ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         3. Yamakasuttavaṇṇanā
    [85] Tatiye diṭṭhigatanti sace hissa evaṃ bhaveyya "saṅkhārā
uppajjanti ceva nirujjhanti ca, saṅkhārappavattameva appavattaṃ hotī"ti, diṭṭhigataṃ
nāma na bhaveyya, sāsanāvacarikaṃ ñāṇaṃ bhaveyya. Yasmā panassa "satto
ucchijjati vinassatī"ti ahosi, tasmā diṭṭhigataṃ nāma jātaṃ. Thāmasā parāmāsāti
diṭṭhithāmena ceva diṭṭhiparāmāsena ca.
    Yenāyasmā sāriputtoti yathā nāma paccante kupite taṃ vūpasametuṃ asakkontā
rājapurisā senāpatissa vā rañño vā santikaṃ gacchanti, evaṃ diṭṭhigatavasena
@Footnote: 1 Sī. natthi

--------------------------------------------------------------------------------------------- page339.

Tasmiṃ there kupite taṃ vūpasametuṃ asakkontā te bhikkhū yena dhammarājassa dhammasenāpati āyasmā sāriputto, tenupasaṅkamiṃsu. Evaṃ khvāhanti 1- tesaṃ bhikkhūnaṃ santike viya therassa sammukhā paggayha vattuṃ asakkonto olambantena hadayena "evaṃ khvāhan"ti āha. Taṃ kiṃ maññasi āvusoti idaṃ thero tassa vacanaṃ sutvā "nāyaṃ attano laddhiyaṃ dosaṃ passati, dhammadesanāyassa taṃ pākaṭaṃ karissāmī"ti cintetvā tiparivaṭṭadesanaṃ desetuṃ ārabhi. Taṃ kiṃ maññasi āvuso yamaka, rūpaṃ tathāgatoti idaṃ kasmā āraddhaṃ? Anuyogavattaṃ dāpanatthaṃ. Tiparivaṭṭadesanāvasānasmiṃ hi thero sotāpanno jāto. Atha naṃ anuyogavattaṃ dāpetuṃ "taṃ kiṃ maññasī"tiādimāha. Tathāgatoti satto. Rūpaṃ vedanā saññā saṅkhārā viññāṇanti ime pañcakkhandhe sampiṇḍetvā "tathāgato"ti samanupassīti pucchati. Ettha ca te āvusoti idaṃ therassa anuyoge bhummaṃ. Idaṃ vuttaṃ hoti:- ettha ca te ettake ṭhāne diṭṭheva dhamme saccato thirato satte anupalabbhiyamāneti. Sace taṃ āvusoti idametaṃ aññaṃ byākarāpetukāmo pucchati. Yaṃ dukkhaṃ taṃ niruddhanti yaṃ dukkhaṃ, tadeva niruddhaṃ, añño satto nirujjhanako nāma natthi, evaṃ byākareyyanti attho. Etasseva atthassāti etassa paṭhamamaggassa. Bhiyyoso mattāya ñāṇāyāti atirekappamāṇassa ñāṇassa atthāya, sahavipassanakānaṃ upari ca tiṇṇaṃ maggānaṃ āvibhāvatthāyāti attho. Ārakkhasampannoti antoārakkhena ceva bahiārakkhena ca samannāgato. Ayogakkhemakāmoti catūhi yogehi khemabhāvaṃ anicchanto. Pasayhāti pasayhitvā abhibhavitvā. Anupakhajjāti anupavisitvā. Pubbuṭṭhāyītiādīsu dūratova āgacchantaṃ disvā āsanato paṭhamataraṃ vuṭṭhātīti pubbuṭṭhāyī. Tassa āsanaṃ datvā tasmiṃ nisinne pacchā nipatati @Footnote: 1 cha.Ma. evaṃ byākhoti, evamuparipi

--------------------------------------------------------------------------------------------- page340.

Nisīdatīti pacchānipātī. Pātova vuṭṭhāya "ettakā kasituṃ gacchatha, ettakā vapitun"ti vā sabbapaṭhamaṃ vuṭṭhātīti pubbuṭṭhāyī. Sāyaṃ sabbesu attano attano vasanaṭṭhānaṃ gatesu gehassa samantato ārakkhaṃ saṃvidhāya dvārāni thaketvā sabbapacchā nipajjananatopi pacchānipātī. "kiṃ karomi ayyaputta, kiṃ karomi ayyaputtā"ti mukhaṃ olokento kiṃ kāraṃ paṭisāvetīti kiṃkārapaṭissāvī. Manāpaṃ caratīti manāpacārī. Piyaṃ vadatīti piyavādī. Mittatopi naṃ saddaheyyāti mitto me ayanti saddaheyya. Vissāsaṃ āpajjeyyāti ekato pānabhojanādiṃ karonto vissāsiko bhaveyya. Saṃvissatthoti suṭṭhu vissattho. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- bālagahapatiputto viya hi vaṭṭasannissitakāle assutavā bālaputhujjano, 1- vadhakapaccāmitto viya abaladubbalā pañcakkhandhā, vadhakapaccāmittassa "bālagahapatiputtaṃ upaṭṭhahissāmī"ti upagatakālo viya paṭisandhikkhaṇe upagatā pañcakkhandhā, tassa hi "na me ayaṃ sahāyo, vadhakapaccatthiko ayan"ti ajānanakālo viya vaṭṭanissitaputhujjanassa pañcakkhandhe "na ime mayhan"ti aggahetvā "mama rūpaṃ, mama vedanā, mama saññā, mama saṅkhārā mama viññāṇan"ti gahitakālo, vadhakapaccatthikassa "mitto me ayan"ti gahetvā sakkārakaraṇakālo viya "mama ime"ti gahetvā pañcannaṃ khandhānaṃ nhāpanabhojanādīhi 2- sakkārakaraṇakālo, "ativiya saṃvissaṭṭho 3- me ayan"ti ñatvā sakkāraṃ karontasseva asinā sīsacchindanaṃ viya vissatthassa bālaputhujjanassa tikhiṇehi bhijjamānehi khandhehi jīvitapariyādānaṃ veditabbaṃ. Upetīti upagacchati. Upādiyatīti gaṇhāti. Adhiṭṭhātīti adhitiṭṭhati. Attā meti ayaṃ me attāti. Sutavā ca kho āvuso ariyasāvakoti yathā pana paṇḍito @Footnote: 1 cha.Ma. puthujjano 2 Sī. pānabhojanādīhi 3 cha.Ma. ativissattho

--------------------------------------------------------------------------------------------- page341.

Gahapatiputto evaṃ upagataṃ paccatthikaṃ "paccatthiko me ayan"ti ñatvā appamatto tāni tāni kammāni kāretvā anatthaṃ pariharati, atthaṃ pāpuṇāti, evaṃ sutavā ariyasāvakopi "na rūpaṃ attato samanupassatī"tiādinā nayena pañcakkhandhe ahanti vā mamanti vā aggahetvā "paccatthikā me ete"ti ñatvā rūpasattakaarūpasattakādivasena vipassanāya yojetvāva tatonidānaṃ dukkhaṃ parivajjetvā aggaphalaṃ arahattaṃ pāpuṇāti. Sesamettha uttānameva. Tatiyaṃ.


             The Pali Atthakatha in Roman Book 12 page 338-341. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7477&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7477&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=343              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3793              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3492              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3492              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]