ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        6. Karotosuttavaṇṇanā
    [211] Karototi sahatthā karontassa. Kārayatoti āṇattiyā kārentassa.
Chindatoti paresaṃ hatthādīni chindantassa. Chedāpayototi parehi chedāpentassa.
Pacatoti daṇḍena pīḷentassa. Pacāpayatoti parehi bhaṇḍādinā pīḷāpentassa.
Socato socāpayatoti parassa bhaṇḍaharaṇādīhi sokaṃ sayaṃ karontassapi
parehi kārentassapi. Kilamato kilamāpayatoti āhārupacchedabandhanāgārapavesanādīhi
sayaṃ kilamentassapi parehi kilamāpentassapi. Phandato phandāpayatoti paraṃ phandantaṃ
phandanakāle 1- sayampi phandato parampi phandāpayato. Pāṇamatipātayatoti pāṇaṃ
hanantassapi hanāpentassapi. Evaṃ sabbattha karaṇakārāpanavaseneva attho
veditabbo.
    Sandhinti gharasandhiṃ. Nillopanti mahāvilopaṃ. 2- Ekāgārikanti ekameva
gharaṃ parivāretvā vilumpanaṃ. Paripanthe tiṭṭhatoti āgatāgatānaṃ 3- acchindanatthaṃ
mahāmagge 4- tiṭṭhito. Karoto na kariyati pāpanti yaṅkiñci pāpaṃ karomīti
@Footnote: 1 Sī. bandhanakāle         2 ka. mahānillopaṃ
@3 Sī., ka. āgatāgataṃ      4 cha.Ma. magge
Saññāya karotopi pāpaṃ na kariyati, natthi pāpaṃ. Sattā pana karomāti evaṃsaññino
hontīti dīpenti. Khurapariyantenāti khuraneminā vā khuradhārasadisapariyantena vā.
Ekamaṃsakhalanti ekamaṃsarāsiṃ. Puñjanti tasseva vevacanaṃ. Tatonidānanti
ekamaṃsakhalakaraṇanidānaṃ.
    Dakkhiṇanti dakkhiṇatīre manussā kakkhaḷā dāruṇā, te sandhāya hanantotiādi
vuttaṃ. Uttaranti uttaratīre saddhā honti pasannā buddhamāmakā dhammamāmakā
saṃghamāmakā, te sandhāya dadantotiādi vuttaṃ. Tattha yajantoti mahāyāgaṃ karonto.
Damenāti indriyadamanena uposathakammena. 1- Saṃyamenāti sīlasaṃyamena. Saccavajjenāti
saccavacanena. Āgamoti āgamanaṃ, pavattīti attho. Sabbathāpi pāpapuññānaṃ kiriyameva
paṭikkhipanti.



             The Pali Atthakatha in Roman Book 12 page 371-372. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8168              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8168              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=653              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=6873              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6089              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6089              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]