ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                    5. Kaccānagottasuttavaṇṇanā
    [15] Pañcame sammādiṭṭhi sammādiṭṭhīti yaṃ paṇḍitā devamanussā tesu
tesu ṭhānesu sammādassanaṃ vadanti, sabbampi taṃ dvīhi padehi sutvā 1- pucchati.
@Footnote: 1 cha.Ma.,i. saṅkhipitvā
Dvayanissitoti dve koṭṭhāse nissito. Yebhuyyenāti iminā ṭhapetvā ariyapuggale
sesamahānaṃ dasseti. Atthitanti sassataṃ. Natthitanti ucchedaṃ. Lokasamudayanti
loko nāma saṅkhāraloko, tassa nibbatti. Sammappaññāya passatoti sammāpaññā
nāma savipassanā maggapaññā, tāya passantassāti attho. Yā loke natthitāti
saṅkhāraloke nibbattesu dhammesu paññāyantesveva 1- yā natthīti udchedadiṭṭhi
uppajjeyya, sā na hotīti attho. Lokanirodhanti saṅkhārānaṃ bhaṅgaṃ. Yā loke
atthitāti saṅkhāraloke bhijjamānesu dhammesu paññāyantesveva yā atthīti
sassatadiṭṭhi uppajjeyya, sā na hotīti attho.
    Apica lokasamudayanti anulomaṃ paccayākāraṃ. Lokanirodhanti paṭilomaṃ. 2-
Paccaye passatopi 3- hi paccayānaṃ anucchedena 4- paccayuppannassa anucchedaṃ passato
yā natthīti ucchedadiṭṭhi uppajjeyya, sā na hoti. Paccayanirodhaṃ passantassāpi
paccayanirodhena paccayuppannanirodhaṃ passato yā atthīti sassatadiṭṭhi uppajjeyya,
sā na hotīti ayamettha attho.
    Upayupādānābhinivesavinibandhoti upayehi ca upādānehi ca abhinivesehi
ca vinibandho. Tattha upayāti dve upayā taṇhupayo ca diṭṭhupayo ca.
Upādānādīsupi eseva nayo. Taṇhādiṭṭhiyo hi yasmā ahaṃ mamantiādīhi
ākārehi tebhūmikadhamme upenti upagacchanti, tasmā upayāti vuccanti. Yasmā
pana te dhamme upādiyanti ceva abhinivisanti ca, tasmā upādānāti ca abhinivesāti
ca vuccanti. Tāhi cāyaṃ loko vinibandho. Tenāha "upayupādānānivesavinibandho"ti.
    Tañcāyanti tañca upayupādānaṃ ayaṃ ariyasāvako. Cetaso adhiṭṭhānanti
cittassa patiṭṭhānabhūtaṃ. Abhinivesānusayanti abhinivesabhūtañca 5- anusayabhūtañca.
@Footnote: 1 Ma. paññāyamānesveva        2 cha.Ma.,i. paṭilomapaccayākāraṃ
@         3 cha.Ma.,i. lokanissaye passantassāpi
@4 Sī. anupacchedena            5 Sī. nivesabhūtañca
Taṇhādiṭṭhīsu hi akusalacittaṃ patiṭṭhāti, tā ca tasmiṃ abhinivisanti ceva
anusenti ca, tasmā tadubhayaṃ cetaso adhiṭṭhānaṃ abhinivesānusayanti ca āha.
Na upetīti na upagacchati. Na upādiyatīti na gaṇhāti. Nādhiṭṭhātīti na
adhiṭṭhāti, kinati? attā meti. Dukkhamevāti pañcupādānakkhandhamattameva. Na
kaṅkhatīti "dukkhameva uppajjati, dukkhaṃ nirujjhati, na añño ettha satto nāma
atthī"ti kaṅkhaṃ na karoti. Na vicikicchatīti na vicikicchaṃ uppādeti.
    Aparappaccayāti na parappaccayena, aññassa apaṭissāmetvā 1-
attapaccakkhañāṇamevassa ettha hotīti. Ettāvatā kho kaccāna sammādiṭṭhi hotīti
evaṃ sattasaññāya pahīnattā ettakena sammādassanaṃ nāma hotīti missakasammādiṭṭhiṃ
āha. Ayameko antoti esa eko nikūṭanto lāmakanto paṭhamakaṃ sassataṃ. Ayaṃ
dutiyoti esa dutiyo sabbaṃ natthīti uppajjanakadiṭṭhisaṅkhāto nikūṭanto
lāmakanto dutiyako ucchedoti attho. Sesamettha uttānamevāti. Pañcamaṃ.



             The Pali Atthakatha in Roman Book 12 page 37-39. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=830              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=830              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=408              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=408              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]