ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                    5. Kaccānagottasuttavaṇṇanā
    [15] Pañcame sammādiṭṭhi sammādiṭṭhīti yaṃ paṇḍitā devamanussā tesu
tesu ṭhānesu sammādassanaṃ vadanti, sabbampi taṃ dvīhi padehi sutvā 1- pucchati.
@Footnote: 1 cha.Ma.,i. saṅkhipitvā

--------------------------------------------------------------------------------------------- page38.

Dvayanissitoti dve koṭṭhāse nissito. Yebhuyyenāti iminā ṭhapetvā ariyapuggale sesamahānaṃ dasseti. Atthitanti sassataṃ. Natthitanti ucchedaṃ. Lokasamudayanti loko nāma saṅkhāraloko, tassa nibbatti. Sammappaññāya passatoti sammāpaññā nāma savipassanā maggapaññā, tāya passantassāti attho. Yā loke natthitāti saṅkhāraloke nibbattesu dhammesu paññāyantesveva 1- yā natthīti udchedadiṭṭhi uppajjeyya, sā na hotīti attho. Lokanirodhanti saṅkhārānaṃ bhaṅgaṃ. Yā loke atthitāti saṅkhāraloke bhijjamānesu dhammesu paññāyantesveva yā atthīti sassatadiṭṭhi uppajjeyya, sā na hotīti attho. Apica lokasamudayanti anulomaṃ paccayākāraṃ. Lokanirodhanti paṭilomaṃ. 2- Paccaye passatopi 3- hi paccayānaṃ anucchedena 4- paccayuppannassa anucchedaṃ passato yā natthīti ucchedadiṭṭhi uppajjeyya, sā na hoti. Paccayanirodhaṃ passantassāpi paccayanirodhena paccayuppannanirodhaṃ passato yā atthīti sassatadiṭṭhi uppajjeyya, sā na hotīti ayamettha attho. Upayupādānābhinivesavinibandhoti upayehi ca upādānehi ca abhinivesehi ca vinibandho. Tattha upayāti dve upayā taṇhupayo ca diṭṭhupayo ca. Upādānādīsupi eseva nayo. Taṇhādiṭṭhiyo hi yasmā ahaṃ mamantiādīhi ākārehi tebhūmikadhamme upenti upagacchanti, tasmā upayāti vuccanti. Yasmā pana te dhamme upādiyanti ceva abhinivisanti ca, tasmā upādānāti ca abhinivesāti ca vuccanti. Tāhi cāyaṃ loko vinibandho. Tenāha "upayupādānānivesavinibandho"ti. Tañcāyanti tañca upayupādānaṃ ayaṃ ariyasāvako. Cetaso adhiṭṭhānanti cittassa patiṭṭhānabhūtaṃ. Abhinivesānusayanti abhinivesabhūtañca 5- anusayabhūtañca. @Footnote: 1 Ma. paññāyamānesveva 2 cha.Ma.,i. paṭilomapaccayākāraṃ @ 3 cha.Ma.,i. lokanissaye passantassāpi @4 Sī. anupacchedena 5 Sī. nivesabhūtañca

--------------------------------------------------------------------------------------------- page39.

Taṇhādiṭṭhīsu hi akusalacittaṃ patiṭṭhāti, tā ca tasmiṃ abhinivisanti ceva anusenti ca, tasmā tadubhayaṃ cetaso adhiṭṭhānaṃ abhinivesānusayanti ca āha. Na upetīti na upagacchati. Na upādiyatīti na gaṇhāti. Nādhiṭṭhātīti na adhiṭṭhāti, kinati? attā meti. Dukkhamevāti pañcupādānakkhandhamattameva. Na kaṅkhatīti "dukkhameva uppajjati, dukkhaṃ nirujjhati, na añño ettha satto nāma atthī"ti kaṅkhaṃ na karoti. Na vicikicchatīti na vicikicchaṃ uppādeti. Aparappaccayāti na parappaccayena, aññassa apaṭissāmetvā 1- attapaccakkhañāṇamevassa ettha hotīti. Ettāvatā kho kaccāna sammādiṭṭhi hotīti evaṃ sattasaññāya pahīnattā ettakena sammādassanaṃ nāma hotīti missakasammādiṭṭhiṃ āha. Ayameko antoti esa eko nikūṭanto lāmakanto paṭhamakaṃ sassataṃ. Ayaṃ dutiyoti esa dutiyo sabbaṃ natthīti uppajjanakadiṭṭhisaṅkhāto nikūṭanto lāmakanto dutiyako ucchedoti attho. Sesamettha uttānamevāti. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 12 page 37-39. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=830&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=830&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=408              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=408              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]