ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                      5-6. Ānandasuttādivaṇṇanā
    [37-38] Pañcame ṭhitassa aññathattaṃ paññāyatīti dharamānassa jīvamānassa
jarā paññāyati. Ṭhitīti hi jīvitindriyasaṅkhātāya anupālanāya nāmaṃ. Aññathattanti
jarāya. Tenāhu porāṇā:-
@Footnote: 1 ka. khadirasālapiyālādi

--------------------------------------------------------------------------------------------- page293.

"uppado jāti akkhāto bhaṅgo vutto vayoti ca aññathattaṃ jarā vuttā ṭhitī ca anupālanā"ti. Evaṃ ekekassa khandhassa uppādajarābhaṅgasaṅkhātāni tīṇi lakkhaṇāni honti. Yāni sandhāya vuttaṃ "tīṇimāni bhikkhave saṅkhatassa saṅkhatalakkhaṇānī"ti. 1- Tattha saṅkhataṃ nāma paccayanibbatto yo koci saṅkhāro. Saṅkhāro ca na lakkhaṇaṃ, lakkhaṇaṃ na saṅkhāro, na ca saṅkhārena vinā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ vinā saṅkhāro, lakkhaṇena pana saṅkhāro pākaṭo hotīti. Yathā hi na ca bhāvīyeva lakkhaṇaṃ, lakkhaṇameva gāvī, nāpi gāvaṃ muñcitvā lakkhaṇaṃ paññāpetuṃ sakkā, nāpi lakkhaṇaṃ muñcitvā gāviṃ, lakkhaṇena pana gāvī pākaṭo hoti, evaṃ sampadamidaṃ veditabbaṃ. Tattha saṅkhārānaṃ uppādakkhaṇe saṅkhāropi uppādalakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. "uppādopī"ti vutte saṅkhāropi jarālakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Bhaṅgalakkhaṇe saṅkhāropi taṃlakkhaṇampi kālasaṅkhāto tassa khaṇopi paññāyati. Apare pana vadanti "arūpadhammānaṃ jarājiṇṇo nāma na sakkā paññāpetuṃ, sammāsambuddho ca `vedanāya uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ paññāyatī'ti vadanto arūpadhammānampi tīṇilakkhaṇāni paññāpeti, tāni atthi khaṇaṃ upādāya labbhantī"ti vatvā:- "atthitā sabbadhammānaṃ ṭhiti nāma pavuccati tasseva bhedo maraṇaṃ sabbadā sabbapāṇinan"ti imāya ācariyagāthāya tamatthaṃ sādhenti. Athavā santativasena ṭhānaṃ ṭhitīti veditabbanti ca vadanti. Yasmā pana sutte ayaṃ viseso natthi, tasmā ācariyamatiyā @Footnote: 1 aṅ.tika. 20/47/146

--------------------------------------------------------------------------------------------- page294.

Suttaṃ appaṭibāhetvā suttameva pamāṇaṃ kattabbaṃ. Chaṭṭhaṃ uttānatthameva. Pañcamachaṭṭhāni.


             The Pali Atthakatha in Roman Book 12 page 292-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6442&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6442&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=151              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1812              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1661              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1661              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]