ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page52.

2. Khaṇasuttavaṇṇanā [135] Dutiye chaphassāyatanikā nāmāti visuṃ chaphassāyatanikā nāma nirayo natthi. Sabbesupīti hi ekattiṃsamahānirayesu chadvāraphassāyanapaññatti 1- hotiyeva. Idaṃ pana avīcimahānirayaṃ sandhāya vuttaṃ. Saggāti idhāpi tāvatiṃsapurameva adhippetaṃ. Kāmāvacaradevaloke pana etasmimpi chaphassāyatanapaññattiyā 2- abhāvo nāma natthi. Iminā kiṃ dīpeti? niraye ekantadukkhasamappitabhāvena devaloke ca ekantasukhasamappitattā ekantakhiḍḍārativasena uppannapamādena maggabrahmacariyavāsaṃ vasituṃ na sakkā. Manussaloko pana vokiṇṇasukhadukkho, idheva apāyopi saggopi paññāyati. Ayaṃ maggabrahmacariyassa kammabhūmi nāma, sā tumhehi laddhā. Tasmā ye vo ime mānussakā khandhā laddhā, te vo lābhā. Yaṃ ca vo idaṃ manussattaṃ laddhaṃ, paṭiladdho vo brahmacariyavāsassa khaṇo samayoti. Vuttampi cetaṃ 3- porāṇehi:- "ayaṃ kammabhūmi idha maggabhāvanā ṭhānāni saṃvejaniyā bahū idha saṃvegasaṃyojaniyesu 4- vatthusu saṃvegajātova payuñja 5- yoniso"ti.


             The Pali Atthakatha in Roman Book 13 page 52. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1111&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1111&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=214              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3253              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3214              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=3214              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]