ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         8. Channasuttavaṇṇanā
    [90] Aṭṭhame āyasmā channoti tathāgatena saddhiṃ ekadivase jāto
mahābhinikkhamanadivasena saddhiṃ nikkhamitvā puna aparabhāge satthu santike pabbajitvā
"amhākaṃ buddho amhākaṃ dhammo"ti evaṃ makkhī ceva paḷāsī ca hutvā sabrahmacārīnaṃ
pharusavācāya saṅghaṭṭanaṃ karonto thero. Apāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā.
Vihārena vihāraṃ upasaṅkamitvāti ekaṃ vihāraṃ pavisitvā tato aññaṃ, tato
aññanti evaṃ tena tena vihārena taṃ taṃ vihāraṃ upasaṅkamitvā. Etadavoca
ovadantu manti kasmā evaṃ mahantena ussāhena tattha tattha gantvā etaṃ
avocāti? uppannasaṃvegatāya. Tassa hi parinibbute satthari dhammasaṅgāhakattherehi
pesito āyasmā ānando kosambiṃ gantvā brahmadaṇḍaṃ adāsi. So dinne
brahmadaṇḍe sañjātapariḷāho visaññībhūto patitvā puna saññaṃ labhitvā
vuṭṭhāya ekassa bhikkhuno santikaṃ gato. So tena saddhiṃ kiñci na kathesi.
Aññassa santikaṃ agamāsi, sopi na kathesīti evaṃ sakalavihāraṃ vicaritvā nibbiṇṇo
pattacīvaraṃ ādāya bārāṇasiṃ gantvā uppannasaṃvego tattha tattha gantvā evaṃ
avoca.
    Sabbe saṅkhārā aniccāti sabbe tebhūmakasaṅkhārā aniccā. Sabbe dhammā
anattāti sabbe catubhūmakadhammā anattā. Iti sabbepi te bhikkhū theraṃ
ovadantā aniccalakkhaṇaṃ anattalakkhaṇanti dveva lakkhaṇāni kathetvā dukkhalakkhaṇaṃ
Na kathayiṃsu. Kasmā? evaṃ kira nesaṃ ahosi "ayaṃ bhikkhu vādī dukkhalakkhaṇe
paññāpiyamāne rūpaṃ dukkhaṃ .pe. Viññāṇaṃ dukkhaṃ, maggo dukkho, phalaṃ dukkhanti
`tumhe dukkhappattā bhikkhū nāmā'ti gahaṇaṃ gaṇheyya, yathā gahaṇaṃ gahetuṃ na
sakkoti, evaṃ niddosamevassa katvā kathessāmā"ti dveva lakkhaṇāni kathayiṃsu.
    Paritassanāupādānaṃ uppajjatīti paritassanā ca upādānañca uppajjati.
Paccudāvattati mānasaṃ, atha ko carahi me attāti yadi rūpādīsu ekopi anattā,
atha ko nāma 1- me attāti evaṃ paṭinivattati "mayhaṃ mānasan"ti. Ayaṃ kira
thero paccaye apariggahetvāva vipassanaṃ paṭṭhapesi, sāssa 2- dubbalavipassanā
attagāhaṃ pariyādātuṃ asakkuṇantī saṅkhāresu suññato upaṭṭhahantesu
"ucchijjissāmi vinassissāmī"ti ucchedadiṭṭhiyā ceva paritassanāya ca 3- paccayo
ahosi. So ca attānaṃ papāte papatantaṃ viya disvā "paritassanā upādānaṃ
uppajjati, paccudāvattati mānasaṃ, atha ko carahi me attā"ti āha. Na kho
panevaṃ dhammaṃ passato hotīti catusaccadhammaṃ passantassa evaṃ na hoti. Tāvatikā
vissaṭṭhīti 4- tattako vissāso. Sammukhā metanti thero tassa vacanaṃ sutvā "kīdisā
nu kho imassa dhammadesanā sappāyā"ti cintento tepiṭakaṃ buddhavacanaṃ vicinitvā
kaccāyanasuttaṃ 5- addasa "idaṃ āditova diṭṭhiviniveṭhanaṃ katvā majjhe buddhabalaṃ
dīpetvā saṇhaṃ sukhumaṃ paccayākāraṃ pakāsayamānaṃ vuttaṃ, 6- idamassa desessāmī"ti
taṃ dassento "sammukhā metan"tiādimāha. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 346-347. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7643              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7643              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3621              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3621              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]