ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       2. Moliyaphaggunasuttavaṇṇanā
    [12] Dutiye sambhavesīnaṃ vā anuggahāyāti imasmiṃyeva ṭhāne bhagavā
desanaṃ niṭṭhāpesi. Kasmā? diṭṭhigatikassa nisinnattā. Tassaṃ hi parisati
moliyaphagguno nāma bhikkhu diṭṭhigatiko nisinno, atha satthā cintesi "ayaṃ
uṭṭhahitvā maṃ pañhaṃ pucchissati, athassāhaṃ vissajjessāmī"ti pucchāya
okāsadānatthaṃ desanaṃ niṭṭhāpesi. Moliyaphaggunoti molīti cūḷā vuccati. Yathāha:-
                      "../../bdpicture/chetvāna moliṃ varagandhavāsitaṃ
                      vehāyasaṃ ukkhipi sakyapuṅgavo
@Footnote: 1 cha.Ma.,i. parato         2 cha.Ma.,i. tattha
             Suvaṇṇacaṅkoṭavarena 1-  vāsavo
             sahassanetto sirasā paṭiggahī"ti.
    Sā tassa gihikāle mahantā molī 2- ahosi. Tenassa "moliyaphagguno"ti
saṅkhā udapādi. Pabbajitampi naṃ teneva nāmena sañjānanti. Etadavocāti
desanānusandhiṃ ghaṭento etaṃ "ko nu kho bhante viññāṇāhāraṃ āhāretī"ti
vacanaṃ avoca. Tassattho:- bhante ko nāma so, yo etaṃ viññāṇāhāraṃ khādati
vā bhuñjati vāti.
    Kasmā panāyaṃ itare tayo āhāre apucchitvā imameva pucchatīti. Jānāmīti
laddhiyā. So hi mahante mahante piṇḍe katvā kavaḷiṃkārāhāraṃ bhuñjante passati,
tenassa taṃ jānāmīti laddhiyā. So hi mahante mahante piṇḍe katvā kabaḷiṅkārāhāraṃ
bhuñjante passati, tenassa taṃ jānāmīti laddhi. Tittiravaṭṭakamorakukkuṭādayo pana
mātusamphassena yāpente disvā "ete phassāhārena yāpentī"ti tassa laddhi. Kacchapā
pana attano utusamaye mahāsamuddato nikkhamitvā samuddatīre vālikantare aṇḍāni
ṭhapetvā vālikāya paṭicchādetvā mahāsamuddameva otaranti. Tāni mātuanussaraṇavasena
na pūtīni honti. Tāni manosañcetanāhārena yāpentīti tassa laddhi. Kiñcāpi
therassa ayaṃ laddhi, na pana etāya laddhiyā imaṃ pañhaṃ pucchati. Diṭṭhigatiko hi
ummattakasadiso. Yathā ummattako pacchiṃ gahetvā antaravīthiṃ otiṇṇo gomayampi
pāsāṇampi gūthampi rajjukhaṇḍampi taṃ taṃ manāpampi amanāpampi gahetvā pacchiyaṃva
pakkhipati, evameva diṭṭhigatiko yuttampi ayuttampi pucchati. So "kasmā idaṃ 3-
pucchasī"ti na niggahetabbo, pucchitapucchitaṭṭhāne pana gahaṇameva nibodhetabbaṃ. 4-
Teneva naṃ bhagavā "kasmā evaṃ pucchasī"ti avatvā gahitagāhameva tassa mocetuṃ no
kallo pañhotiādimāha.
@Footnote: 1 cha.Ma. ratanacaṅkoṭavarena        2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. imaṃ                  4 cha.Ma. nisedhetabbaṃ
    Tattha no kalloti ayutto. Āhāretīti ahaṃ na vadāmīti ahaṃ koci satto
vā puggalo vā āhāraṃ āhāretīti na vadāmi. Āhāretīti cāhaṃ vadeyyanti
yadi ahaṃ āhāretīti vadeyyaṃ. Tatrassa kallo pañhoti tasmiṃ mayā evaṃ vutte
ayaṃ pañho yutto bhaveyya. Kissa nu kho bhante viññāṇāhāroti bhante ayaṃ
viññāṇāhāro katamassa dhammassa paccayoti attho. Tatra kallaṃ veyyākaraṇanti
tasmiṃ evaṃ pucchite pañhe idaṃ veyyākaraṇaṃ yuttaṃ "viññāṇāhāro āyatiṃ
punabbhavābhinibbattiyā paccayo"ti. Ettha ca viññāṇāhāroti paṭisandhicittaṃ.
Āyatiṃ punabbhavābhinibbattīti teneva viññāṇena sahuppannaṃ nāmarūpaṃ. Tasmiṃ
bhūte satiṃ saḷāyatananti tasmiṃ punabbhavābhinibbattisaṅkhāte nāmarūpe jāte sati
saḷāyatanaṃ hotīti attho.
    Saḷāyatanapaccayā phassoti idhāpi bhagavā uttariṃ pañhassa okāsaṃ dento
desanaṃ niṭṭhāpesi. Diṭṭhigatiko hi navapucchaṃ uppādetuṃ na sakkoti, niṭṭhānaṃyeva 1-
pana gaṇhitvā pucchati, tenassa bhagavā okāsaṃ adāsi. Attho pana
sabbapadesu vuttanayeneva gahetabbo. "ko nu kho bhante bhavatī"ti kasmā na
pucchati? diṭṭhigatikassa hi satto nāma bhūto nibbattoyevāti 2- laddhi, tasmā
attano laddhiviruddhaṃ idanti na pucchati. Apica idappaccayā idaṃ idappaccayā
idanti bahūsu ṭhānesu kathitattā saññattiṃ upagato, tenāpi na pucchati. Satthā
vāpi "imassa bahuṃ pucchantassāpi titti natthi, tucchapucchameva 3- pucchatī"ti ito
paṭṭhāya desanaṃ ekābaddhaṃ katvā desesi. Channaṃ tvevāti yato paṭṭhāya desenāya
āruḷhaṃ, 4- tameva gahetvā desanaṃ vivaṭṭento 5- evamāha. Imasmiṃ pana sutte
@Footnote: 1 cha.Ma. niddiṭṭhaṃ niddiṭṭhaṃyeva     2 ṭīkā. nipphattoyevāti   3 Sī. tucchameva
@4 cha.Ma. desanā āruḷhaṃ  5 Ma. vivajjento
Viññāṇanāmarūpānaṃ antare eko sandhi, vedanātaṇhānaṃ antare eko bhavajātīnaṃ
antare ekoti. Dutiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 34-37. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=759              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=759              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=277              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=301              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=301              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]