ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                      8. Ādittapariyāyasuttavaṇṇanā
    [235] Aṭṭhame anubyañjanaso nimittaggāhoti "hatthā sobhanā pādā
sobhanā"ti evaṃ anubyañjanavasena nimittaggāho. Nimittaggāhoti hi saṃsandetvā
gahaṇaṃ, anubyañjanaggāhoti vibhattigahaṇaṃ. Nimittaggāho kumbhīlasadiso sabbameva
gaṇhāti, anubyañjanaggāho rattapāsadiso vibhajitvā hatthapādādīsu taṃ taṃ
koṭṭhāsaṃ. Ime pana dve gāhā ekajavanavārepi labbhanti, nānājavanavāre
vattabbameva natthi.
@Footnote: 1 Sī.,ka. bhindeyyāti
    Nimittassādagathitanti nimittassādena ca ganthitaṃ bandhaṃ. Viññāṇanti
kammaviññāṇaṃ. Tasmiṃ ce samaye kālaṃ kareyyāti na koci saṅkiliṭṭhena cittena
kālaṃ karonto nāma atthi. Sabbasattānaṃ hi bhavaṅgeneva kālakiriyā hoti.
Kilesabhayaṃ pana dassento evamāha. Samayavasena vā evaṃ vuttaṃ. Cakkhudvārasmiṃ
hi āpāthagate ārammaṇe rattacittaṃ vā duṭṭhacittaṃ vā muḷhacittaṃ vā ārammaṇarasaṃ
anubhavitvā bhavaṅgaṃ otarati, bhavaṅge ṭhatvā kālakiriyaṃ karoti. Tasmiṃ samaye kālaṃ
karontassa dveva gatiyo pāṭikaṅkhā, imassa samayassa vasena taṃ vuttaṃ.
    Imaṃ khvāhaṃ bhikkhave ādīnavanti imaṃ anekāni vassasatasahassāni niraye
anubhavitabbaṃ dukkhaṃ sampassamāno evaṃ vadāmi tattāya ayosalākāya akkhīni
añjāpetukāmoti. Iminā nayena sabbattha attho veditabbo. Ayosaṃkunāti
ayasūlena. Sampalimaṭṭhanti dvepi kaṇṇacchiddāni vinivijjhitvā paṭhaviyaṃ
ākoṭanavasena sampalimaṭṭhaṃ.
    Tatiyavāre sampalimaṭṭhanti nakhacchedanaṃ 1- pavesetvā ukkhipitvā saha
dhunaṭṭhena 2- chinditvā pātanavasena sampalimaṭṭhaṃ. Catutthavāre sampalimaṭṭhanti
bandhanamūlaṃ chetvā pātanavasena sampalimaṭṭhaṃ. Pañcamavāre sampalimaṭṭhanti tikhiṇāya
sattiyā kāyapasādaṃ uppāṭetvā pātanavasena sampalimaṭṭhaṃ. Sattiyāti 3- ettha
mahatī daṇḍakavāsī veditabbā. Sottanti nipajjitvā niddokkamanaṃ. Yathārūpānaṃ
vitakkānaṃ vasaṃ gato saṃghaṃ bhindeyyāti iminā vitakkānaṃ yāva saṃghabhedā
pāpakammāvahanatā dassitā. Sesamettha uttānameva.



             The Pali Atthakatha in Roman Book 13 page 59-60. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1274              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1274              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=303              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4669              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=4251              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=4251              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]