ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                            3. Bhāravagga
                         1. Bhārasuttavaṇṇanā
    [22] Bhāravaggassa paṭhame pañcupādānakkhandhātissa vacanīyanti pañcupādānakkhandhā
iti assa vacanīyaṃ, evaṃ vattabbaṃ bhaveyyāti attho. Ayaṃ vuccati bhikkhave bhāroti ye
ime pañcupādānakkhandhā, ayaṃ bhāroti vuccati. Kenaṭṭhenāti? parihārabhāriyaṭṭhena.
Etesañhi ṭhāpanagamananisīdāpananisajjāpanamaṇḍanakhādāpanabhuñjāpanādiparihāro bhāriyoti
parihārabhāriyaṭṭhena bhāroti vuccati. Evaṃnāmoti tisso dattotiādināmo.
Evaṃgottoti kaṇhāyano vacchāyanotiādigotto. Iti vohāramattasiddhaṃ puggalaṃ
"bhārahāro"ti katvā dasseti. Puggalo
Hi paṭisandhikkhaṇeyeva khandhabhāraṃ ukkhipitvā dasapi vassāni vīsatipi vassasatampīti
yāvajīvaṃ imaṃ khandhabhāraṃ nhāpento bhojento mudusamphassamañcapīṭhesu nisīdāpento
nipajjāpento pariharitvā cutikkhaṇe chaḍḍetvā puna paṭisandhikkhaṇe aparaṃ
khaṇḍabhāraṃ ādiyati, tasmā bhārahāroti jāto.
    Ponobbhavikāti punabbhavanibbattikā. Nandīrāgasahagatāti nandirāgena saha
ekattameva gatā. Tabbhāvasahagatanti idha adhippetaṃ. Tatra tatrābhinandinīti
upapattiṭṭhāne vā rūpādīsu vā ārammaṇesu tattha tattha abhinandanasīlāva.
Kāmataṇhādīsu pañcakāmaguṇiko rāgo kāmataṇhā nāma, rūpārūpabhavarāgo
jhānanikantisassatadiṭṭhisahagato rāgoti ayaṃ bhavataṇhā nāma, ucchedadiṭṭhisahagato
rāgo vibhavataṇhā nāma. Bhārādānanti bhāragahaṇaṃ. Taṇhāya hi esa bhāraṃ
ādiyati, asesavirāganirodhotiādi sabbaṃ nibbānasseva vevacanaṃ. Tañhi āgamma
taṇhā asesato virajjati nirujjhati cajiyati paṭinissajjiyati vimuccati, natthi
cettha kāmālayo vā diṭṭhālayo vāti nibbānaṃ etāni nāmāni labhati. Samūlaṃ
taṇhanti taṇhāya avijjā mūlaṃ nāma. Abbuyhāti arahattamaggena taṃ samūlakaṃ
uddharitvā. Nicchāto parinibbutoti nittaṇho parinibbuto nāma vattuṃ
vaṭṭatīti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 289-290. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6379              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6379              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1012              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=999              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=999              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]