ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                         18. 3. Samuddavagga
                       1. Paṭhamasamuddasuttavaṇṇanā
    [228] Samuddavaggassa paṭhame cakkhuṃ bhikkhave purisassa samuddoti yadi
duppūraṇaṭṭhena samuddanaṭṭhena yadi vā samuddanaṭṭhena samuddo, cakkhumeva
samuddo. Tassa hi paṭhavito yāva akaniṭṭhabrahmalokā nīlādiārammaṇaṃ
samosarantaṃ paripuṇṇabhāvaṃ kātuṃ na sakkoti, evaṃ duppūraṇaṭṭhenapi samuddo.
Cakkhu ca tesu tesu nīlādīsu ārammaṇesu samuddoti, asaṃvutaṃ hutvā osaranaṃ
Kilesuppattiyā kāraṇabhāvena sadosagamanena gacchatīti samuddanaṭṭhenapi samuddo.
Tassa rūpamayo vegoti samuddassa appamāṇo ūmimayo vego viya tassāpi
cakkhusamuddassa samosarantassa nīlādibhedassa ārammaṇassa vasena appameyyo
rūpamayo vego veditabbo. Yo taṃ rūpamayaṃ vegaṃ sahatīti yo taṃ cakkhusamudde
samosaḍaṃ rūpamayaṃ vegaṃ, manāpe rūpe rāgaṃ, amanāpe dosaṃ, asamapekkhite
mohanti evaṃ rāgādikilese anuppādento upekkhakabhāvena sahati.
    Saūmintiādīsu kilesaūmīti saūmiṃ. Kilesāvaṭṭehi sāvaṭṭaṃ. Kilesaggāhehi
sagāhaṃ. Kilesarakkhasehi sarakkhasaṃ. Kodhupāyāsassa ca vasena saūmiṃ. Vuttaṃ hetaṃ
"ūmibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacanan"ti. 1- Kāmaguṇavasena sāvaṭṭaṃ.
Vuttaṃ hetaṃ "āvaṭṭaggā hoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanan"ti. 2-
Mātugāmavasena sagāhaṃ sarakkhasaṃ. Vuttaṃ hetaṃ "gāharakkhasoti kho bhikkhave
mātugāmassetaṃ adhivacanan"ti. 3- Sesavāresupi eseva nayo. Sabhayaṃ duttaraṃ accatarīti
ūmibhayena sabhayaṃ duratikkamaṃ atikkami. Lokantagūti saṅkhāralokassa antaṃ gato.
Pāraṃ gatoti vuccatīti nibbānaṃ gatoti kathiyyati.



             The Pali Atthakatha in Roman Book 13 page 57-58. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1233              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1233              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=4381              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3962              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3962              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]