ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page40.

7. Acelakassapasuttavaṇṇanā [17] Sattame acelo kassapoti liṅgena acelo niccelo, nāmena kassaPo. Dūratovāti mahatā bhikkhusaṃghena parivutaṃ āgacchantaṃ dūrato eva addasa. Kiñcideva desanti kiñcideva kāraṇaṃ. Okāsanti pañhābyākaraṇassa khaṇaṃ kālaṃ. Antaragharanti "na pallatthikāya antaraghare nisīdissāmī"ti ettha antonivesanaṃ antaragharaṃ. "okkhittacakkhu antaraghare gamissāmī"ti ettha indakhīlato paṭṭhāya antogāmo. Idhāpi ayameva adhippeto. Yadākaṅkhasīti yaṃ icchasi. Kasmā pana bhagavā kathetukāmo yāvatatiyaṃ paṭikkhipīti. Gāravajananatthaṃ. Diṭṭhigatikā hi khippaṃ kathiyamāne gāravaṃ na karonti, "samaṇaṃ gotamaṃ upasaṅkamitumpi pucchitumpi sukaraṃ, pucchitamatteyeva kathetī"ti vacanampi na saddahanti. Dve tayo vāre paṭikkhitte pana gāravaṃ karonti, "samaṇaṃ gotamaṃ upasaṅkamitumpi pañhaṃ pucchitumpi dukkaran"ti yāvatatiyaṃ yācite kathiyamānaṃ sussūsanti saddahanti. Iti bhagavā "ayampi sussūsissati saddahissatī"ti yāvatatiyaṃ yācāpetvāva kathesi. Apica yathābhisakko telaṃ vā phāṇitaṃ vā pacanto mudupākakharapākānaṃ pākakālaṃ āgamayamāno pākakālaṃ anatikkamitvāva otāreti, evaṃ bhagavā sattānaṃ ñāṇaparipākaṃ āgamayamāno "ettakena kālena imassa ñāṇaṃ paripākaṃ gamissatī"ti ñatvāpi yāvatatiyaṃ yācāpeti. 1- Mā hevaṃ kassapāti kassapa mā evaṃ bhaṇi. "sayaṃkataṃ dukkhan"ti hi vattuṃ na vaṭṭati, attā nāma koci dukkhassa kārako natthīti dīpeti. Paratopi eseva nayo. Adhiccasamuppannanti akāraṇena yadicchāya uppannaṃ. Iti puṭṭho samānoti kasmā evamāha? evaṃ kirassa ahosi ayaṃ `sayaṃkataṃ dukkhan'tiādinā puṭṭho `mā hevan'ti vadati, `natthī'ti puṭṭho `atthī'ti vadati, `bhavaṃ gotamo

--------------------------------------------------------------------------------------------- page41.

Dukkhaṃ na `jānāti na passatī'ti puṭṭho `jānāmi khvāhan'ti vadati, kiñci nu kho mayā virujjhitvā pucchitan"ti mūlato paṭṭhāya attanā 1- pucchameva sodhento evamāha. Ācikkhatu ca me bhante bhagavāti idha satthari sañjātagāravo "bhavan"ti avatvā "bhagavā"ti vadati. So karotītiādi "sayaṃkataṃ dukkhan"ti laddhiyā paṭisedhanatthaṃ vuttaṃ. Ettha ca satoti idaṃ bhummatthe sāmivacanaṃ, tasmā evamattho daṭṭhabbo:- so karoti so paṭisaṃvedayatīti kho kassapa ādimhiyeva evaṃ sati pacchā sayaṃkataṃ dukkhanti ayaṃ laddhi hoti. Ettha ca dukkhanti vaṭṭadukkhaṃ adhippetaṃ. Iti vadanti etassa purimena ādisaddena anantarena ca sassatasaddena sambandho hoti, "dīpeti gaṇhātī"ti ayaṃ panettha pāṭhaseso. Idaṃ hi vuttaṃ hoti:- iti evaṃ vadanto āditova sassataṃ dīpeti, sassataṃ gaṇhāti, kasmā? tassa hi taṃ dassanaṃ etaṃ pareti, kārakañca vedakañca ekameva gaṇhantaṃ etaṃ sassataṃ upagacchatīti attho. Añño karotītiādi pana "paraṃkataṃ dukkhan"ti laddhiyā paṭisedhanatthaṃ vuttaṃ. "ādito sato"ti idaṃ pana idhāpi āharitabbaṃ. Ayaṃ hettha attho:- añño karoti añño paṭisaṃvedayatīti kho pana kassapa ādimhiyeva evaṃ sati pacchā "kārako idheva ucchijjati, tena kataṃ añño paṭisaṃvedayatī"ti evaṃ uppannāya ucchedadiṭṭhiyā saddhiṃ sampayuttāya vedanāya abhitunnassa viddhassa sato "paraṃkataṃ dukkhan"ti ayaṃ laddhi hoti. Iti vadantiādivuttanayeneva yojetabbaṃ. Tatrāyaṃ yojanā:- evañca vadanto āditova ucchedaṃ dīpeti, ucchedaṃ gaṇhāti. Kasmā? tassa hi taṃ dassanaṃ etaṃ pareti, etaṃ ucchedaṃ upagacchatīti attho. @Footnote: 1 cha.Ma., i. attano

--------------------------------------------------------------------------------------------- page42.

Ete teti te sassatucchedasaṅkhāte ubho ante anupagamma tathāgato dhammaṃ deseti, ete te kassapa ubho ante anupagamma pahāya anallīyitvā majjhena tathāgato dhammaṃ deseti, majjhimāya paṭipadāya ṭhito desetīti attho. Kataraṃ dhammanti ce? yadidaṃ avijjāpaccayā saṅkhārāti. Ettha hi kāraṇato Phalaṃ, kāraṇanirodhena cassa nirodho dīpito, na koci kārako vā vedako vā niddiṭṭho. Ettāvatā sesapañhā paṭisedhitā honti. Ubho ante anupagammāti iminā hi tatiyapañho paṭikkhitto. Avijjāpaccayā saṅkhārāti iminā adhicca samuppannatā ceva ajānanañca paṭikkhittanti veditabbaṃ. Labheyyanti idaṃ so bhagavato santike bhikkhubhāvaṃ patthayamāno āha. Atha bhagavā yonena 1- khandhake 2- titthiyaparivāso paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito "ahaṃ bhante itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ bhante saṃghaṃ cattāro māse parivāsaṃ yācāmī"tiādinā nayena samādiyitvā parivasati, taṃ sandhāya yo kho kassapa aññatitthiyapubbotiādimāha. Tattha pabbajjanti vacanasiliṭṭhatāvasena vuttaṃ. Aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana nātikālena gāmappavesanādīni aṭṭha vattāni pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha saṅkhepo, vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjākhandhakavaṇṇanāyaṃ 3- vuttanayena veditabbo. Apica mayāti ayamettha pāṭho, aññattha pana "apica metthā"ti. Puggalavemattatāviditāti puggalanānattaṃ viditaṃ. "ayaṃ puggalo parivāsāraho, ayaṃ na parivāsāraho"ti idaṃ mayhaṃ pākaṭanti dassesi. Tato kassapo cintesi "aho acchariyaṃ @Footnote: 1 Sī.,Ma. yena 2 vinaYu. 4/86/102 @3 samanta. 3/57 mahākhandhakavaṇṇanā (syā)

--------------------------------------------------------------------------------------------- page43.

Yattha evaṃ ghaṃsetvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī"ti. Tato suṭṭhutaraṃ pabbajjāya sañjātussāho sace bhantetiādimāha. Atha bhagavā tassa tibbacchandataṃ viditvā "na kassapo parivāsaṃ arahatī"ti aññataraṃ bhikkhuṃ āmantesi "gaccha bhikkhu kassapaṃ nhāpetvā pabbājetvā ānehī"ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ agamāsi. Bhagavā gaṇe nisīditvā upasampādesi. Tena vuttaṃ alattha kho acelo kassapo bhagavato santike pabbajjaṃ, alattha upasampadanti. Acirūpasampannotiādi sesaṃ brāhmaṇasaṃyutte 1- vuttamevāti. Sattamaṃ.


             The Pali Atthakatha in Roman Book 12 page 40-43. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=881&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=881&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=47              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=431              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=452              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=452              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]