ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       10. Niruttipathasuttavaṇṇanā
    [62] Dasame niruttiyova niruttipathā, athavā niruttiyo ca tā niruttivasena
viññātabbānaṃ atthānaṃ pathattā pathā cāti niruttipathā. Sesapadadvayepi eseva
nayo. Tīṇipi cetāni aññamaññavevacanānevāti veditabbāni. Asaṅkiṇṇāti
avijahitā, "ko imehi attho"ti vatvā achaḍḍitā. Asaṅkiṇṇapubbāti atītepi
na jahitapubbā. Na saṅkīyantīti etarahipi "kimetehī"ti na chaḍḍiyanti. Na
saṅkīyissantīti anāgatepi na chaḍḍiyissanti. Appaṭikuṭṭhāti appaṭibāhitā.
Atītanti attano

--------------------------------------------------------------------------------------------- page307.

Sabhāvaṃ bhaṅgameva vā atikkantaṃ. Niruddhanti desantaraṃ asaṅkamitvā tattheva niruddhaṃ vūpasantaṃ. Vipariṇatanti vipariṇāmaṃ gataṃ naṭṭhaṃ. Ajātanti anuppannaṃ. Apātubhūtanti apākaṭībhūtaṃ. Ukkalāti ukkalajanapadavāsino. Vassabhaññāti vasso ca rañño ca. Aññepi dvepi hi te mūladiṭṭhigatikā. Ahetukavādāhiādīsu "natthi hetu natthi paccayo"ti gahitattā ahetukavādā. "karato 1- na kariyati pāpan"ti gahitattā akiriyavādā. "natthi dinnan"ti ādigahaṇato natthikavādā. Tattha ime dve janā, tisso diṭṭhiyo, kiṃ ekekassa diyaḍḍhā hotīti? na tathā, yathā pana eko bhikkhu paṭipāṭiyā cattāripi jhānāni nibbatteti, evamettha ekeko tissopi diṭṭhiyo nibbattesīti veditabbo. "natthi hetu natthi paccayo"ti punappunaṃ āvajjentassa āharantassa abhinandantassa assādentassa maggadassanaṃ viya hoti, so micchattaniyāmaṃ okkamati, so ekantakāḷakoti vuccati. Yathā pana ahetukadiṭṭhiyaṃ, evaṃ "karato 1- na kariyati pāpaṃ, natthi dinnan"ti imesupi ṭhānesu micchattaniyāmaṃ okkamati. Na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsūti ettha "yadetaṃ atītaṃ nāma, nayidaṃ atītaṃ, idamassa anāgataṃ vā paccuppannaṃ vā"ti vadanto garahati nāma. Tattha dosaṃ dassetvā "kiṃ iminā garahaṭṭhenā"ti vadanto paṭikkosati nāma. Ime pana niruttipathe tepi accantakāḷakā diṭṭhigatikā na garahitabbe na paṭikkositabbe maññiṃsu. Atītaṃ pana atītameva, anāgataṃ anāgatameva, paccuppannaṃ paccuppannameva kathayiṃsu. Nindāghaṭṭanabyārosaupārambhabhayāti viññūnaṃ santikā nindābhayena ca ghaṭṭanabhayena ca dosāropanabhayena ca upārambhabhayena ca. Iti imasmiṃ sutte catubhūmikakhandhānaṃ paṇṇatti kathitāti. Dasamaṃ. Upayavaggo paṭhamo ------------ @Footnote: 1 cha.Ma. karoto


             The Pali Atthakatha in Roman Book 12 page 306-307. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6744&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6744&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=254              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2855              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2631              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]