ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       9. Pālileyyasuttavaṇṇanā
    [81] Navame cārikaṃ pakkāmīti kosambikānaṃ bhikkhūnaṃ kalahakāle satthā
ekadivasaṃ dīghītissa kosalarañño vatthuṃ āharitvā "na hi verena verāni, sammantīdha
kudācanan"tiādīhi 1- gāthāhi ovadati. Taṃdivasaṃ tesaṃ kalahaṃ karontānaṃyeva ratti
vibhātā. Dutiyadivasepi bhagavā tameva vatthuṃ kathesi. Taṃdivasampi tesaṃ kalahaṃ karontānaṃyeva
ratti vibhātā. Tatiyadivasepi bhagavā tameva vatthuṃ kathesi. Atha naṃ aññataro
bhikkhu evamāha "appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto
viharatu, mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.
Satthā "pariyādiṇṇarūpacittā kho ime moghapurisā, na ime sakkā saññāpetun"ti
cintetvā "kiṃ mayhaṃ imehi, ekacāravāsaṃ vasissāmī"ti so pātova
@Footnote: 1 khu.dha. 25/5/16

--------------------------------------------------------------------------------------------- page333.

Sarīrajagganaṃ katvā kosambiyaṃ piṇḍāya caritvā kañcipi anāmantetvā ekova adutiyo cārikaṃ pakkāmi. Yasmiṃ āvuso samayeti idaṃ thero yasmāssa ajja bhagavā ekena bhikkhunā saddhiṃ pakkamissati, ajja dvīhi, ajja satena, ajja sahassena, ajja ekakovāti sabbo bhagavato cāro vidito pākaṭo paccakkho, tasmā āha. Anupubbenāti gāmanigamapaṭipāṭiyā piṇḍāya caramāno ekacāravāsaṃ tāva vasamānaṃ bhikkhuṃ passitukāmo hutvā bālakaloṇakāragāmaṃ agamāsi. Tattha bhagguttherassa sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā punadivase tena pacchāsamaṇena piṇḍāya caritvā taṃ tattheva nivattetvā "samaggasaṃvāsaṃ 1- vasamāne tayo kulaputte passissāmī"ti pācīnavaṃsamigadāyaṃ agamāsi. Tesampi sakalapacchābhattañceva tiyāmarattiñca ekacāravāse ānisaṃsaṃ kathetvā te tattheva nivattetvā ekakova pālileyyanagarābhimukho 2- pakkamitvā anupubbena pālileyyanagaraṃ sampatto. Tena vuttaṃ "anupubbena cārikaṃ caramāno yena pālileyyakaṃ, tadavasarī"ti. Bhaddasālamūleti pālileyyavāsino bhagavato dānaṃ datvā pālileyyato avidūre rakkhitavanasaṇḍo nāma atthi, tattha bhagavato paṇṇasālaṃ katvā "ettha vasathā"ti paṭiññaṃ kāretvā vāsayiṃsu. Bhaddasālo pana 3- tattheko manāpo laddako 4- sālarukkho. Bhagavā taṃ nagaraṃ upanissāya tasmiṃ vanasaṇḍe paṇṇasālasamīpe tasmiṃ rukkhamūle viharati. Tena vuttaṃ "bhaddasālamūle"ti. Evaṃ viharante panettha tathāgate aññataro hatthināgo hatthinīhi hatthipotakādīhi gocarabhūmitiṭṭhogāhanādīsu ubbāḷho yūthe ukkaṇṭhito "kiṃ me imehi @Footnote: 1 cha.Ma. samaggavāsaṃ 2 Sī. pārileyYu...,evamuparipi @3 Sī. nāma 4 ka. tattheva koci nāgo bhaddako

--------------------------------------------------------------------------------------------- page334.

Hatthīhī"ti yūthaṃ pahāya manussapathaṃ gacchanto pālileyyakavanasaṇḍe bhagavantaṃ disvā ghaṭasahassena nibbāpitasantāpo viya nibbuto hutvā satthu santike aṭṭhāsi. So tato paṭṭhāya satthu vattapaṭivattaṃ karonto mukhadhovanaṃ deti, nhānodakaṃ āharati, dantakaṭṭhaṃ deti, pariveṇaṃ sammajjati, araññato madhurāni phalāphalāni āharitvā satthuno deti. Satthā paribhogaṃ karoti. Ekadivasaṃ satthā rattibhāgasamanantare caṅkamitvā pāsāṇaphalake nisīdi. Hatthīpi avidūre ṭhāne aṭṭhāsi. Satthā pacchato oloketvā na kiñci addasa, evaṃ purato ca ubhayapassesu ca. Athassa "sukhaṃ vatāhaṃ aññatra tehi bhaṇḍanakārakehi vasāmī"ti cittaṃ uppajji. Hatthinopi "mayā nāmitaṃ sākhaṃ aññe khādantā natthī"tiādīni cintetvā "sukhaṃ vata ekakova vasāmi, satthu vattaṃ kātuṃ labhāmī"ti cittaṃ uppajji. Satthā attano cittaṃ oloketvā "mama tāva īdisaṃ cittaṃ, kīdisaṃ nu kho hatthissā"ti tassāpi tādisameva disvā "sameti no cittan"ti imaṃ udānaṃ udānesi:- "etaṃ nāgassa nāgena īsādantassa hatthino sameti cittaṃ cittena yadeko ramatī vane"ti. 1- Athakho sambahulā bhikkhūti atha evaṃ tathāgate tattha viharante pañcasatā disāsu vassaṃ vuṭṭhā bhikkhū. Yenāyasmā ānandoti "satthā kira bhikkhusaṃghaṃ paṇāmetvā araññaṃ paviṭṭho"ti attano dhammatāya satthu santikaṃ gantuṃ asakkontā yenāyasmā ānando, tenupasaṅkamiṃsu. Anantarā āsavānaṃ khayoti maggānantaraṃ arahattaphalaṃ. Vicayasoti vicayena, tesaṃ tesaṃ dhammānaṃ sabhāvavicinanasamatthena ñāṇena paricchinditvāti attho. Dhammoti sāsanadhammo. Cattāro satipaṭṭhānātiādi ye ye koṭṭhāse paricchinditvā dhammo @Footnote: 1 vi. mahā. 5/467/251

--------------------------------------------------------------------------------------------- page335.

Desito, tesaṃ pakāsanatthāya vuttaṃ. Samanupassanāti diṭṭhisamanupassanā. Saṅkhāro soti diṭṭhisaṅkhāro so. Tatojo so saṅkhāroti tato taṇhāto so saṅkhāro jāto. Taṇhāsampayuttesu cittesupi catūsu cittesu esa jāyati. Sāpi taṇhāti sā diṭṭhisaṅkhārassa paccayabhūtā taṇhā. Sāpi vedanāti sā taṇhāya paccayabhūtā vedanā. Sopi phassoti so vedanāya paccayo avijjāsamphasso. Sāpi avijjāti sā phassasampayuttā avijjā. No cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama parikkhāropi na bhaveyya. Nābhavissaṃ, na me bhavissatīti sace pana āyatimpi ahaṃ na bhavissāmi, evaṃ mama parikkhāropi na bhavissati. Ettake ṭhāne bhagavā tena bhikkhunā gahitagahitadiṭṭhiṃ 1- vissajjāpento āgato puggalajjhāsayenapi desanāvilāsenapi. Tatojo so saṅkhāroti taṇhāsampayuttacitte vicikicchāva natthi, kathaṃ vicikicchāsaṅkhāro taṇhāto jāyatīti? appahīnattā. Yassa hi taṇhāya appahīnāya so uppajjati, taṃ sandhāyetaṃ vuttaṃ. Diṭṭhiyāpi eseva nayo labbhatiyeva. Catūsu hi cittuppādesu sampayuttadiṭṭhi nāma natthi. Yasmā pana taṇhāya appahīnattā sā uppajjati, tasmā taṃ sandhāya tatrāpi ayamattho yujjati. Iti imasmiṃ sutte tevīsatiyā ṭhānesu arahattaṃ pāpetvā vipassanā kathitā. Navamaṃ.


             The Pali Atthakatha in Roman Book 12 page 332-335. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7340&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7340&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=335              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3439              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3439              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]