ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         3. Udānasuttavaṇṇanā
    [55] Tatiye udānaṃ udānesīti balavasomanassasamuṭṭhānaṃ udānaṃ udāhari.
Kiṃ nissāya panesa bhagavato uppannoti. Sāsanassa niyyānikabhāvaṃ. Kathaṃ? evaṃkirassa
@Footnote: 1 Sī.,Ma. te cattāro
Ahosi "tayome upanissayā dānūpanissayo sīlūpanissayo bhāvanūpanissayo
cā"ti. Tesu dānasīlūpanissayā dubbalā, bhāvanūpanissayo balavā. Dānasīlūpanissayā
hi tayo magge ca phalāni ca pāpenti, bhāvanūpanissayo arahattaṃ pāpeti. Iti
dubbalūpanissaye patiṭṭhito bhikkhu ghaṭento vāyamanto pañcorambhāgiyāni bandhanāni
chetvā tīṇi maggaphalāni nibbatteti, "aho sāsanaṃ niyyānikan"ti āvajjentassa
ayaṃ udapādi.
    Tattha "dubbalūpanissaye ṭhatvā ghaṭamāno tīṇi maggaphalāni pāpuṇātī"ti
imassatthassāvibhāvanatthaṃ milakattherassa 1- vatthu veditabbaṃ:- so kira gihikāle
pāṇātipātakammena jīvitaṃ kappento araññe pāsasatañceva adūhalasatañca yojesi.
Athekadivasaṃ aṅgārapakkamaṃsaṃ khāditvā pāsaṭṭhānesu vicaranto pipāsābhibhūto ekassa
araññavāsittherassa vihāraṃ gantvā therassa caṅkamantassa avidūre ṭhitaṃ pānīyaghaṭaṃ
vivari, hatthatemanamattampi udakaṃ nāddasa. So kujjhitvā āha "bhikkhu bhikkhu
tumhe gahapatikehi dinnaṃ bhojanaṃ bhuñjitvā 2- supatha, pānīyaghaṭe añjalimattampi
udakaṃ na ṭhapetha, ayuttametan"ti. 3- Thero "mayā pānīyaghaṭo pūretvā ṭhapito,
kiṃ nu kho etan"ti gantvā olokento paripuṇṇaghaṭaṃ disvā pānīyasaṅkhaṃ
pūretvā adāsi. So dvattisaṅkhapūraṃ pivitvā cintesi "evaṃ pūritaghaṭo
nāma mama kammaṃ āgamma tattakapālo viya jāto, kiṃ nu kho anāgate attabhāve
bhavissatī"ti saṃviggacitto dhanuṃ chaḍḍetvā "pabbājetha maṃ bhante"ti āha. Thero
tacapañcakakammaṭṭhānaṃ ācikkhitvā taṃ pabbājesi.
    Tassa samaṇadhammaṃ karontassa bahunnaṃ migasūkarānaṃ māritaṭṭhānaṃ pāsaadūhalānañca
yojitaṭṭhānaṃ upaṭṭhāti. Taṃ anussarato sarīre ḍāho uppajjati,
@Footnote: 1 Sī. milakkhattherassa
@2 cha.Ma. dinnaṃ bhuñjitvā bhuñjitvā    3 cha.Ma. na yuttametanti
Kūṭagoṇo viya kammaṭṭhānampi vīthiṃ na paṭipajjati. So "kiṃ karissāmi bhikkhubhāvenā"ti
anabharatiyā pīḷito therassa santikaṃ gantvā vanditvā āha "na sakkomi
bhante samaṇadhammaṃ kātun"ti. Atha naṃ thero "hatthakammaṃ karohī"ti āha. So
"sādhu bhante"ti vatvā udumbarādayo allarukkhe chinditvā mahantaṃ rāsiṃ
katvā "idāni kiṃ karomī"ti pucchi. Jhāpehi nanti. So catūsu disāsu aggiṃ
datvā jhāpetuṃ asakkonto "bhante na sakkomī"ti āha. Thero "tenahi
apehī"ti paṭhaviṃ dvidhā katvā avīcito khajjopanakamattaṃ aggiṃ nīharitvā tattha
pakkhipi. So tāva mahantaṃ rāsiṃ sukkhapaṇṇaṃ viya khaṇena jhāpesi. Athassa thero
avīciṃ dassetvā "sace vibbhamissasi, ettha pacissasī"ti saṃvegaṃ janesi. So
avīcidassanato paṭṭhāya pavedhamāno "niyyānikaṃ bhante buddhasāsanan"ti pucchi.
Āmāvusoti. Bhante 1- buddhasāsanassa niyyānikatte sati milako attano mokkhaṃ 2-
karissati, mā cintayitthāti. Tato paṭṭhāya samaṇadhammaṃ karoti ghaṭeti vāyamati, 3-
tassa vattapaṭivattaṃ pūreti, niddāya bādhayamānāya tintaṃ palālaṃ sīse ṭhapetvā
pāde soṇḍiyaṃ otāretvā nisīdati. So ekadivasaṃ pānīyaṃ parissāvetvā ghaṭaṃ
ūrumhi ṭhapetvā udakamaṇikānaṃ pacchedaṃ āgamayamāno aṭṭhāsi. Athakho thero
sāmaṇerassa imaṃ uddesaṃ deti:-
                        "uṭṭhānavato  satīmato
                        sucikammassa nisammakārino
                        saññatassa ca  dhammajīvino
                     appamattassa yasobhivaḍḍhatī"ti. 4-
@Footnote: 1 Sī. sādhu bhante            2 cha.Ma. attamokkhaṃ
@3 cha.Ma. ayaṃ pāṭho na dissati    4 khu.dha. 25/24/20
    So catuppadikampi taṃ gāthaṃ attaniyeva upanesi "uṭṭhānavatā nāma
mādisena bhavitabbaṃ, satimatāpi mādiseneva .pe. Appamattenapi mādiseneva
bhavitabban"ti. Evantaṃ gāthaṃ attani upanetvā tasmiṃyeva padavāre 1- ṭhito
pañcorambhāgiyāni saṃyojanāni chinditvā anāgāmiphale patiṭṭhāya haṭṭhatuṭṭho:-
            "allaṃ palālapuñjāhaṃ 2-   sirenādāya 3- caṅkamiṃ
             pattosmi tatiyaphalaṃ 4-    aho lābhā te mārisā"ti 5-
imaṃ udānagāthamāha. Evaṃ dubbalūpanissaye ṭhito ghaṭento vāyamanto upari 6-
pañcorambhāgiyāni saṃyojanāni chinditvā tīṇi maggaphalāni nibbatteti. Tenāha
bhagavā:- "no cassaṃ, no ca me siyā, nābhavissa, na me bhavissatīti evaṃ
adhimuccamāno bhikkhu chindeyya orambhāgiyāni saṃyojanānī"ti.
    Tattha no cassaṃ, no ca me siyāti sace ahaṃ na bhaveyyaṃ, mama
parikkhāropi na bhaveyya. Sace vā pana me atīte kammābhisaṅkhāro nābhavissa,
idaṃ me etarahi khandhapañcakaṃ na bhaveyya. Nābhavissa na me bhavissatīti idāni
pana tathā parakkamissāmi, yathā me āyatiṃ khandhābhinibbattako kammasaṅkhāro na
bhavissati, tasmiṃ asati āyatiṃ paṭisandhi nāma na me bhavissati. Evaṃ adhimuccamānoti
evaṃ adhimuccanto bhikkhu dubbalūpanissaye ṭhito pañcorambhāgiyāni saṃyojanāni
chindeyya. Evaṃ vutteti evaṃ sāsanassa niyyānikabhāvaṃ avajjentena bhagavatā imasmiṃ
udāne vutte. Rūpaṃ vibhavissatīti rūpaṃ bhijjissati. Rūpassa vibhavāti vibhavadassanena
sahavipassanena. Sahavipassanakā hi cattāro maggā rūpādīnaṃ vibhavadassanaṃ nāma.
Taṃ sandhāyetaṃ vuttaṃ. Evaṃ adhimuccamāno bhante bhikkhu chindeyyāti bhante
@Footnote: 1 Sī. ovāde           2 ka. allapāsapuñjāhaṃ
@3 Ma. sire katvāna, cha. sīsenādāya    4 cha.Ma. tatiyaṃ ṭhānaṃ
@5 Ma. mahānubhāvo mārisāti, cha. ettha me natthi saṃsayoti 6 cha.Ma. ayaṃ saddo na dissati
Evaṃ adhimuccamāno bhikkhu chindeyya pañcorambhāgiyāni saṃyojanāni, kasmā na
chindissatīti.
    Idāni upari maggaphalaṃ pucchanto kathaṃ pana bhantetiādimāha. Tattha
anantarāti dve anantarāni āsannaanantarañca dūraanantarañca. Vipassanā
maggassa āsannānantaraṃ nāma, phalassa dūrānantaraṃ nāma. Taṃ sandhāya "kathaṃ
pana bhante jānato kathaṃ passato vipassanānantarā `āsavānaṃ khayo'ti saṅkhagataṃ
arahattaphalaṃ hotī"ti pucchati. Atasitāyeti atasitabbe abhāyitabbe ṭhānamhi
tāsaṃ āpajjatīti bhayaṃ āpajjati. Tāso hesāti 1- yā esā "no cassaṃ, no
ca me siyā"ti evaṃ pavattā dubbalavipassanā, sā 2- yasmā attasinehaṃ
pariyādātuṃ na sakkoti, tasmā assutavato puthujjanassa tāso nāma hoti. So
hi "idānāhaṃ ucchijjissāmi, na dāni kiñci bhavissāmī"ti attānaṃ papāte
patantaṃ viya passati aññataro brāhmaṇo viya. Lohapāsādassa kira heṭṭhā
tipiṭakacūḷanāgatthero tilakkhaṇāhataṃ dhammaṃ parivatteti. Atha aññatarassa brāhmaṇassa
ekamante ṭhatvā dhammaṃ suṇantassa saṅkhārā suññato upaṭṭhahiṃsu. So papāte
patanto viya hutvā vivaṭadvārena tato palāyitvā gehaṃ pavisitvā puttaṃ ure
sayāpetvā "tāta sakyasamayaṃ āvajjento manamhi 3- naṭṭho"ti āha. Na heso
bhikkhu tāsoti esā evaṃ pavattā balavavipassanā sutavato ariyasāvakassa na tāso
nāma hoti. Na hi tassa evaṃ hoti "ahaṃ ucchijjissāmī"ti vā "vinassissāmī"vāti.
Evaṃ panassa 4- hoti "saṅkhārāva uppajjanti, saṅkhārā nirujjhantī"ti. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 299-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6594              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6594              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=220              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2447              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2215              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2215              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]