ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       2. Moliyaphaggunasuttavaṇṇanā
    [12] Dutiye sambhavesīnaṃ vā anuggahāyāti imasmiṃyeva ṭhāne bhagavā
desanaṃ niṭṭhāpesi. Kasmā? diṭṭhigatikassa nisinnattā. Tassaṃ hi parisati
moliyaphagguno nāma bhikkhu diṭṭhigatiko nisinno, atha satthā cintesi "ayaṃ
uṭṭhahitvā maṃ pañhaṃ pucchissati, athassāhaṃ vissajjessāmī"ti pucchāya
okāsadānatthaṃ desanaṃ niṭṭhāpesi. Moliyaphaggunoti molīti cūḷā vuccati. Yathāha:-
                      "../../bdpicture/chetvāna moliṃ varagandhavāsitaṃ
                      vehāyasaṃ ukkhipi sakyapuṅgavo
@Footnote: 1 cha.Ma.,i. parato         2 cha.Ma.,i. tattha

--------------------------------------------------------------------------------------------- page35.

Suvaṇṇacaṅkoṭavarena 1- vāsavo sahassanetto sirasā paṭiggahī"ti. Sā tassa gihikāle mahantā molī 2- ahosi. Tenassa "moliyaphagguno"ti saṅkhā udapādi. Pabbajitampi naṃ teneva nāmena sañjānanti. Etadavocāti desanānusandhiṃ ghaṭento etaṃ "ko nu kho bhante viññāṇāhāraṃ āhāretī"ti vacanaṃ avoca. Tassattho:- bhante ko nāma so, yo etaṃ viññāṇāhāraṃ khādati vā bhuñjati vāti. Kasmā panāyaṃ itare tayo āhāre apucchitvā imameva pucchatīti. Jānāmīti laddhiyā. So hi mahante mahante piṇḍe katvā kavaḷiṃkārāhāraṃ bhuñjante passati, tenassa taṃ jānāmīti laddhiyā. So hi mahante mahante piṇḍe katvā kabaḷiṅkārāhāraṃ bhuñjante passati, tenassa taṃ jānāmīti laddhi. Tittiravaṭṭakamorakukkuṭādayo pana mātusamphassena yāpente disvā "ete phassāhārena yāpentī"ti tassa laddhi. Kacchapā pana attano utusamaye mahāsamuddato nikkhamitvā samuddatīre vālikantare aṇḍāni ṭhapetvā vālikāya paṭicchādetvā mahāsamuddameva otaranti. Tāni mātuanussaraṇavasena na pūtīni honti. Tāni manosañcetanāhārena yāpentīti tassa laddhi. Kiñcāpi therassa ayaṃ laddhi, na pana etāya laddhiyā imaṃ pañhaṃ pucchati. Diṭṭhigatiko hi ummattakasadiso. Yathā ummattako pacchiṃ gahetvā antaravīthiṃ otiṇṇo gomayampi pāsāṇampi gūthampi rajjukhaṇḍampi taṃ taṃ manāpampi amanāpampi gahetvā pacchiyaṃva pakkhipati, evameva diṭṭhigatiko yuttampi ayuttampi pucchati. So "kasmā idaṃ 3- pucchasī"ti na niggahetabbo, pucchitapucchitaṭṭhāne pana gahaṇameva nibodhetabbaṃ. 4- Teneva naṃ bhagavā "kasmā evaṃ pucchasī"ti avatvā gahitagāhameva tassa mocetuṃ no kallo pañhotiādimāha. @Footnote: 1 cha.Ma. ratanacaṅkoṭavarena 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. imaṃ 4 cha.Ma. nisedhetabbaṃ

--------------------------------------------------------------------------------------------- page36.

Tattha no kalloti ayutto. Āhāretīti ahaṃ na vadāmīti ahaṃ koci satto vā puggalo vā āhāraṃ āhāretīti na vadāmi. Āhāretīti cāhaṃ vadeyyanti yadi ahaṃ āhāretīti vadeyyaṃ. Tatrassa kallo pañhoti tasmiṃ mayā evaṃ vutte ayaṃ pañho yutto bhaveyya. Kissa nu kho bhante viññāṇāhāroti bhante ayaṃ viññāṇāhāro katamassa dhammassa paccayoti attho. Tatra kallaṃ veyyākaraṇanti tasmiṃ evaṃ pucchite pañhe idaṃ veyyākaraṇaṃ yuttaṃ "viññāṇāhāro āyatiṃ punabbhavābhinibbattiyā paccayo"ti. Ettha ca viññāṇāhāroti paṭisandhicittaṃ. Āyatiṃ punabbhavābhinibbattīti teneva viññāṇena sahuppannaṃ nāmarūpaṃ. Tasmiṃ bhūte satiṃ saḷāyatananti tasmiṃ punabbhavābhinibbattisaṅkhāte nāmarūpe jāte sati saḷāyatanaṃ hotīti attho. Saḷāyatanapaccayā phassoti idhāpi bhagavā uttariṃ pañhassa okāsaṃ dento desanaṃ niṭṭhāpesi. Diṭṭhigatiko hi navapucchaṃ uppādetuṃ na sakkoti, niṭṭhānaṃyeva 1- pana gaṇhitvā pucchati, tenassa bhagavā okāsaṃ adāsi. Attho pana sabbapadesu vuttanayeneva gahetabbo. "ko nu kho bhante bhavatī"ti kasmā na pucchati? diṭṭhigatikassa hi satto nāma bhūto nibbattoyevāti 2- laddhi, tasmā attano laddhiviruddhaṃ idanti na pucchati. Apica idappaccayā idaṃ idappaccayā idanti bahūsu ṭhānesu kathitattā saññattiṃ upagato, tenāpi na pucchati. Satthā vāpi "imassa bahuṃ pucchantassāpi titti natthi, tucchapucchameva 3- pucchatī"ti ito paṭṭhāya desanaṃ ekābaddhaṃ katvā desesi. Channaṃ tvevāti yato paṭṭhāya desenāya āruḷhaṃ, 4- tameva gahetvā desanaṃ vivaṭṭento 5- evamāha. Imasmiṃ pana sutte @Footnote: 1 cha.Ma. niddiṭṭhaṃ niddiṭṭhaṃyeva 2 ṭīkā. nipphattoyevāti 3 Sī. tucchameva @4 cha.Ma. desanā āruḷhaṃ 5 Ma. vivajjento

--------------------------------------------------------------------------------------------- page37.

Viññāṇanāmarūpānaṃ antare eko sandhi, vedanātaṇhānaṃ antare eko bhavajātīnaṃ antare ekoti. Dutiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 34-37. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=759&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=759&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=277              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=301              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=301              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]