ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        10. Puṇṇamasuttavaṇṇanā
    [82] Dasame tadahuposathetiādi pavāraṇāsutte vitthāritameva. Kiñcideva
desanti kiñci kāraṇaṃ. Sake āsane nisīditvā puccha yadākaṅkhasīti kasmā
evamāha? so kira bhikkhu pañcasatabhikkhuparivāro. Ācariye pana ṭhitake pucchante
sace te bhikkhū nisīdanti, satthari gāravaṃ kataṃ hoti, ācariye agāravaṃ. Sace
@Footnote: 1 Ma. gahitaṃ diṭṭhiṃ

--------------------------------------------------------------------------------------------- page336.

Uṭṭhahanti, ācariye gāravaṃ kataṃ hoti, satthari agāravaṃ. Iti nesaṃ cittaṃ anekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ na sakkhissanti. Tasmiṃ pana nisīditvā pucchante tesaṃ cittaṃ ekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ sakkhissantīti ñatvā bhagavā evamāha. Ime nu kho bhanteti ayaṃ thero pañcannaṃ bhikkhusatānaṃ ācariyo, pañcakkhandhamattampi na pajānātīti na vattabbo. Pañhaṃ pucchantena pana "ime pañcupādānakkhandhā, na aññe"ti evaṃ jānantena viya hutvā pucchituṃ na vaṭṭati, tasmā ajānanto viya pucchati. Tepi cassa antevāsikā "amhākaṃ ācariyo `ahaṃ jānāmī'ti na katheti, sabbaññutañāṇena pana saddhiṃ saṃsanditvāva kathetī"ti sotabbaṃ saddhātabbaṃ maññissantītipi ajānanto viya pucchati. Chandamūlakāti taṇhāchandamūlakā. Na kho bhikkhu taññeva upādānaṃ te pañcupādānakkhandhāti yasmā chandarāgamattaṃ pañcakkhandhā na hoti, tasmā idaṃ vuttaṃ. Yasmā pana sahajātato vā ārammaṇato vā khandhe muñcitvā upādānaṃ natthi, tasmā nāpi aññatra pañcahi upādānakkhandhehi upādānanti vuttaṃ. Taṇhāsampayuttasmiṃ hi citte vattamāne taṃcittasamuṭṭhānarūpaṃ rūpakkhandho, ṭhapetvā taṃ taṇhaṃ sesā arūpadhammā cattāro khandhāti sahajātatopi khandhe muñcitvā upādānaṃ natthi. Upādānassa pana rūpādīsu aññataraṃ ārammaṇaṃ katvā uppajjanato ārammaṇatopi pañcakkhandhe muñcitvā upādānaṃ natthi. Chandarāgavemattatāti chandarāganānattaṃ. Evaṃ kho bhikkhūti evaṃ rūpārammaṇassa chandarāgassa vedanādīsu aññataraṃ ārammaṇaṃ akaraṇato siyā chandarāgavemattatā. Khandhādhivacananti khandhāti 1- ayaṃ paññatti. Ayaṃ pana anusandhi na ghaṭiyati, kiñcāpi na ghaṭiyati, sānusandhikāva pucchā, sānusandhikaṃ vissajjanaṃ. Ayaṃ hi thero tesaṃ tesaṃ bhikkhūnaṃ ajjhāsayena pucchati, satthāpi tesaṃ tesaṃ ajjhāsayeneva vissajjeti. Sesaṃ sabbattha uttānatthameva. Dasamaṃ. @Footnote: 1 Sī. khandhānaṃ

--------------------------------------------------------------------------------------------- page337.

Imassa ca pana vaggassa ekekasmiṃ sutte pañcasatā pañcasatā bhikkhū arahattaṃ pattāti. Khajjanīyavaggo tatiyo. -------------


             The Pali Atthakatha in Roman Book 12 page 335-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7412&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7412&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=337              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3448              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3448              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]