ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                     8-10. Mahādiṭṭhisuttādivaṇṇanā
    [213-215] Akaṭāti akatā. Akaṭavidhāti akatavidhānā, "evaṃ karohī"ti kenaci
kārikāpi na hontīti attho. Animmitāti iddhiyāpi na nimmitā. Animmātāti
animmāpitā. "animmitabbā"tipi pāṭho, na nimmitabbāti attho. Vajjhāti
vañjhapaṃsuvajjhāti tālādayo viya aphalā kassaci ajanakā. Pabbatakūṭaṃ viya ṭhitāti
kūṭaṭṭhā. Esikaṭṭhāyino viya hutvā ṭhitāti esikaṭṭhāyiṭṭhitā, yathā sunikhāto
esikatthambho niccalo tiṭṭhati, evaṃ ṭhitāti attho. Na iñjantīti esikatthambho
viya ṭhitattā na calanti. Na vipariṇamantīti pakatiṃ na vijahanti. Na aññamaññaṃ
byābādhentīti aññamaññaṃ na upahananti. Nālanti na samatthā. Paṭhavīkāyotiādīsu
paṭhavīyeva 1- paṭhavīkāyo, paṭhavīsamūho vā. Sattannantveva kāyānanti yathā
muggarāsiyādīsu pahaṭasatthaṃ muggarāsiādīnaṃ antareneva pavisati, evaṃ sattannaṃ
kāyānaṃ antarena chiddena vivarena satthaṃ pavisati. Tattha "ahaṃ imaṃ jīvitā
voropemī"ti kevalaṃ saññāmattameva hotīti dasseti. 2-
@Footnote: 1 Sī. paṭhavīdhātuyeva       2 cha.Ma. dassenti

--------------------------------------------------------------------------------------------- page374.

Yonipamukhasatasahassānīti pamukhayonīnaṃ uttamayonīnaṃ cuddasasatasahassāni aññāni ca saṭṭhisatāni aññāni ca chasatāni. Pañca ca kammuno satānīti pañcakammasatāni cāti kevalaṃ takkamattakena niratthakaṃ diṭṭhaṃ dīpenti. Pañca ca kammāni tīṇi ca kammānītiādīsupi eseva nayo. Keci panāhu "pañca kammānīti pañcindriyavasena bhaṇanti, tīṇīti kāyakammādivasenā"ti. Kamme ca aḍḍhakamme cāti ettha panassa kāyakammaṃ vacīkammañca kammanti laddhi, manokammaṃ upaḍḍhakammanti. Dvaṭṭhipaṭipadāti dvāsaṭṭhi paṭipadāti vadanti. Dvaṭṭhantarakappāti ekasmiṃ kappe catusaṭṭhi antarakappā nāma honti, ayaṃ pana aññe dve ajānanto evamāha. Chaḷābhijātiyoti kaṇhābhijāti nīlābhijāti lohitābhijāti haliddābhijāti sukkābhijāti paramasukkābhijātīti imā cha abhijātiyo vadanti. Tattha orabbhikā sūkarikā sākuṇikā māgavikā luddā macchaghātakā corā coraghātakā bandhanāgārikā, ye vā panaññepi keci kurūrakammantā, ayaṃ kaṇhābhijātīti vadanti. Bhikkhū nīlābhijātīti vadanti. Te kira catūsu paccayesu kaṇṭake pakkhipitvā khādanti, "bhikkhū ca kaṇḍakavuttikā"ti 1- ayaṃ hissa pāḷi eva. Athavā kaṇḍakavuttikā eva nāma eke 2- pabbajitāti. Vadanti. Lohitābhijāti nāma nigaṇṭhā ekasāṭakāti vadanti. Ime kira purimehi dvīhi paṇḍarataRā. Gihī odātavasanā acelakasāvakā haliddābhijātīti vadanti. Evaṃ attano paccayadāyake nigaṇṭhehipi jeṭṭhakatare karonti. Ājīvakā ājīviyo ayaṃ sukkābhijātīti vadanti. Te kira purimehi catūhi paṇḍarataRā. Nando vaccho, kiso saṅkicco, 3- makkhaligosālo paramasukkābhijātīti vadanti. Te kira sabbehi paṇḍarataRā. @Footnote: 1 pāḷi. kaṇhādhimuttikā, aṅ. chakka. 22/328/429 (syā) @2 ka. evaṃnāmikā 3 Ma. saṅkiccho

--------------------------------------------------------------------------------------------- page375.

Aṭṭha purisabhūmayoti mandabhūmi khiḍḍābhūmi vīmaṃsakabhūmi ujugatabhūmi sekhabhūmi saṇamabhūmi jānanabhūmi pannabhūmīti imā aṭṭha purisabhūmiyoti vadanti. Tattha jātadivasato paṭṭhāya satta divase sambādhaṭṭhānato nikkhantattā sattā mandā honti momūhā, ayaṃ mandabhūmīti vadanti. Ye pana duggatito āgatā honti, te abhiṇhaṃ rodanti ceva viravanti ca, 1- sugatito āgatā taṃ anussaritvā anussaritvā hasanti, ayaṃ khiḍḍābhūmi nāma. Mātāpitūnaṃ hatthaṃ vā pādaṃ vā mañcaṃ vā pīṭhaṃ vā gahetvā bhūmiyaṃ pādanikkhipanaṃ vīmaṃsakabhūmi nāma. Padasā gantuṃ samatthakālo ujugatabhūmi nāma. Sippāni sikkhanakālo sekhabhūmi nāma. Gharā nikkhamma pabbajjanakālo samaṇabhūmi nāma. Ācariyaṃ sevitvā sevitvā jānanakālo jānanabhūmi nāma. "bhikkhu ca pannako jino 2- na kiñci āhā"ti evaṃ alābhiṃ samaṇaṃ pannabhūmīti vadanti. Ekūnapaññāsa ājīvakasateti ekūnapaññāsa ājīvavuttisatāni. Paribbājakasateti paribbājakapabbajjāsatāni. Nāgavāsasateti nāgamaṇḍalasatāni. Vīse indriyasateti vīsa indriyasatāni. Tiṃse nirayasateti tiṃsa nirayasatāni. Rajodhātuyoti rajaokiraṇaṭṭhānāni. Hatthapiṭṭhipādapiṭṭhādīni sandhāya vadati. Satta saññīgabbhāti oṭṭhagoṇagadrabhaajapasumigamahiṃse sandhāya vadati. Satta asaññīgabbhāti sāliyavagodhūmamuggakaṅguvarakakudrūsake sandhāya vadati. Nigaṇṭhigabbhāti gaṇṭhimhi jātagabbhā, ucchuveḷunaḷādayo sandhāya vadati. Satta devāti bahū devā, so pana sattāti vadati. Manussāpi anantā, so sattāti vadati. Satta pesācāti pisācā mahantamahantā, sattāti vadati. Sarāti mahāsaRā. Kaṇṇamuṇḍarathakāraanotattasīhappapātamaṇḍākini- muccalindakuṇāladahe 3- gahetvā vadati. @Footnote: 1 Ma. paridevanti ca 2 Sī. jiṇṇo @3 cha.Ma.....sīhappapātachaddantamuccalindakuṇāladahe, su.vi. 1/170/184

--------------------------------------------------------------------------------------------- page376.

Pavuṭāti gaṇṭhikā. Papātāti mahāpapātā. Papātasatānīti khuddakapapātasatāni. Supināti mahāsupinā. Supinasatānīti khuddakasupinasatāni. Mahākappinoti mahākappānaṃ. Ettha ekamhā mahāsarā vassasate vassasate kusaggena ekaṃ udakabinduṃ nīharitvā sattakkhattuṃ tamhi sare nirudake kate eko mahākappoti vadati. Evarūpānaṃ mahākappānaṃ caturāsīti satasahassāni khepetvā bāle ca paṇḍite ca dukkhassantaṃ karontīti ayamassa laddhi. Paṇḍitopi kira antarā visujjhituṃ na sakkoti, bālopi tato uddhaṃ na gacchati. Sīlena vāti acelakasīlena vā aññena vā yena kenaci. Vatenāti tādiseneva vatena. Tapenāti tapokammena. Aparipakkaṃ paripāceti nāma yo "ahaṃ paṇḍito"ti antarā visujjhati. Paripakkaṃ phussa phussa byantīkaroti nāma yo "ahaṃ bālo"ti vuttaparimāṇaṃ kālaṃ atikkamitvā yāti. Hevaṃ natthīti evaṃ natthi. Taṃ hi ubhayampi na sakkā kātunti dīpeti. Doṇamiteti doṇena mitaṃ viya. Sukhadukkheti sukhadukkhaṃ. Pariyantakateti vuttaparimāṇena kālena katapariyanto. Natthi hāyanavaḍḍhaneti natthi hāyanavaḍḍhanāni, na saṃsāro paṇḍitassa hāyati, na bālassa vaḍḍhatīti attho. Ukkaṃsāvakaṃseti ukkaṃsāvakaṃsā hāyanavaḍḍhanānamevetaṃ vevacanaṃ. Idāni tamatthaṃ upamāya sādhento 1- seyyathāpi nāmātiādimāha. Tattha suttaguḷeti veṭhetvā katasuttaguḷe. Nibbeṭhiyamānameva paletīti pabbate vā rukkhagge vā ṭhatvā khittaṃ suttappamāṇena nibbeṭhiyamānameva gacchati, sutte khīṇe tattheva tiṭṭhati, na gacchati, evameva bālā ca paṇḍitā ca kālavasena nibbeṭhayamānāva sukhadukkhaṃ palenti yathāvuttena kālena atikkamantīti dasseti. @Footnote: 1 Sī.,i. dassento


             The Pali Atthakatha in Roman Book 12 page 373-376. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8213&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8213&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=655              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=6887              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6099              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6099              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]