ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       5. Samanupassanāsuttavaṇṇanā
    [47] Pañcame pañcupādānakkhandhe samanupassanti etesaṃ vā aññataranti
paripuṇṇagāhavasena pañcakkhandhe samanupassanti, aparipuṇṇagāhavasena etesaṃ
aññataraṃ. Iti sayañceva samanupassanāti iti ayañca diṭṭhisamanupassanā. Asmīti
cassa avigataṃ 4- hotīti yassa ayaṃ samanupassanā atthi, tasmiṃ asmīti
taṇhāmānadiṭṭhisaṅkhātaṃ papañcattayaṃ avigatameva hoti. Pañcannaṃ indriyānaṃ
avakkanti hotīti tasmiṃ kilesajāte sati kammakilesapaccayānaṃ pañcannaṃ indriyānaṃ
nibbatti hoti.
    Atthi bhikkhave manoti idaṃ kammamanaṃ sandhāya vuttaṃ. Dhammāti ārammaṇaṃ
avijjādhātūti javanakkhaṇe avijjā. Avijjāsamphassajenāti avijjāsampayuttaphassato
jātena. Apica manoti bhavaṅgakkhaṇe vipākamanodhātu āvajjanakkhaṇe kiriyāmanodhātu.
@Footnote: 1 Ma. santuṭṭhabhāvena          2 Sī. thāmasā
@3 Sī. diṭṭhiyā thāmabhāve diṭṭhiparāmāso ca hoti  4 Ma. adhigataṃ

--------------------------------------------------------------------------------------------- page297.

Dhammādayo vuttappakārāva. Asmīti pissa hotīti taṇhāmānadiṭṭhivasena asmīti evaṃpissa hoti. Ito paresu ayamahamasmīti rūpādīsu kiñcideva dhammaṃ gahetvā "ayaṃ ahamasmī"ti attadiṭṭhivasena vuttaṃ. Bhavissanti sassatadiṭṭhivasena. Na bhavissanti ucchedadiṭṭhivasena. Rūpī bhavissantiādīni sabbāni sassatameva bhajjanti. Athetthāti atha tenevākārena ṭhitesu etesu indriyesu. Avijjā pahīyatīti catūsu saccesu añāṇabhūtā avijjā pahīyati. Vijjā uppajjatīti arahattamaggavijjā uppajjati. Evamettha asmīti taṇhāmānadiṭṭhiyo. 1- Kammassa pañcannañca indriyānaṃ antare eko sandhi, vipākamanaṃ pañcindriyapakkhikaṃ katvā pañcannañca indriyānaṃ kammamassa ca antare eko sandhīti. Iti tayo papañcā atīto addhā, indriyādīni paccuppanno addhā, tattha kammamanaṃ ādiṃ katvā anāgatassa paccayo dassitoti. Pañcamaṃ.


             The Pali Atthakatha in Roman Book 12 page 296-297. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6520&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6520&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=188              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2166              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1953              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1953              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]