ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         7. Hetusuttavaṇṇanā
    [212] Natthi hetu natthi paccayoti ettha paccayoti hetuvevacanameva.
Ubhayenāpi vijjamānameva kāyaduccaritādīnaṃ saṅkilesapaccayaṃ, kāyasucaritādīnañca
visuddhipaccayaṃ paṭikkhipanti. Natthi balanti yamhi attano bale patiṭṭhitā ime
sattā devattampi mārattampi brahmattampi sāvakabodhimpi paccekabodhinti
sabbaññutampi pāpuṇanti, taṃ balaṃ paṭikkhipanti. Natthi vīriyantiādīni sabbāni
aññamaññavevacanāneva. "idaṃ tena 2- vīriyena, idaṃ purisathāmena, idaṃ
purisaparakkamena pattabban"ti 3- evaṃ pavattavacanapaṭikkhepakaraṇavasena panetāni visuṃ
ādiyanti.
    Sabbe sattāti oṭṭhagoṇagadrabhādayo anavasese pariggaṇhanti. Sabbe
pāṇāti ekindriyo pāṇo, dvindariyo pāṇotiādivasena vadanti. Sabbe
@Footnote: 1 uposathakammena vā, su.vi 1/166/145     2 cha.Ma. no   3 cha.Ma. pattampi
Bhūtāti aṇḍakosavatthikosesu bhūte sandhāya vadanti. Sabbe jīvāti sāliyavagodhūmādayo
sandhāya vadanti. Tesu hi te viruhanabhāvena jīvasaññino. Avasā abalā
avīriyāti tesaṃ attano vaso vā balaṃ vā vīriyaṃ vā natthi. Niyatisaṅgati
bhāvapariṇatāti ettha niyatīti niyatatā. Saṅgatīti channaṃ abhijātīnaṃ tattha tattha
gamanaṃ. Bhāvoti sabhāvoyeva. Evaṃ niyatiyā ca saṅgatiyā ca bhāvena ca pariṇatā
nānappakārataṃ pattā. Yena hi yathā bhavitabbaṃ, so tatheva bhavati, yena na bhavitabbaṃ,
so na bhavatīti dassenti. Chasvevābhijātīsūti chasu eva abhijātīsu ṭhatvā sukhañca
dukkhañca paṭisaṃvedenti, aññā sukhadukkhabhūmi natthīti dassenti.



             The Pali Atthakatha in Roman Book 12 page 372-373. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8193              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8193              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=654              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=6880              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6095              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6095              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]