ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 12 : PALI ROMAN Sam.A. (sarattha.2)

                       9. Palileyyasuttavannana
    [81] Navame carikam pakkamiti kosambikanam bhikkhunam kalahakale sattha
ekadivasam dighitissa kosalaranno vatthum aharitva "na hi verena verani, sammantidha
kudacanan"tiadihi 1- gathahi ovadati. Tamdivasam tesam kalaham karontanamyeva ratti
vibhata. Dutiyadivasepi bhagava tameva vatthum kathesi. Tamdivasampi tesam kalaham karontanamyeva
ratti vibhata. Tatiyadivasepi bhagava tameva vatthum kathesi. Atha nam annataro
bhikkhu evamaha "appossukko bhante bhagava ditthadhammasukhaviharam anuyutto
viharatu, mayametena bhandanena kalahena viggahena vivadena pannayissama"ti.
Sattha "pariyadinnarupacitta kho ime moghapurisa, na ime sakka sannapetun"ti
cintetva "kim mayham imehi, ekacaravasam vasissami"ti so patova
@Footnote: 1 khu.dha. 25/5/16
Sarirajagganam katva kosambiyam pindaya caritva kancipi anamantetva ekova
adutiyo carikam pakkami.
    Yasmim avuso samayeti idam thero yasmassa ajja bhagava ekena bhikkhuna
saddhim pakkamissati, ajja dvihi, ajja satena, ajja sahassena, ajja ekakovati
sabbo bhagavato caro vidito pakato paccakkho, tasma aha.
    Anupubbenati gamanigamapatipatiya pindaya caramano ekacaravasam tava
vasamanam bhikkhum passitukamo hutva balakalonakaragamam agamasi. Tattha bhagguttherassa
sakalapacchabhattanceva tiyamarattinca ekacaravase anisamsam kathetva punadivase
tena pacchasamanena pindaya caritva tam tattheva nivattetva "samaggasamvasam 1-
vasamane tayo kulaputte passissami"ti pacinavamsamigadayam agamasi. Tesampi
sakalapacchabhattanceva tiyamarattinca ekacaravase anisamsam kathetva te tattheva
nivattetva ekakova palileyyanagarabhimukho 2- pakkamitva anupubbena palileyyanagaram
sampatto. Tena vuttam "anupubbena carikam caramano yena palileyyakam, tadavasari"ti.
    Bhaddasalamuleti palileyyavasino bhagavato danam datva palileyyato
avidure rakkhitavanasando nama atthi, tattha bhagavato pannasalam katva "ettha
vasatha"ti patinnam karetva vasayimsu. Bhaddasalo pana 3- tattheko manapo
laddako 4- salarukkho. Bhagava tam nagaram upanissaya tasmim vanasande pannasalasamipe
tasmim rukkhamule viharati. Tena vuttam "bhaddasalamule"ti.
    Evam viharante panettha tathagate annataro hatthinago hatthinihi hatthipotakadihi
gocarabhumititthogahanadisu ubbalho yuthe ukkanthito "kim me imehi
@Footnote: 1 cha.Ma. samaggavasam         2 Si. parileyYu...,evamuparipi
@3 Si. nama               4 ka. tattheva koci nago bhaddako
Hatthihi"ti yutham pahaya manussapatham gacchanto palileyyakavanasande bhagavantam disva
ghatasahassena nibbapitasantapo viya nibbuto hutva satthu santike atthasi.
So tato patthaya satthu vattapativattam karonto mukhadhovanam deti, nhanodakam
aharati, dantakattham deti, parivenam sammajjati, arannato madhurani phalaphalani
aharitva satthuno deti. Sattha paribhogam karoti.
    Ekadivasam sattha rattibhagasamanantare cankamitva pasanaphalake nisidi.
Hatthipi avidure thane atthasi. Sattha pacchato oloketva na kinci addasa,
evam purato ca ubhayapassesu ca. Athassa "sukham vataham annatra tehi bhandanakarakehi
vasami"ti cittam uppajji. Hatthinopi "maya namitam sakham anne khadanta
natthi"tiadini cintetva "sukham vata ekakova vasami, satthu vattam katum labhami"ti
cittam uppajji. Sattha attano cittam oloketva "mama tava idisam cittam,
kidisam nu kho hatthissa"ti tassapi tadisameva disva "sameti no cittan"ti
imam udanam udanesi:-
               "etam nagassa nagena   isadantassa hatthino
                sameti cittam cittena    yadeko ramati vane"ti. 1-
    Athakho sambahula bhikkhuti atha evam tathagate tattha viharante pancasata
disasu vassam vuttha bhikkhu. Yenayasma anandoti "sattha kira bhikkhusamgham
panametva arannam pavittho"ti attano dhammataya satthu santikam gantum asakkonta
yenayasma anando, tenupasankamimsu.
    Anantara asavanam khayoti magganantaram arahattaphalam. Vicayasoti vicayena,
tesam tesam dhammanam sabhavavicinanasamatthena nanena paricchinditvati attho. Dhammoti
sasanadhammo. Cattaro satipatthanatiadi ye ye kotthase paricchinditva dhammo
@Footnote: 1 vi. maha. 5/467/251
Desito, tesam pakasanatthaya vuttam. Samanupassanati ditthisamanupassana. Sankharo soti
ditthisankharo so. Tatojo so sankharoti tato tanhato so sankharo jato.
Tanhasampayuttesu cittesupi catusu cittesu esa jayati. Sapi tanhati sa
ditthisankharassa paccayabhuta tanha. Sapi vedanati sa tanhaya paccayabhuta
vedana. Sopi phassoti so vedanaya paccayo avijjasamphasso. Sapi avijjati
sa phassasampayutta avijja.
    No cassam, no ca me siyati sace aham na bhaveyyam, mama parikkharopi na
bhaveyya. Nabhavissam, na me bhavissatiti sace pana ayatimpi aham na bhavissami, evam
mama parikkharopi na bhavissati. Ettake thane bhagava tena bhikkhuna gahitagahitaditthim 1-
vissajjapento agato puggalajjhasayenapi desanavilasenapi. Tatojo so
sankharoti tanhasampayuttacitte vicikicchava natthi, katham vicikicchasankharo
tanhato jayatiti? appahinatta. Yassa hi tanhaya appahinaya so uppajjati,
tam sandhayetam vuttam. Ditthiyapi eseva nayo labbhatiyeva. Catusu hi cittuppadesu
sampayuttaditthi nama natthi. Yasma pana tanhaya appahinatta sa uppajjati,
tasma tam sandhaya tatrapi ayamattho yujjati. Iti imasmim sutte tevisatiya
thanesu arahattam papetva vipassana kathita. Navamam.



             The Pali Atthakatha in Roman Book 12 page 332-335. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7340&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7340&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=335              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3439              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3439              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]