ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        10. Puṇṇamasuttavaṇṇanā
    [82] Dasame tadahuposathetiādi pavāraṇāsutte vitthāritameva. Kiñcideva
desanti kiñci kāraṇaṃ. Sake āsane nisīditvā puccha yadākaṅkhasīti kasmā
evamāha? so kira bhikkhu pañcasatabhikkhuparivāro. Ācariye pana ṭhitake pucchante
sace te bhikkhū nisīdanti, satthari gāravaṃ kataṃ hoti, ācariye agāravaṃ. Sace
@Footnote: 1 Ma. gahitaṃ diṭṭhiṃ
Uṭṭhahanti, ācariye gāravaṃ kataṃ hoti, satthari agāravaṃ. Iti nesaṃ cittaṃ anekaggaṃ
bhavissati, desanaṃ sampaṭicchituṃ na sakkhissanti. Tasmiṃ pana nisīditvā pucchante
tesaṃ cittaṃ ekaggaṃ bhavissati, desanaṃ sampaṭicchituṃ sakkhissantīti ñatvā bhagavā
evamāha. Ime nu kho bhanteti ayaṃ thero pañcannaṃ bhikkhusatānaṃ ācariyo,
pañcakkhandhamattampi na pajānātīti na vattabbo. Pañhaṃ pucchantena pana
"ime pañcupādānakkhandhā, na aññe"ti evaṃ jānantena viya hutvā pucchituṃ
na vaṭṭati, tasmā ajānanto viya pucchati. Tepi cassa antevāsikā "amhākaṃ
ācariyo `ahaṃ jānāmī'ti na katheti, sabbaññutañāṇena pana saddhiṃ saṃsanditvāva
kathetī"ti sotabbaṃ saddhātabbaṃ maññissantītipi ajānanto viya pucchati.
    Chandamūlakāti taṇhāchandamūlakā. Na kho bhikkhu taññeva upādānaṃ te
pañcupādānakkhandhāti yasmā chandarāgamattaṃ pañcakkhandhā na hoti, tasmā idaṃ
vuttaṃ. Yasmā pana sahajātato vā ārammaṇato vā khandhe muñcitvā upādānaṃ
natthi, tasmā nāpi aññatra pañcahi upādānakkhandhehi upādānanti vuttaṃ.
Taṇhāsampayuttasmiṃ hi citte vattamāne taṃcittasamuṭṭhānarūpaṃ rūpakkhandho, ṭhapetvā
taṃ taṇhaṃ sesā arūpadhammā cattāro khandhāti sahajātatopi khandhe muñcitvā
upādānaṃ natthi. Upādānassa pana rūpādīsu aññataraṃ ārammaṇaṃ katvā uppajjanato
ārammaṇatopi pañcakkhandhe muñcitvā upādānaṃ natthi. Chandarāgavemattatāti
chandarāganānattaṃ. Evaṃ kho bhikkhūti evaṃ rūpārammaṇassa chandarāgassa vedanādīsu
aññataraṃ ārammaṇaṃ akaraṇato siyā chandarāgavemattatā. Khandhādhivacananti khandhāti 1-
ayaṃ paññatti. Ayaṃ pana anusandhi na ghaṭiyati, kiñcāpi na ghaṭiyati, sānusandhikāva
pucchā, sānusandhikaṃ vissajjanaṃ. Ayaṃ hi thero tesaṃ tesaṃ bhikkhūnaṃ ajjhāsayena
pucchati, satthāpi tesaṃ tesaṃ ajjhāsayeneva vissajjeti. Sesaṃ sabbattha
uttānatthameva. Dasamaṃ.
@Footnote: 1 Sī. khandhānaṃ
    Imassa ca pana vaggassa ekekasmiṃ sutte pañcasatā pañcasatā bhikkhū
arahattaṃ pattāti.
                         Khajjanīyavaggo tatiyo.
                          -------------



             The Pali Atthakatha in Roman Book 12 page 335-337. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7412              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7412              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=337              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3448              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3448              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]