ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         19. 4. Āsīvisavagga
                       1. Āsīvisopamasuttavaṇṇanā
     [238] Āsīvisavaggassa paṭhame "bhikkhū āmantesī"ti ekacārikadvicārikaticārika-
catucārikapañcacārike sabhāgavuttino kārake yuttapayutte sabbepi
dukkhalakkhaṇakammaṭṭhānike parivāretvā nisinne yogāvacare bhikkhū āmantesi. Idaṃ hi
suttaṃ puggalajjhāsayena vuttaṃ. Puggalesupi ugghaṭitaññūnaṃ 2- disāvāsikānaṃ
dukkhalakkhaṇakammaṭṭhānikānaṃ upaṭṭhānavelāyaṃ āgantvā satthāraṃ parivāretvā
nisinnānaṃ vasena vuttaṃ. Evaṃ santepi ugghaṭitaññūādīnaṃ catunnampi puggalānaṃ
paccayabhūtamevetaṃ. Ugghaṭitaññū puggalo hi imassa suttassa mātikānikkhepeneva
arahattaṃ pāpuṇissati, vipañcitaññū mātikāya vitthārabhājanena, neyyapuggalo
imameva suttaṃ sajjhāyanto paripucchanto yonisomanasikaronto kalyāṇamitte
sevanto bhajanto payirupāsanto arahattaṃ pāpuṇissati, padaparamassetaṃ suttaṃ
anāgate vāsanā bhavissatīti evaṃ sabbesampi upakārabhāvaṃ ñatvā bhagavā sineruṃ
ukkhipanto viya ākāsaṃ vitthārento viya cakkavāḷapabbataṃ kampento viya ca
mahantena ussāhena seyyathāpi bhikkhaveti imaṃ āsīvisopamasuttaṃ ārabhi.
     Tattha cattāro āsīvisāti kaṭṭhamukho pūtimukho aggimukho satthamukhoti
ime cattāro. Tesu kaṭṭhamukhena daṭṭhassa sakalasarīraṃ sukkhakaṭṭhaṃ viya
@Footnote: 1 cha.Ma. ajjhāsayavasena             2 cha.Ma. vipañcitaññū
Thaddhaṃ hoti, sandhipabbesu adhimattaṃ ayasūlasamappitaṃ viya tiṭṭhati. Pūtimukhena
daṭṭhassa pakkapūtipanasaṃ viya vipubbakabhāvaṃ āpajjitvā paggharati, caṅgavāre
pakkhittaudakaṃ viya hoti. Aggimukhena daṭṭhassa sakalasarīraṃ jhāyitvā bhasmamuṭṭhi
viya bhassamuṭṭhi 1- viya ca vippakirīyati. Satthamukhena daṭṭhassa sakalasarīraṃ chijjati,
asanipātaṭṭhānaṃ viya mahānikhādanena khatasandhimukhaṃ viya ca hoti. Evaṃ visavasena
vibhattā cattāro āsīvisā.
     Visavegavikārena panete soḷasa honti. Kaṭṭhamukho hi daṭṭhaviso diṭṭhaviso
phuṭṭhaviso vātavisoti catubbidho hoti. Tena hi daṭṭhampi phuṭṭhampi tassa vātena 2-
pahaṭampi sarīraṃ vuttappakārena thaddhaṃ hoti. Sesesupi eseva nayoti. Evaṃ
visavegavikāravasena soḷasa honti.
    Puna puggalapaṇṇattivasena catusaghoraviso no āgataviso, āgatavisoṭṭhi
honti. Kathaṃ? kaṭṭhamukhesu tāva daṭṭhaviso ca āgataviso no ghoraviso, ceva ghoraviso
ca, nevāgataviso na ghoravisoti catubbidho hoti. Tattha yassa visaṃ sampajjalitatiṇṇukāya
aggi viya sīghaṃ abhiruhitvā akkhīni gahetvā khandhaṃ gahetvā sīsaṃ gahetvā ṭhitanti
vattabbataṃ āpajjati maṇisappādīnaṃ visaṃ viya, mantaṃ pana parivattetvā kaṇṇavātaṃ
datvā daṇḍakena pahaṭamatte otaritvā daṭṭhaṭṭhāneyeva tiṭṭhati, ayaṃ āgataviso
no ghoraviso nāma. Yassa pana visaṃ saṇikaṃ abhiruhati, āruḷhāruḷhaṭṭhāne 3- pana ayaṃ
sītaudakaṃ viya hoti udakasappādīnaṃ visaṃ viya, dvādasavassaccayenāpi
kaṇṇapiṭṭhikhandhapiṭṭhikādīsu gaṇḍapiḷakādivasena paññāyati, mantaparivattanādīsu ca
kayiramānāsu sīghaṃ na otarati, ayaṃ ghoraviso no āgataviso nāma. Yassa pana visaṃ sīghaṃ
abhiruhati, na sīghaṃ otarati aneḷakasappādīnaṃ visaṃ viya, ayaṃ āgataviso ca
@Footnote: 1 cha.Ma. thusamuṭṭhi                    2 Ma. nāsavātena
@3 ka. āruḷhaṭṭhāne
Ghoraviso ca. Yassa pana visaṃ mandaṃ hoti, otāriyamānampi sukheneva otarati
nīlasappadhammanisappādīnaṃ visaṃ viya, ayaṃ neva āgataviso na ghoraviso nāma.
Iminā upāyena kaṭṭhamukhe daṭṭhavisādayo pūtimukhādīsu ca daṭṭhavisādayo veditabbāti.
Evaṃ puggalapaṇṇattivasena catusaṭṭhi.
     Tesu "aṇḍajā nāgā"tiādinā. 1- Yonivasena ekekaṃ catudhā vibhajitvā
chapaṇṇāsādhikāni dve satāni honti. Te jalajāthalajātidviguṇitā dvādasādhikāni
pañcasatāni honti, te kāmarūpaakāmarūpānaṃ vasena dviguṇitā catuvīsādhikasahassasaṅkhā
honti. Puna gatamaggassa paṭilomato saṅkhipamānā kaṭṭhamukhādivasena cattārova
hontīti. Te sandhāya bhagavā "seyyathāpi bhikkhave cattāro āsīvisā"ti āha.
Kulavasena hi ete gahitā.
    Tattha āsīvisāti 2- āsittavisātipi āsīvisā, asitavisātipi āsīvisā,
asisadisavisātipi āsīvisā. Āsittavisāti sakalakāye āsiñcitvā viya ṭhapitavisā,
parassa ca attano sarīre āsiñcanavisāti attho. Asitavisāti yaṃ yaṃ etehi
asitaṃ hoti paribhuttaṃ, taṃ taṃ visameva sampajjati, tasmā asitaṃ visaṃ hoti
etesanti āsīvisā. Asisadisavisāti asi viya tikhiṇaṃ paramammacchedanasamatthaṃ visaṃ
etesanti āsīvisāti evamettha vacanattho veditabbo. Uggatejāti uggatatejā
balavatejā. Ghoravisāti dunnimmaddanavisā. 3-
    Evaṃ vadeyyunti paṭijaggāpanatthaṃ evaṃ vadeyyuṃ. Rājāno hi āsīvise
gāhāpetvā "tathārūpe core vā etehi ḍaṃsāpetvā māressāma, nagarūparodhakāle
parasenāya vā taṃ khipissāma, parabalaṃ nimmaddetuṃ asakkontā subhojanaṃ bhuñjitvā
varasayanaṃ āruyha etehi attānaṃ ḍaṃsāpetvā sattūnaṃ vasaṃ anāgacchantā
@Footnote: 1 saṃ. kha. 17/342/204                  2 Ma. āsivisāti
@3 Ma. dunnimmathanavisā
Attano ruciyā mārissāmā"ti āsīvise jaggāpenti. Te yaṃ corā sahasāva
māretuṃ na icchanti, "evamete dīgharattaṃ dukkhappatto hutvā marissantī"ti
icchantā taṃ purisaṃ evaṃ vadanti ime tehambho purisa cattāro āsīvisāti.
     Tattha kālena kālanti kāle kāle. Pavesetabbāti 1- nipajjāpetabbā.
Aññataro vā aññataro vāti kaṭṭhamukhādīsu yo koci. Yaṃ te ambho purisa
karaṇīyaṃ, taṃ karohīti idaṃ atthacarakassa vacanaṃ veditabbaṃ. Tassa kira purisassa
evaṃ āsīvise paṭipādetvā "ayaṃ vo upaṭṭhāko"ti catūsu pelāsu 2- ṭhapitānaṃ
āsīvisānaṃ ārocenti. Atheko nikkhamitvā āgamma tassa purisassa
dakkhiṇapādānusārena abhiruhitvā dakkhiṇahatthaṃ maṇibandhato paṭṭhāya veṭhetvā
dakkhiṇakaṇṇasotamūle phaṇaṃ katvā susūti karonto nipajji. Aparo vāmapādānusārena
abhiruhitvā tatheva vāmahatthaṃ veṭhetvā vāmakaṇṇasotamūle phaṇaṃ katvā susūti
karonto nipajji, tatiyo nikkhamitvā abhimukhaṃ abhiruhitvā kucchiṃ veṭhetvā
galavāṭakamūle phaṇaṃ katvā susūti karonto nipajji, catuttho piṭṭhibhāgena abhiruhitvā
gīvaṃ veṭhetvā uparimuddhani phaṇaṃ ṭhapetvā susūti karonto nipajji.
    Evaṃ catūsu āsīvisesu sarīraṭṭhakesuyeva jātesu eko tassa purisassa
atthacarakapuriso taṃ disvā "kinte bho purisa laddhan"ti pucchi, tato tena
"ime me bho hatthesu hatthakaṭakaṃ viya bāhāsu keyūraṃ viya kucchimhi kucchiveṭhanasāṭako
viya kaṇṇesu kaṇṇacūḷikā viya gale muttāvaliyo viya sīse sīsapasādhanaṃ
viya keci alaṅkāravisesā raññā "dinnā"ti vutte so āha "bho andhabāla,
mā evaṃ maññittha' raññā me tuṭṭhenetaṃ pasādhanaṃ dinnan'ti. Tvaṃ rañño
āgucārī coro, ime ca cattāro āsīvisā durupaṭṭhāhā duppaṭijaggiyā,
@Footnote: 1 cha. saṃvesetabbāti            2 Ma. ṭhānesu
Ekasmiṃ uṭṭhātukāme eko nahāyitukāmo hoti, ekasmiṃ nahāyitukāme eko
bhuñjitukāmo, ekasmiṃ bhuñjitukāme eko nipajjitukāmo. Tesu yasseva icchā
na pūrati, so tattheva ḍaṃsetvā māretī"ti. Atthi pana bho evaṃ sante koci
sotthimaggoti. Āma, rājapurisānaṃ vikkhittabhāvaṃ ñatvā palāyanaṃ sotthibhāvoti
vatvā "yaṃ te karaṇīyaṃ, taṃ karohī"ti vadeyya.
    Taṃ sutvā itaro catunnaṃ āsīvisānaṃ pamādakkhaṇaṃ rājapurisehi ca
pavivittaṃ disvā vāmahatthena dakkhiṇahatthaṃ veṭhetvā dakkhiṇakaṇṇacūḷikāya phaṇaṃ
ṭhapetvā sayitāsīvisassa sarīraṃ parimajjanto viya saṇikaṃ taṃ apanetvā
etenevupāyena sesepi apanetvā tesaṃ bhīto palāyeyya. Atha naṃ te āsīvisā
"ayaṃ amhākaṃ raññā upaṭṭhāko dinno"ti anubandhamānā āgaccheyyuṃ. Idaṃ
sandhāya athakho so bhikkhave puriso bhīto catunnaṃ āsīvisānaṃ .pe.
Palāyethāti vuttaṃ.
    Tasmiṃ pana purise evaṃ āgatamaggaṃ oloketvā oloketvā palāyante
rājā "palāto so puriso"ti sutvā "ko nu kho taṃ anubandhitvā ghātetuṃ
sakkhissatī"ti vicinanto tasseva paccatthike pañca jane labhitvā "gacchatha naṃ
anubandhitvā ghātethā"ti peseyya. Athassa atthacarā purisā taṃ pavattiṃ ñatvā
āroceyyuṃ. So bhiyyoso mattāya bhīto palāyetha. Imamatthaṃ sandhāya tamenaṃ
evaṃ vadeyyuntiādi vuttaṃ.
    Chaṭṭho antaracaro vadhakoti "paṭhamaṃ āsīvisehi anubaddho ito cito ca
te vañcento palāyi, idāni pañcahi paccatthikehi anubaddho suṭṭhutaraṃ palāyati,
na sakkā so evaṃ gahetuṃ, upalāḷanāya pana sakkā, tasmā daharakālato
Paṭṭhāya ekato khāyitvā ca pivitvā ca sambandhaṃ 1- antaracaraṃ vadhakamassa
pesethā"ti amaccehi vutte na raññā pariyesitvā pesito antaracaro vadhako.
     So passeyya suññaṃ gāmanti nivattitvā olokento padaṃ ghāyitvā
ghāyitvā vegenāgacchante cattāro āsīvise pañca vadhake paccatthike chaṭṭhañca
antaracaraṃ vadhakaṃ "nivatta bho, mā palāyi, puttadārena saddhiṃ kāme paribhuñjanto
sukhaṃ vasissasī"ti vatvā āgacchantaṃ disvā bhiyyoso mattāya yena vā tena vā
palāyanto paccantaraṭṭhe abhimukhagataṃ ekaṃ cha kuṭikaṃ suññaṃ gāmaṃ passeyya.
Rittakaṃyeva paviseyyāti dhanadhaññamañcapīṭhādīhi virahitattā rittakaññeva paviseyya.
Tucchakaṃ suññakanti etasseva vevacanaṃ. Parimaseyyāti "sace pānīyaṃ bhavissati,
pivissāmi, sace bhattaṃ bhavissati, bhuñjissāmī"ti bhājanaṃ vivaritvā 2- hatthaṃ anto
pavesetvā parimaseyya.
     Tamenaṃ evaṃ vadeyyunti channaṃ gharānaṃ ekagharepi kiñci alabhitvā gāmamajjhe
eko sandacchāyo 3- rukkho atthi, tattha vaṅkaphalakaṃ aṭṭhataṃ disvā "idha tāva
nisīdissāmī"ti gantavā tattha nisinnaṃ mandamandena vātena vījiyamānaṃ tattakamattampi
sukhaṃ santato assādayamānaṃ 4- tamenaṃ purisaṃ kecideva atthacarakā bahi
pavattiṃ ñatvā āgatā evaṃ vadeyyuṃ. Idānimbho purisāti idāni ambho purisa.
Corā gāmaghātakāti "yadevettha labhissāma, taṃ gaṇhissāma vā ghātessāma vā"ti
āgatā cha gāmaghātakacoRā.
     Udakaṇṇavanti gambhīraṃ puthulaṃ udakaṃ. Gambhīrampi hi aputhulaṃ  puthulaṃ vā
agambhīraṃ, na aṇṇavoti vuccati, yampana gambhīrañca puthulañca, tassevetaṃ nāmaṃ.
Sāsaṅkaṃ sappaṭibhayanti catunnaṃ āsīvisānaṃ pañcannaṃ vadhakānaṃ chaṭṭhassa antaracarassa
@Footnote: 1 cha.Ma. santhavaṃ              2 Sī.,Ma.,ka. āsāya vicaritvā
@3 Ma.,ka. santacchāyo         4 Sī.,ka. anussārayamānaṃ
Channañca gāmaghātakacorānaṃ vasena sāsaṅkaṃ sappaṭibhayaṃ. Khemaṃ appaṭibhayanti tesaṃyeva
āsīvisādīnaṃ abhāvena khemañca nibbhayañca vicitrauyyānavaraṃ bahvannapānaṃ
devanagarasadisaṃ. Natthassa 1- nāvā santāraṇīti "imāya nāvāya orimatīrato paratīraṃ
gamissantī"ti evaṃ ṭhapitā ca santāraṇī nāvā na bhaveyya. Uttarasetu vāti
rukkhasetujaṅghasetusakaṭasetūnaṃ aññataro uttarasetu vā na bhaveyya. Tiṭṭhati
brāhmaṇoti na kho esa brāhmaṇo. Kasmā naṃ brāhmaṇoti āha? ettakānaṃ
paccatthikānaṃ bāhitattā, desanaṃ vā vinivattento ekaṃ khīṇāsavabrāhmaṇaṃ
dassetumpi evamāha.
     Tasmiṃ pana evaṃ uttiṇṇe cattāro āsīvisā "na laddhovatāsi amhehi,
ajja te murumurāya 2- jīvitaṃ khāditvā chaḍḍeyyāmā. "pañca paccatthikā "na
laddhovatāsi amhehi, ajja te parivāretvā aṅgamaṅgāni chinditvā rañño
santikaṃ gatā sataṃ vā sahassaṃ vā labheyyāma. "../../bdpicture/chaṭṭho antaracaro "na
laddhovatāsi mayā, ajja te phalikavaṇṇena asinā sīsaṃ chinditvā senāpatiṭṭhānaṃ
labhitvā sampattiṃ anubhaveyyaṃ. "../../bdpicture/cha corā "na laddhovatāsi amhehi, ajja te
vividhāni kammakaraṇāni kāretvā bahudhanaṃ āharāpessāmā"ti cintetvā udakaṇṇavaṃ
otarituṃ asakkontā rañño āṇāya kopitattā parato gantumpi avisahantā
tattheva susitvā mareyyuṃ.
     Upamā kho myāyanti ettha evaṃ ādito paṭṭhāya opammasaṃsandanaṃ
veditabbaṃ:- rājā viya hi kammaṃ daṭṭhabbaṃ, rājaparādhikapuriso viya vaṭṭanissito
puthujjano, cattāro āsīvisā viya cattāri mahābhūtāni, rañño tassa cattāro
āsīvise paṭicchāpitakālo viya kammunā puthujjanassa paṭisandhikkhaṇeyeva catunnaṃ
@Footnote: 1 cha.Ma. na cassa               2 Ma. murāmurāya
Mahābhūtānaṃ dinnakālo, "imesaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca vivittakkhaṇe
nikkhamitvā yaṃ te ambho purisa karaṇīyaṃ, taṃ karohī"ti vacanena "palāyassū"ti
vuttakālo viya satthārā imassa bhikkhuno mahābhūtakammaṭṭhānaṃ kathetvā "imesu
catūsu mahābhūtesu nibbinda virajja, 1- evaṃ vaṭṭato parimuñcissasī"ti kathitakālo,
tassa purisassa atthacarakavacanaṃ sutvā catunnaṃ āsīvisānaṃ pamādakkhaṇe rājapurisānañca
vivittakkhaṇe nikkhamitvā yena vā tena vā palāyanaṃ viya imassa bhikkhuno satthu
santike kammaṭṭhānaṃ labhitvā mahābhūtāsīvisehi parimuccanatthāya ñāṇapalāyanena
palāyanaṃ.
     Idāni catunnetaṃ mahābhūtānaṃ adhivacanaṃ paṭhavīdhātuyā āpodhātuyātiādīsu
catumahābhūtakathā ca pañcuppādānakkhandhakathā ca āyatanakathā ca visuddhimagge
vitthāritanayeneva veditabbā. Ettha ca kaṭṭhamukhaāsīviso viya paṭhavīdhātu daṭṭhabbā,
pūtimukhaaggimukhasatthamukhā viya sesadhātuyo. Yatheva hi kaṭṭhamukhena daṭṭhassa sakalakāyo
thaddho hoti, evaṃ paṭhavīdhātupakopenāpi. Yathā ca pūtimukhādīhi daṭṭhassa paggharati
ceva jhāyati ca chijjati ca, evaṃ āpodhātutejodhātuvāyodhātupakopenāpīti. Tenāhu
aṭṭhakathācariyā:-
               "patthaddho bhavatī kāyo     daṭṭho kaṭṭhamukhena vā
                paṭhavīdhātupakopena        hoti kaṭṭhamukheva so.
                Pūtiko bhavatī kāyo       daṭṭho pūtimukhena vā
                āpodhātupakopena       hoti pūtimukheva so.
                Santatto bhavatī kāyo     daṭṭho aggimukhena vā
                tejodhātupakopena       hoti aggimukheva so.
@Footnote: 1 Sī.,ka. nibbindaṃ virajjaṃ
                 Sañchinno bhavatī kāyo     daṭṭho satthamukhena vā
                 vāyodhātupakopena       hoti satthamukhe so"ti.
Evaṃ tāvettha visesato sadisabhāvo 1- veditabbo.
     Avisesato pana āsayato visavegavikārato anatthagahaṇato durupaṭṭhānato
durāsadato akataññutato avisesakārito anantadosūpaddavatoti imehi kāraṇehi
etesaṃ āsīvisasadisatā veditabbā. Tattha āsayatoti āsīvisānaṃ hi vammiko
āsayo, tattheva te vasanti. Mahābhūtānampi kāyavammiko āsayo. Āsīvisānañca
rukkhasusiratiṇapaṇṇagahaṇasaṅkāraṭṭhānānipi āsayo. Etesupi hi te vasanti.
Mahābhūtānampi kāyasusiraṃ kāyagahaṇaṃ kāyasaṅkāraṭṭhānaṃ āsayoti. Evaṃ tāva āsayato
sadisatā veditabbā.
     Visavegavikāratoti āsīvisā hi kulavasena kaṭṭhamukhādibhedato cattāro. Tattha
ekeko visavikārato vibhajjamāno daṭṭhavisādivasena catubbidho hoti. Mahābhūtānipi
paccattalakkhaṇavasena paṭhavīādibhedato cattāri. Ettha ekekaṃ kammasamuṭṭhānādivasena
catubbidhaṃ hoti. Evaṃ visavegavikārato sadisatā veditabbā.
     Anatthaggahaṇatoti āsīvise gaṇhantā pañca anatthe gaṇhanti:-
duggandhaṃ gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, visaṃ gaṇhanti, maraṇaṃ
gaṇhanti. Mahābhūtānipi gaṇhantā pañca anatthe gaṇhanti:- duggandhaṃ
gaṇhanti, asuciṃ gaṇhanti, byādhiṃ gaṇhanti, jaraṃ gaṇhanti, maraṇaṃ gaṇhanti.
Tenāhu porāṇā:-
                "ye keci sappaṃ gaṇhanti   miḷhalittaṃ mahāvisaṃ
                 pañca gaṇhantyanatthāni    loke sappābhinandino.
@Footnote: 1 Sī.,ka. sarīrasambhavo
                 Duggandhaṃ asuciṃ byādhiṃ     visaṃ maraṇapañcamaṃ
                 anatthā honti pañcete  miḷhalitte bhujaṅgame.
                 Evamevaṃ akusalā       andhabālaputhujjanā
                 pañca gaṇhantyanatthāni    bhave jātābhinandino.
                 Duggandhaṃ asuciṃ byādhiṃ     jaraṃ maraṇapañcamaṃ
                 anatthā honti pañcete   miḷhalitteva pannage"ti. 1-
Evaṃ anatthagahaṇato sadisatā veditabbā.
      Durupaṭṭhānatoti te āsīvisā durupaṭṭhānā, ekasmiṃ upaṭṭhātukāme eko
nahāyitukāmo hoti, tasmiṃ nahāyitukāme aparo bhuñjitukāmo, tasmiṃ bhuñjitukāme
añño nipajjitukāmo hoti. Tesu yassa kāyasseva ajjhāsayo na pūrati, so
tattheva ḍaṃsitvā māreti. Imehi āsīvisehi pana bhūtāneva durupaṭṭhānatarāni.
Paṭhavīdhātuyā hi bhesajje kayiramāne āpodhātu kuppati, tassa 2- bhesajjaṃ karontassa
tejodhātūti evaṃ ekissā bhesajje kayiramāne aparā kuppantīti evaṃ
durupaṭṭhānato sadisatā veditabbā.
     Durāsadatoti durāsadā hi āsīvisā, gehassa purimabhāge āsīvisaṃ disvā
pacchimabhāgena palāyanti, pacchimabhāge disvā purimabhāgena, gehamajjhe disvā
gabbhaṃ pavisanti, gabbhe disvā mañcapīṭhaṃ abhiruhanti. Mahābhūtāni tatopi
durāsadatarāni. Tathārūpena hi kuṭṭharogena phuṭṭhassa kaṇṇanāsādīni chinditvā
patanti, sarīraṃ samphuṭati, 3- nīlamakkhikā parivārenti, sarīragandho dūratova
ubbāhati, 4- taṃ purisaṃ akkosamānampi paridevamānampi neva rosavasena 5- na
kāruññena upasaṅkamituṃ sakkonti, nāsikaṃ pidahitvā kheḷaṃ pātentā dūratova
@Footnote: 1 Sī. miḷhalitte bhavantareti     2 cha.Ma. tasseva    3 Ma.,ka. samphunati
@4 Ma. ubbhāhati             5 Ma. rogavasena
Naṃ vivajjenti. Evaṃ aññesampi bhagandarakucchirogavātarogādīnaṃ
bībhacchajegucchabhāvakarānañca rogānaṃ vasena ayamevattho vibhāvetabboti. Evaṃ durāsadato
sadisatā veditabbā.
     Akataññutatoti āsīvisā hi akataññuno honti, nhāpiyamānāpi
bhojiyamānāpi gandhamālādīhi pūjiyamānāpi peḷāyaṃ pakkhipitvā parihariyamānāpi
otārameva gavesanti. Yattha otāraṃ labhanti, tattheva naṃ ḍaṃsitvā mārenti.
Āsīvisehi mahābhūtāneva akataññutarāni. Etesaṃ hi kataṃ nāma 1- natthi, sītena
vā uṇhena vā nimmalena jalena nhāpiyamānānipi gandhamālādīhi sakkariyamānānipi
muduvatthamudusayanamuduāsanādīhi parihariyamānānipi varabhojanaṃ bhojiyamānānipi
varapānaṃ pāyāpiyamānānipi otārameva gavesanti. Yattha otāraṃ labhanti, tattheva
kuppitvā anayabyasanaṃ pāpentīti. Evaṃ akataññutato sadisatā veditabbā.
       Avisesakāritoti āsīvisā hi "ayaṃ khattiyo vā brāhmaṇo vā vesso
vā suddo vā gahaṭṭho vā pabbajito vā"ti visesaṃ na karonti,
sampattasampattameva ḍaṃsitvā mārenti. Mahābhūtānipi "ayaṃ khattiyo vā brāhmaṇo vā
vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā
māro vā brahmā vā nigguṇo vā saguṇo vā"ti visesaṃ na karonti. Yadi
hi nesaṃ "ayaṃ guṇavā"ti lajjā uppajjeyya, sadevake loke aggapuggale
tathāgate lajjaṃ uppādeyyuṃ. Athāpi nesaṃ "ayaṃ mahāpañño ayaṃ mahiddhiko ayaṃ
dhutavādo cā"tiādinā nayena lajjā uppajjeyya, dhammasenāpatisāriputtattherādīsu
lajjaṃ uppādeyyuṃ. Athāpi nesaṃ "ayaṃ nigguṇo dāruṇo thaddho"ti bhayaṃ
uppajjeyya, sadevake loke nigguṇadāruṇathaddhānaṃ 2- aggassa devadattassa channaṃ
@Footnote: 1 Ma. manāpaṃ           2 cha.Ma. nigguṇathaddhadāruṇānaṃ
  Vā satthārānaṃ bhāyeyyuṃ, na ca lajjanti na ca bhāyanti, kuppitvā yaṅkiñci
  anayabyasanaṃ āpādentiyeva. Evaṃ avisesakārito sadisatā veditabbā.
        Anantadosūpaddavatoti āsīvise nissāya uppajjanakānaṃ hi dosūpaddavānaṃ
  pamāṇaṃ natthi. Tathāhete ḍaṃsitvā kāṇampi karonti khujjampi pīṭhasappimpi
  ekapakkhalampīti evaṃ aparimāṇaṃ vippakāraṃ dassenti bhūtānipi kuppitāni
  kāṇādibhāvesu na kiñci vippakāraṃ na karonti, appamāṇo etesaṃ dosūpaddavoti.
  Evaṃ anantadosūpaddavato sadisatā veditabbā.
        Idānettha catumahābhūtavasena yāva arahattā kammaṭṭhānaṃ kathetabbaṃ siyā,
  taṃ visuddhimagge catudhātuvavatthānaniddese kathitameva.
        Pañca vadhakā paccatthikāti kho bhikkhave pañcannetaṃ upādānakkhandhānaṃ
adhivacananti ettha dvīhi ākārehi khandhānaṃ vadhakapaccatthikasadisatā veditabbā.
Khandhā hi aññamaññañca vadhenti, tesu ca santesu vadho nāma paññāyati.
Kathaṃ? rūpaṃ tāva rūpampi vadheti arūpampi, tathā arūpaṃ arūpampi vadheti rūpampi.
Kathaṃ? ayaṃ hi paṭhavīdhātu bhijjamānā itarā tisso dhātuyo gahetvāva
Bhijjati, āpodhātuādīsupi eseva nayo, evaṃ tāva rūpaṃ rūpameva vadheti.
Rūpakkhandho pana bhijjamāno cattāro arūpakkhandhe gahetvāva bhijjati, evaṃ
rūpaṃ arūpampi vadheti. Vedanākkhandhopi bhijjamāno saññāsaṅkhāraviññāṇakkhandhe
gahetvāva bhijjati. Saññākkhandhādīsupi eseva nayo. Evaṃ arūpaṃ arūpameva
vadheti. Cutikkhaṇe pana cattāro arūpakkhandhā bhijjamānā vatthurūpampi gahetvāva
bhijjanti, evaṃ arūpaṃ rūpampi vadheti. Evaṃ tāva aññamaññaṃ vadhentīti vadhakā.
Yattha pana khandhā atthi, tattheva 1- chedanabhedanavadhabandhanādayo honti, na
aññatthāti. Evaṃ khandhesu sati 2- vadho paññāyatītipi vadhakā.
@Footnote: 1 cha.Ma. tattha           2 cha.Ma. evaṃ khandhesu santesu
        Idāni pañcakkhandhe rūpārūpavasena dve koṭṭhāse katvā rūpavasena vā
nāmavasena vā rūpapariggahaṃ ādiṃ katvā yāva arahattaṃ 1- kammaṭṭhānaṃ kathetabbaṃ
siyā, tampi visuddhimagge kathitameva.
        Chaṭṭho antaracaro vadhako ukkhittāsikoti kho bhikkhave nandīrāgassetaṃ
adhivacananti ettha dvīhākārehi nandīrāgassa ukkhittāsikavadhakasadisatā veditabbā
paññāsirapātanato ca yonisampaṭipādanato ca. Kathaṃ? cakkhudvārasmiṃ hi
iṭṭhārammaṇe āpāthagate taṃ ārammaṇaṃ nissāya lobho uppajjati, ettāvatā
paññāsīsaṃ patitaṃ nāma hoti, sotadvārādīsupi eseva nayo. Evaṃ tāva
paññāsirapātanato sadisatā veditabbā. Nandīrāgo panesa aṇḍajādibhedā
catasso yoniyo upaneti. Tassa yoniupagamanamūlakāni pañcavīsati mahābhayāni
dvattiṃsa kammakaraṇāni ca āgatāneva hontīti evaṃ yonisampaṭipādanatopissa
ukkhittāsikavadhakasadisatā veditabbā.
        Iti nandīrāgavasenāpi ekassa bhikkhuno kammaṭṭhānaṃ kathitameva hoti.
Kathaṃ? ayaṃ hi nandīrāgo saṅkhārakkhandho, taṃ saṅkhārakkhandhoti vavatthapetvā
Taṃsampayuttā vedanā vedanākkhandho, saññā saññākkhandho, cittaṃ viññāṇakkhandho,
tesaṃ vatthārammaṇaṃ rūpakkhandhoti evaṃ pañcakkhandhe vavatthapeti. Idāni te
pañcakkhandhe nāmarūpavasena vavatthapetvā tesaṃ paccayapariyesanato paṭṭhāya
vipassanaṃ vaḍḍhetvā anupubbena eko arahattaṃ pāpuṇātīti evaṃ nandīrāgavasena
kammaṭṭhānaṃ kathitaṃ hoti.
        Channaṃ ajjhattikāyatanānaṃ suññagāmena sadisatā pāliyaṃyeva āgatā. Ayaṃ
panettha kammaṭṭhānanayo:- yathā ca te cha corā chakuṭikaṃ suññagāmaṃ pavisitvā
@Footnote: 1 cha.Ma. arahattā
Aparāparaṃ vicarantā kiñci alabhitvā gāmena anatthikā honti, evameva 1- bhikkhu
chasu ajjhattikāyatanesu abhinivisitvā vicinanto "ahan"ti  vā "maman"ti vā
gahetabbaṃ kiñci adisvā tehi anatthiko hoti. So "vipassanaṃ paṭṭhapessāmī"ti
upādārūpakammaṭṭhānavasena cakkhupasādādayo pariggahetvā "ayaṃ rūpakkhandho"ti
vavatthapeti, manāyatanaṃ "arūpakkhandho"ti. Iti sabbāni cetāni 2- nāmañceva rūpañcāti
nāmarūpavasena vavatthapetvā tesaṃ paccayaṃ pariyesitvā vipassanaṃ vaḍḍhetvā
saṅkhāre sammasanto anupubbena arahatte patiṭṭhāti. Idaṃ ekassa bhikkhuno
yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.
        Idāni bāhirānaṃ gāmaghātakacorehi sadisataṃ dassento corā gāmaghātakāti
khotiādimāha. Tattha manāpāmanāpesūti karaṇatthe bhummaṃ, manāpāmanāpehīti
attho. Tattha coresu gāmaṃ hanantesu pañca kiccāni vattanti:- corā tāva
gāmaṃ parivāretvā ṭhitā aggiṃ datvā kaṭakaṭasaddaṃ 3- uṭṭhāpenti, tato manussā
hatthasāraṃ gahetvā bahi nikkhamanti, tato tehipi 4- saddhiṃ bhaṇḍakassa kāraṇā
hatthaparāmāsaṃ karonti, keci panettha pahāraṃ pāpuṇanti, keci pahāraṭṭhāne
patanti, avasese pana arogajane bandhitvā attano vasanaṭṭhānaṃ netvā
rajjubandhanādīhi bandhitvā dāsaparibhogena paribhuñjanti.
        Tattha gāmaghātakacorānaṃ gāmaṃ parivāretvā aggidānaṃ viya chasu dvāresu
ārammaṇe āpāthagate kilesapariḷāhuppatti veditabbā, hatthasāraṃ ādāya bahi
nikkhamanaṃ viya taṃkhaṇe kusaladhammaṃ pahāya akusalasamaṅgino, 5- bhaṇḍakassa kāraṇā
hatthaparāmasanā pajjanaṃ viya dukkaṭadubbhāsitapācittiyathullaccayānaṃ āpajjanakālo,
pahāraladdhakālo viya saṃghādisesaṃ āpajjanakālo, pahāraṃ laddhā pana pahāraṭṭhāne
@Footnote: 1 cha.Ma. evamevaṃ       2 cha.Ma. sabbānipetāni      3 ka. ṭhitā kalahasaddaṃ
@4 cha.Ma. tehi              5 cha.Ma. akusalasamaṅgitā
Patitakālo viya pārājikaṃ āpajjitvā assamaṇakālo, avasesajanassa bandhitvā
vasanaṭṭhānaṃ netvā dāsaparibhogena paribhuñjanakālo viya tameva ārammaṇaṃ
nissāya sabbesaṃ passantānaṃyeva cūḷasīlamajjhimasīlamahāsīlāni bhinditvā sikkhaṃ
paccakkhāya gihibhāvaṃ āpajjanakālo. Tatrassa puttadāraṃ posentassa sandiṭṭhiko
dukkhakkhandho veditabbo, kālaṃ katvā apāye nibbattassa samparāyiko.
        Imānipi bāhirāyatanāni ekassa bhikkhuno kammaṭṭhānavaseneva kathitāni.
Ettha hi rūpādīni cattāri upādārūpāni, phoṭṭhabbāyatanaṃ, tisso dhātuyo,
dhammāyatane āpodhātuyā saddhiṃ tā catassoti imāni cattāri bhūtāni, tesaṃ
paricchedavasena ākāsadhātu, lahutādivasena lahutādayoti evamidaṃ sabbampi
bhūtupādāyarūpaṃ rūpakkhandho, tadārammaṇā vedanādayo cattāro arūpakkhandhā. Tattha
"rūpakkhandho rūpaṃ, cattāro arūpino khandhā nāman"ti nāmarūpaṃ vavatthapetvā
purimanayeneva paṭipajjantassa yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti.
        Oghānanti ettha duruttaraṇaṭṭho oghaṭṭho. Ete hi "sīlasaṃvaraṃ pūretvā
arahattaṃ pāpuṇissāmī"ti ajjhāsayaṃ samuṭṭhāpetvā kalyāṇamitte nissāya sammā
vāyamantena taritabbā, yena vā tena vā duruttaRā. 1- Iminā duruttaraṇaṭṭhena
oghāti vuccanti. Tepi ekassa bhikkhuno kammaṭṭhānavasena kathitā. Cattāropi hi
eko eko saṅkhārakkhandho vāti. Tesaṃ nandīrāge vuttanayeneva yojetvā
vitthāretabbaṃ.
        Sakkāyassetaṃ adhivacananti sakkāyopi hi āsīvisādīhi udakaṇṇavassa
orimatīraṃ viya catumahābhūtādīhi sāsaṅkasappaṭibhayo, sopi ekassa bhikkhuno
kammaṭṭhānavaseneva kathito. Sakkāyo hi tebhūmikā pañcakkhandhā, te ca samāsato
@Footnote: 1 Ma. yānena vā rathena vā atarā duruttarā
Nāmarūpamevāti evamettha nāmarūpavavatthānaṃ ādiṃ katvā yāva arahattā
kammaṭṭhānaṃ vitthāretabbanti.
        Nibbānassetaṃ adhivacananti nibbānaṃ hi udakaṇṇavassa pārimatīraṃ viya
catumahābhūtādīhi khemaṃ appaṭibhayaṃ. Vīriyārambhassetaṃ adhivacananti ettha
cittakiriyādassanatthaṃ heṭṭhā vuttaṃ vāyāmameva vīriyanti gaṇhitvā dasseti.
Tiṇṇo pāraṅgatoti taritvā pāraṃ gato.
        Tattha yathā sāsaṅkaorimatīre ṭhite na udakaṇṇavantaritukāmena katipāhaṃ
vasitvā saṇikaṃ nāvaṃ sajjetvā udakakīḷaṃ kīḷantena viya na nāvaṃ abhirūhitabbā.
Evaṃ karonto hi anāruḷhova byasanaṃ pāpuṇāti. Evameva kilesaṇṇavaṃ turitukāmena
"taruṇo tāvamhi, mahallakakāle aṭṭhaṅgikamaggakullaṃ bandhissāmī"ti papañco na
kātabbo. Evaṃ karonto hi mahallakakālaṃ appatvāpi vināsaṃ pāpuṇāti, patvāpi
kātuṃ na sakkoti. Bhaddekarattādīni pana anussaritvā vegeneva ayaṃ ariyamaggakullo
bandhitabbo.
        Yathā ca kullaṃ bandhantassa hatthapādapāripūri icchitabbā. Kuṇṭhapādo hi
khañjapādo vā patiṭṭhātuṃ na sakkoti, phaṇahatthakādayo tiṇapaṇṇādīni gahetuṃ
na sakkonti. Evamimampi ariyamaggakullaṃ bandhantassa sīlapādānaṃ ceva saddhāhatthassa
ca pāripūri icchitabbā. Na hi dussīlo assaddho sāsane apatiṭṭhito paṭipattiṃ
assaddahanto ariyamaggakullaṃ bandhituṃ sakkoti. Yathā ca paripuṇṇahatthapādopi dubbalo
byādhipīḷito kullaṃ bandhituṃ na sakkoti, thāmasampannova sakkoti, evaṃ sīlavā
saddhopi alaso kusīto imaṃ maggakullaṃ bandhituṃ na sakkoti, āraddhavīriyova sakkotīti
imaṃ bandhitukāmena āraddhavīriyena bhavitabbaṃ. Yathā so puriso kullaṃ bandhitvā
tīre ṭhatvā yojanavitthāraṃ udakaṇṇavaṃ "ayaṃ mayā paccattapurisakāraṃ nissāya
Nittharitabbo"ti mānasaṃ bandhati, evaṃ yogināpi caṅkamaṃ 1- oruyha "ajja mayā
catumaggavajjhaṃ kilesaṇṇavaṃ taritvā arahatte patiṭṭhātabban"ti mānasaṃ
bandhitabbaṃ.
        Yathā ca so puriso kullaṃ nissāya udakaṇṇavaṃ taranto gāvutamattaṃ
gantvā nivattitvā olokento "ekakoṭṭhāsaṃ atikkantomhi, aññe tayo
sesā"ti jānāti, aparampi gāvutamattaṃ gantvā nivattitvā olokento "dve
atikkantomhi, dve sesā"ti jānāti, aparampi gāvutamattaṃ gantvā tato
nivattitvā olokento "tayo atikkantomhi, eko seso"ti jānāti, tampi
atikkamma nivattitvā olokento "cattāropime koṭṭhāsā atikkantā"ti
jānāti, tañca kullaṃ pādena atikkamitvā 2- sotābhimukhaṃ khipitvā uttaritvā
tīre tiṭṭhati. Evaṃ ayampi bhikkhu ariyamaggakullaṃ nissāya kilesaṇṇavantaranto
sotāpattimaggena paṭhamamaggavajjhe kilese taritvā maggānantare phale ṭhito
paccavekkhaṇañāṇena nivattitvā olokento "catumaggavajjhānaṃ me kilesānaṃ
eko koṭṭhāso pahīno, itare tayo sesā"ti jānāti, puna tatheva
indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto sakadāgāmimaggena
dutiyamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena nivattitvā
olokento "catumaggavajjhānaṃ me kilesānaṃ dve koṭṭhāsā pahīnā, itare
dve sesā"ti jānāti. Puna tatheva indriyabalabojjhaṅgāni samodhānetvā
saṅkhāre sammasanto anāgāmimaggena tatiyamaggavajjhe kilese taritvā maggānantare
phale ṭhito paccavekkhaṇañāṇena nivattitvā olokento "catumaggavajjhānaṃ me
kilesānaṃ tayo koṭṭhāsā pahīnā, eko seso"ti jānāti, puna tatheva
@Footnote: 1 cha.Ma. caṅkamā             2 cha.Ma. akkamitvā
Indriyabalabojjhaṅgāni samodhānetvā saṅkhāre sammasanto arahattamaggena
catutthamaggavajjhe kilese taritvā maggānantare phale ṭhito paccavekkhaṇañāṇena
nivattitvā olokento "sabbakilesā me pahīnā"ti jānāti.
        Yathā so puriso taṃ kullaṃ sote pavāhetvā uttaritvā thale ṭhito
nagaraṃ pavisitvā uparipāsādavaragato "ettakena vatamhi anatthena mutto"ti
ekaggacitto tuṭṭhamānaso nisīdati, evaṃ tasmiṃyeva vā āsane aññesu vā
rattiṭṭhānadivāṭṭhānādīsu yattha katthaci nisinno "ettakena vatamhi anatthena
mutto"ti nibbānārammaṇaṃ phalasamāpattiṃ appetvā ekaggacitto tuṭṭhamānaso
nisīdati. Idaṃ vā sandhāya vuttaṃ tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti
kho bhikkhave arahato etaṃ adhivacananti. Evaṃ tāvettha nānākammaṭṭhānāni
kathitāni, samodhānetvā pana sabbānipi ekameva katvā dassetabbāni. Ekaṃ
katvā dassentenāpi pañcakkhandhavaseneva vinivattetabbāni.
        Kathaṃ? ettha hi cattāri mahābhūtāni ajjhattikāni pañcāyatanāni
Bāhirāni pañcāyatanāni dhammāyatane pannarasasukhumarūpāni sakkāyassa ekadesoti
ayaṃ rūpakkhandho, manāyatanaṃ viññāṇakkhandho dhammāyatanekadeso cattāro oghā
sakkāyekadesoti ime cattāro arūpino khandhā. Tattha rūpakkhandho rūpaṃ,
cattāro arūpino khandhā nāmanti idaṃ nāmarūpaṃ, tassa nandirāgo kāmogho
bhavogho dhammāyatanekadeso sakkāyekadesoti ime paccayā. Iti sappaccayaṃ
nāmarūpaṃ vavatthapeti nāma. Sappaccayaṃ nāmarūpaṃ vavatthapetvā tilakkhaṇaṃ āropetvā
vipassanaṃ vaḍḍhetvā saṅkhāre sammasanto arahattaṃ pāpuṇātīti idamekassa
bhikkhuno niyyānamukhaṃ.
        Tattha cattāro mahābhūtā pañcuppādānakkhandhā ajjhattikabāhirāni
ekādasāyatanāni dhammāyatanekadeso diṭṭhogho avijjogho sakkāyekadesoti idaṃ
Dukkhasaccaṃ, nandirāgo dhammāyatanekadeso kāmogho bhavogho sakkāyekadesoti
idaṃ samudayasaccaṃ, pārimatīrasaṅkhātaṃ nibbānaṃ nirodhasaccaṃ, ariyamaggo maggasaccaṃ.
Tattha dve saccāni vaṭṭaṃ, dve vivaṭṭaṃ, dve lokiyāni, dve lokuttarānīti
cattāri saccāni soḷasahākārehi saṭṭhinayasahassehi 1- vibhajitvā dassetabbānīti.
Desanāpariyosāne vipañcitaññū pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Suttaṃ
pana dukkhalakkhaṇavasena kathitaṃ.



             The Pali Atthakatha in Roman Book 13 page 61-79. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1308              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1308              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4774              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4368              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4368              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]