ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

    Abhāvitakāyāti abhāvitapañcadvārikakāyā. Tesantaṃ dukkaraṃ hotīti tesaṃ taṃ
asubhakammaṭṭhānaṃ bhāvetuṃ dukkaraṃ hoti. Itissa imināpi cittaṃ anotarantaṃ disvā
indriyasaṃvarasīlaṃ kathesi. Indriyasaṃvarasmiṃ hi upanibandhacittaṃ visodhituṃ 1- na
labhati. Rājā taṃ sutvā tattha otiṇṇacitto acchariyaṃ bho bhāradvājātiādimāha.
    Arakkhiteneva kāyenātiādīsu hatthapāde kīḷāpento gīvaṃ parivattento
kāyaṃ na rakkhati nāma, nānappakāraṃ duṭṭhullaṃ kathento vacanaṃ na rakkhati nāma,
kāmavitakkādayo vitakkento cittaṃ na rakkhati nāma. Rakkhiteneva kāyenātiādīsu
vuttavipariyāyena attho veditabbo.
      Ativiya maṃ tasmiṃ samaye lobhadhammā parisahantīti maṃ tasmiṃ samaye atikkamitvā
lobho adhibhavatīti attho. Upaṭṭhitāya satiyāti kāyagatāya satiyā upaṭṭhitāya.
Na maṃ tathā tasmiṃ samayeti tasmiṃ samaye maṃ yathā pubbe, na tathā lobho
atikkamitvā uppajjatīti attho. Parisahantīti padassa uppajjantītipi atthoyeva.
Iti imasmiṃ sutte tayo kāyā kathitā. Kathaṃ? "imameva kāyan"ti ettha hi
Karajakāyo kathito, "bhāvitakāyo"ti ettha pañcadvārikakāyo, "rakkhiteneva
kāyenā"ti ettha copanakāyo, kāyaviññattīti attho. Pañcamaṃ uttānameva.



             The Pali Atthakatha in Roman Book 13 page 47. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1001              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1001              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=195              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=2904              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2822              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2822              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]