇīsahassāni
pharitvā aṭṭhāsi.
    Tasmiṃ samaye bhikkhusaṃghaṃ saritvā "mādiso nāma paṭhavissaro rājā tittiramaṃsaṃ
khāditukāmo tīṇi saṃvaccharāni na labhi, paccamāno bhikkhusaṃgho kuto labhissatī"ti
mukhe pakkhittakhaṇḍaṃ bhūmiyaṃ chaḍḍesi. Amaccaputto jannukehi patitvā mukhena
gaṇhi. Rājā "apehi tāta, jānāmahaṃ tava niddosabhāvaṃ, iminā nāma kāraṇena
mayā etaṃ chaḍḍitan"ti kathetvā "sesakaṃ tatheva saṅgopetvā ṭhapehī"ti āha.
    Punadivase rājakulūpako thero piṇḍāya pāvisi. Amaccaputto taṃ disvā
pattaṃ gahetvā rājagehaṃ pavesesi. Aññataro vuḍḍhapabbajitopi therassa
pacchāsamaṇo viya hutvā anubandhanto pāvisi. Thero "raññā pakkosāpitabhikkhu
bhavissatī"ti pamajji. Amaccaputtopi "therassa upaṭṭhāko bhavissatī"ti pamādaṃ āpajji.
Tesaṃ nisīdāpetvā yāguṃ adaṃsu. Yāguyā pītāya rājā tittire upanesi. Theropi
ekaṃ gaṇhi, itaropi ekaṃ gaṇhi. Rājā "anubhāgo atthi, anāpucchitvā khādituṃ na
yuttan"ti mahātheraṃ āpucachi. Thero hatthaṃ pidahi, mahallakatthero sampaṭicchi. Rājā
anattamano hutvā katabhattakiccaṃ theraṃ pattaṃ ādāya anugacchanto āha "bhante
Kulagehaṃ āgacchantehi uggahitavattaṃ bhikkhuṃ gahetvā āgantuṃ vaṭṭatī"ti. Thero
tasmiṃ khaṇe aññāsi "na esa raññā pakkosāpito"ti.
    Punadivase upaṭṭhākasāmaṇeraṃ gahetvā pāvisi. Rājā tadāpi yāguyā pītāya
tittire upanāmesi. Thero ekaṃ aggahesi, sāmaṇero aṅguliṃ cāletvā majjhe
chindāpetvā ekakoṭṭhāsameva aggahesi. Rājā taṃ koṭṭhāsaṃ mahātherassa upanāmesi.
Mahāthero hatthaṃ pidahi, sāmaṇeropi pidahi. Rājā avidūre nisīditvā khaṇḍākhaṇḍaṃ
chinditvā khādanto "uggahitavatte nissāya diyaḍḍhatittire khādituṃ labhimhā"ti
āha. Tassa maṃse khāditamatteyeva kaṇṇehi pubbo nikkhami. Tato mukhaṃ vikkhāletvā
sāmaṇeraṃ upasaṅkamitvā "pasannosmi tāta, aṭṭha te dhuvabhattāni demī"ti āha. Ahaṃ
mahārāja upajjhāyassa dammīti. Aparānipi aṭṭha demīti. Tāni amhākaṃ ācariyassa
dammīti. Aparānipi aṭṭha demīti. Tāni samānupajjhāyānaṃ dammīti. Aparānipi
aṭṭha demīti. Tāni bhikkhusaṃghassa demīti. Aparānipi aṭṭha demīti. Sāmaṇero
adhivāsesi. Evaṃ taṃ paṭiggahaṇamattaṃ jānanto anuppannañceva lābhaṃ uppādeti,
uppannañca thāvaraṃ karoti. Idaṃ paṭiggahaṇapamāṇaṃ nāma. Tattha paribhogapamāṇaṃ
paccavekkhaṇapayojanaṃ, "idamatthi yaṃ bhojanaṃ bhuñjissāmī"ti pana paccavekkhitaparibhogasseva
payojanattā paribhogappamāṇaṃyeva nāma, taṃ idha adhippetaṃ. Teneva
paṭisaṅkhā yonisotiādimāha. Itarampi pana vaṭṭatiyeva.
    Sīhaseyyanti ettha kāmabhogiseyyā petaseyyā sīhaseyyā tathāgataseyyāti
catasso seyyā. Tattha "yebhuyyena bhikkhave kāmabhogī vāmena passena sentī"ti 1-
ayaṃ kāmabhogiseyyā. Tesaṃ hi yebhuyyena dakkhiṇapassena sayāno nāma natthi.
@Footnote: 1 aṅ.catukka. 21/246/272
"yebhuyyena bhikkhave petā uttānā sentī"ti 1- ayaṃ petaseyyā. Petā hi
appamaṃsalohitattā aṭṭhisaṅghāṭajaṭitā ekena passena sayituṃ na sakkonti,
uttānāva sayanti.
    "yebhuyyena bhikkhave sīho migarājā naṅguṭṭhaṃ antarasatthimhi anupakkhipitvā
dakkhiṇena passena sayatī"ti 1- ayampi sīhaseyyā. Tejussadattā hi sīho migarājā
dvepi purimapāde ekasmiṃ, pacchimapāde ekasmiṃ ṭhāne ṭhapetvā naṅguṭṭhaṃ
antarasatthimhi pakkhipitvā purimapādapacchimapādanaṅguṭṭhānaṃ ṭhitokāsaṃ sallakkhetvā
dvinnaṃ purimapādānaṃ matthakaṃ sīsaṃ ṭhapetvā sayati, divasampi sayitvā pabujjhamāno
na utrasanto pabujjhati, sīsaṃ pana ukkhipitvā purimapādādīnaṃ ṭhitokāsaṃ
sallakkheti. Sace kiñci ṭhānaṃ vijahitvā ṭhitaṃ hoti, "nayidaṃ tuyhaṃ jātiyā
sūrabhāvassa ca anurūpan"ti anattamano hutvā puna tattheva 2- sayati na gocarāya
pakkamati. Avijahitvā ṭhite pana "tuyhaṃ jātiyā ca sūrabhāvassa ca anurūpamidan"ti
haṭṭhatuṭṭho uṭṭhāya sīhavijambhitaṃ vijambhitvā kesarabhāraṃ vidhunitvā tikkhattuṃ
sīhanādaṃ naditvā gocarāya pakkamati.
    Catutthajjhānaseyyā pana tathāgataseyyāti vuccati. Tāsu idha sīhaseyyā
āgatā. Ayaṃ hi tejussadairiyāpathattā uttamaseyyā nāma.
    Pāde pādanti dakkhiṇapāde vāmapādaṃ. Accādhāyāti atiādhāya, īsakaṃ
atikkamma ṭhapetvā. Gopphakena hi gopphake jannunā vā jānumhi saṅghaṭṭiyamāne
abhiṇhaṃ vedanā uppajjati, cittaṃ ekaggaṃ na hoti, seyyā aphāsukā hoti.
Yathā pana na saṅghaṭṭeti, evaṃ atikkamma ṭhapite vedanā nuppajjati, cittaṃ
ekaggaṃ hoti, seyyā phāsukā hoti. Tasmā evaṃ seyyaṃ kappeti.
@Footnote: 1 aṅ. catukka. 21/246/272    2 Sī. tatheva, cha.Ma. hutvā tattheva
    Sato sampajānoti kathaṃ niddāyanto sato sampajāno hotīti?
satisampajaññassa appahānena. Ayaṃ hi divasañceva sakalayāmañca āvaraṇīyehi dhammehi
cittaṃ parisodhetvā paṭhamayāmāvasāne caṅkamā oruyha pāde dhovantopi
mūlakammaṭṭhānaṃ avijahantova dhovati, taṃ avijahantova dvāraṃ vivarati, mañce nisīdati,
avijahantova niddaṃ okkamati. Pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva
pabujjhati. Evaṃ niddaṃ okkamantopi sato sampajāno hoti. Etaṃ pana
ñāṇadhātukanti na rocayiṃsu.
    Vuttanayena panesa cittaṃ parisodhetvā paṭhamayāmāvasāne "upādinnakaṃ
sarīraṃ niddāya samassāseyyāmī"ti 1- caṅkamā oruyha mūlakammaṭṭhānaṃ avijahantova
pāde dhovati, dvāraṃ vivarati, mañce pana nisīditvā mūlakammaṭṭhānaṃ pahāya
"khandhāva khandhesu, dhātuyova dhātūsu paṭihaññantī"ti senāsanaṃ paccavekkhanto
kamena niddaṃ okkamati, pabujjhanto pana mūlakammaṭṭhānaṃ gahetvāva pabujjhati.
Evaṃ niddaṃ okkamantopi sato sampajāno nāma hotīti veditabbo.
    Iti imasmiṃ sutte tivaṅgikā pubbabhāgavipassanāva kathitā. Ettakeneva
pana vosānaṃ anāpajjitvā tāneva indriyabalabojjhaṅgāni samodhānetvā
vipassanaṃ vaḍḍhetvā bhikkhu arahattaṃ pāpuṇātīti. Evaṃ yāva arahattā desanā
kathetabbā.



             The Pali Atthakatha in Roman Book 13 page 79-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1712              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1712              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=317              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4834              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4453              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4453              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]