ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                  Sāratthappakāsinī nāma saṃyuttanikāyaṭṭhakathā
                         khandhavāravaggavaṇṇanā
                          ------------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           1. Khandhasaṃyutta
                            mūlapaṇṇāsaka
                           1. Nakulapituvagga
                        1. Nakulapitusuttavaṇṇanā
    [1] Nakulapituvaggassa 1- paṭhame. Bhaggesūti evaṃnāmake janapade. Suṃsumāragireti
suṃsumāragiranagare. Tasmiṃ kira māpiyamāne suṃsumāro saddamakāsi, tenassa
"suṃsumāragiran"tveva nāmaṃ akaṃsu. Bhesakaḷāvaneti bhesakaḷāya nāma yakkhiniyā
adhivutthattā evaṃladdhanāme vane. Tadeva migagaṇassa 2- abhayatthāya dinnattā
migadāyoti vuccati. Bhagavā tasmiṃ janapade taṃ nagaraṃ nissāya tasmiṃ vanasaṇḍe
viharati. Nakulapitāti nakulassa nāma dārakassa pitā.
    Jiṇṇoti jarājiṇṇo. Vuḍḍhoti vayovuḍḍho. Mahallakoti jātimahallako.
Addhagatoti tiyaddhagato. Vayoanuppattoti tesu tīsu addhesu pacchimavayaṃ anuppatto.
Āturakāyoti gilānakāyo. Idañhi sarīraṃ suvaṇṇavaṇṇampi niccapaggharaṇaṭṭhena
āturaṃyeva nāma. Visesena panassa jarāturatā byādhāturatā maraṇāturatāti
tisso āturatā honti. Tāsu kiñcāpi eso mahallakattājarāturova, abhiṇharogatāya
@Footnote: 1 Sī. khandhakavaggassa, cha.Ma. khandhiyavaggassa, i. khandhavaggassa   2 Sī. migānaṃ
Panassa byādhāturatā idha adhippetā. Abhikkhaṇātaṅgoti abhiṇharogo nirantararogo.
Aniccadassāvīti tāya āturatāya  icchiticchitakkhaṇe āgantuṃ asakkonto kadācideva
daṭṭhuṃ labhāmi, na sabbakālanti attho. Manobhāvanīyānanti manavaḍḍhakānaṃ. Yesu hi
diṭṭhesu 1- kusalavasena cittaṃ vaḍḍhati, te sāriputtamoggallānādayo mahātherā
manobhāvanīyā nāma. Anusāsatūti punappunaṃ sāsatu. Purimaṃ hi vacanaṃ ovādo nāma,
aparāparaṃ anusāsanī nāma. Otiṇṇe vā vatthusmiṃ vacanaṃ ovādo nāma, anotiṇṇe
tantivasena vā paveṇivaseneva vā vuttaṃ anusāsanī nāma. Apica ovādoti vā
anusāsanīti vā atthato ekameva, byañjanamattameva nānaṃ.
    Āturo hāyanti āturo hi ayaṃ, suvaṇṇavaṇṇo piyaṅgusāmopi samāno
niccapaggharaṇaṭṭhena āturoyeva. Aṇḍabhūtoti aṇḍaṃ viya bhūto dubbalo.
Yathā kukkuṭaṇḍaṃ vā mayūraṇḍaṃ vā geṇḍukaṃ viya gahetvā khipantena vā
paharantena vā na sakkā kīḷituṃ, tāvadeva bhijjati, evamayampi kāyo kaṇṭakepi
khāṇukepi pakkhalitassa bhijjati, 2- aṇḍaṃ viya bhūtoti aṇḍabhūto. Pariyonaddhoti
sukhumena chavimattena pariyonaddho. Aṇḍaṃ hi sāratacena pariyonaddhaṃ, tenettha 3-
ḍaṃsamakasādayo nilīyitvāpi chaviṃ chinditvā yūsaṃ paggharāpetuṃ na sakkonti.
Imasmiṃ pana chaviṃ chinditvā yaṃ icchanti, taṃ karonti. Evaṃ sukhumāya chaviyā
pariyonaddho. Kimaññatra bālyāti bālabhāvato aññaṃ kiṃ atthi, bāloyeva
ayanti attho. Tasmāti yasmā ayaṃ kāyo evarūpo, tasmā.
    Tenupasaṅkamīti rañño cakkavattissa upaṭṭhānaṃ gantvā anantaraṃ pariṇāyakaratanassa
upaṭṭhānaṃ gacchanto rājapuriso viya saddhammacakkavattissa bhagavato
@Footnote: 1 sī diṭṭhesu diṭṭhesu, Ma. diṭṭhesu kusalesu   2 cha.Ma. bhijjatīti
@3 Ma. tena thaddhaṃ, cha. tena
Upaṭṭhānaṃ gantvā anantaraṃ dhammasenāpatissa apacitiṃ kattukāmo yenāyasmā
sāriputto, tenupasaṅkami. Vippasannānīti suṭṭhu pasannāni. Indriyānīti
manacchaṭṭhāni indriyāni. Parisuddhoti niddoso. Pariyodātoti tasseva vevacanaṃ.
Nirupaklesatāyeva hi esa pariyodātoti vutto, na setabhāvena. Etassa ca
pariyodātataṃ disvāva indriyānaṃ vippasannataṃ aññāsi. Nayaggāhapaññā kiresā
therassa.
    Kathaṃ hi no siyāti kena kāraṇena na laddhā bhavissati, laddhāyevāti
attho. Iminā kiṃ dīpeti? satthu vissāsikabhāvaṃ. Ayaṃ kira satthu diṭṭhakālato
paṭṭhāya pitipemaṃ, upāsikā cassa mātipemaṃ paṭilabhati. Ubhopi "mama putto"ti
satthāraṃ vadanti. Bhavantaragato hi nesaṃ sineho. Sā kira upāsikā pañca
jātisatāni tathāgatassa mātāva, so ca gahapati pitāva ahosi. Puna pañca
jātisatāni upāsikā  mahāmātā, upāsako mahāpitā, tathā cūḷamātā cūḷapitāti.
Evaṃ satthā diyaḍḍhaattabhāvasahassaṃ tesaṃyeva hatthe vaḍḍhito. Teneva te
yaṃ neva puttassa, na pitu santike kathetuṃ sakkā, taṃ satthu santike
nisinnā kathenti. Imināyeva ca kāraṇena bhagavā "etadaggaṃ bhikkhave mama
sāvakānaṃ upāsakānaṃ vissāsikānaṃ yadidaṃ nakulapitā gahapati, 1- etadaggaṃ bhikkhave
mama sāvikānaṃ upāsikānaṃ vissāsikānaṃ 1- yadidaṃ nakulamātā gahapatānī"ti 2- te
etadagge ṭhapesi. Iti so imaṃ vissāsikabhāvaṃ pakāsento kathaṃ hi no siyāti
āha. Amatena abhisittoti nayidha 3- aññaṃ kiñci jhānaṃ vā vipassanā vā
maggo vā phalaṃ vā "amatābhiseko"ti daṭṭhabbaṃ, 4- madhuradhammadesanāyeva pana
"amatābhiseko"ti veditabbā. 5- Dūratopīti tiroraṭṭhāpi tirojanapadāpi.
@Footnote: 1-1 cha.Ma.,i etadaggaṃ bhikkhave mama .pe. vissāsikānanti pāṭhā na dissanti
@2 aṅ. ekaka. 20/257,266/27      3 cha.Ma. nassidha
@4 cha.Ma. daṭṭhabbo                  5 cha.Ma. veditabbo
    Assutavā puthujjanoti idaṃ vuttatthameva. Ariyānaṃ adassāvītiādīsu
ariyāti ārakattā kilesehi, anaye na iriyanato, aye iriyanato, sadevakena
ca lokena araṇīyato buddhā ca paccekabuddhā ca buddhasāvakā ca vuccanti.
Buddhā eva vā idha ariyā. Yathāha:- "sadevake bhikkhave loke .pe. Tathāgato
ariyoti vuccatī"ti. 1- Sappurisānanti ettha pana paccekabuddhā tathāgatasāvakā
ca sappurisāti veditabbā. Te hi lokuttaraguṇayogena sobhanā purisāti
sappurisā. Sabbeva vā ete dvedhāpi vuttā. Buddhāpi hi ariyā ca sappurisā
ca, paccekabuddhā buddhasāvakā ca. 2- Yathāha:-
                   "yo ve kataññū katavedi dhīro
                    kalyāṇamitto daḷhabhitti ca hoti
                    dukkhitassa sakkaccaṃ 3- karoti kiccaṃ
                    tathāvidhaṃ sappurisaṃ vadantī"ti. 4-
    "kalyāṇamitto daḷhabhatti ca hotī"ti ettāvatā hi buddhasāvako vutto,
kataññutādīhi paccekabuddhabuddhāti. Idāni yo tesaṃ ariyānaṃ adassanasīlo, na ca
dassane sādhukārī, so "ariyānaṃ adassāvī"ti veditabbo. So ca cakkhunā
adassāvī, ñāṇena adassāvīti duvidho. Tesu ñāṇena adassāvī idha adhippeto.
Maṃsacakkhunā hi dibbacakkhunā vā ariyā diṭṭhāpi adiṭṭhāva honti tesaṃ cakkhūnaṃ
vaṇṇamattaggahaṇato na ariyabhāvagocarato soṇasiṅgālādayopi cakkhunā ariye
passanti, na ca te 5- ariyānaṃ dassāvino.
@Footnote: 1 saṃ. mahā. 19/1098/380        2 cha.Ma. buddhasāvakāpi
@3 cha.Ma.,i. sakkacca   4 khu.jā. 27/2466/541 (syā)  5 cha.Ma. na cete
    Tatridaṃ vatthu:- cittalapabbatavāsino kira khīṇāsavattherassa upaṭṭhāko
vuḍḍhapabbajito ekadivasaṃ therena saddhiṃ piṇḍāya caritvā therassa pattacīvaraṃ
gahetvā piṭṭhito āgacchanto theraṃ pucchi "ariyā nāma bhante kīdisā"ti.
Thero āha "idhekacco mahallako ariyānaṃ pattacīvaraṃ gahetvā vattapaṭivattaṃ 1-
katvā sahacarantopi neva ariye jānāti, evaṃ dujjānāvuso ariyā"ti. Evaṃ
vuttepi so neva aññāsi. Tasmā na cakkhunā dassanaṃ, ñāṇena dassanameva
dassanaṃ. Yathāha:- "kiṃ te vakkali iminā pūtikāyena diṭṭhena, yo kho vakkali
dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passatī"ti. 2- Tasmā
cakkhunā passantopi ñāṇena ariyehi diṭṭhaṃ aniccādilakkhaṇaṃ apassanto,
ariyādhigatañca dhammaṃ anadhigacchanto ariyakaradhammānaṃ ariyabhāvassa ca adiṭṭhattā
"ariyānaṃ adassāvī"ti veditabbo.
    Ariyadhammassa akovidoti satipaṭṭhānādibhede ariyadhamme akusalo. Ariyadhamme
avinītoti ettha pana:-
           duvidho vinayo nāma        ekamekettha pañcadhā
           abhāvato tassa ayaṃ        avinītoti vuccati.
    Ayaṃ hi saṃvaravinayo pahānavinayoti duvidho vinayo. Ettha ca duvidhepi
vinaye ekameko vinayo pañcadhā bhijjati. Saṃvaravinayopi hi sīlasaṃvaro satisaṃvaro
ñāṇasaṃvaro khantisaṃvaro vīriyasaṃvaroti pañcavidho. Pahānavinayopi tadaṅgappahānaṃ
vikkhambhanappahānaṃ samucchedappahānaṃ paṭippassaddhippahānaṃ nissaraṇappahānanti
pañcavidho.
@Footnote: 1 Ma. vattapaṭipattiṃ           2 saṃ.kha. 17/87/96
    Tattha "iminā pātimokkhasaṃvarena upeto hoti samupeto"ti 1- ayaṃ sīlasaṃvaro.
"rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjatī"ti 2- ayaṃ satisaṃvaro.
           "yāni sotāni lokasmiṃ    sati tesaṃ nivāraṇaṃ
            sotānaṃ saṃvaraṃ brūmi      paññāyete pithiyyare"ti 3-
ayaṃ ñāṇasaṃvaro. "khamo hoti sītassa uṇhassā"ti 4- ayaṃ khantisaṃvaro. "uppannaṃ
kāmavitakkaṃ nādhivāsetī"ti 5- ayaṃ vīriyasaṃvaro. Sabbopicāyaṃ saṃvaro yathāsakaṃ
saṃvaritabbānaṃ vinetabbānañca kāyaduccaritādīnaṃ saṃvaraṇato "saṃvaro "vinayanato
"vinayo"ti vuccati. Evaṃ tāva saṃvaravinayo pañcadhā bhijjatīti veditabbo.
    Tathā yaṃ nāmarūpaparicchedādīsu vipassanāñāṇesu paṭipakkhabhāvato dīpālokeneva
tamassa, tena tena vipassanāñāṇena tassa tassa anatthassa 6- pahānaṃ. Seyyathīdaṃ?
nāmarūpavavatthānena sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ,
tasseva aparabhāgena kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena "ahaṃ
mamā"ti gāhassa, maggāmaggavavatthānena amagge maggasaññāya, ubhayadassanena
ucchedadiṭṭhiyā, vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhaye abhayasaññāya,
ādīnavadassanena assādasaññāya, nibbidānupassanāya 7- abhiratisaññāya,
muccitukamyatāñāṇena amuccitukāmatāya. Upekkhāñāṇena anupekkhāya, anulomena
dhammaṭṭhitiyaṃ nibbāne ca paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa
pahānaṃ, etaṃ tadaṅgappahānaṃ nāma.
@Footnote: 1 abhi.vi. 35/511/296, aṅ.tika. 20/16/108
@2 dī.Sī. 9/213/70, Ma.mū. 12/295/258, saṃ.saḷā. 18/317/220 (syā)
@3 cha.Ma. pidhīyare, khu.su. 25/1042/532, khu.cūḷa. 30/75/16 (syā)
@4 Ma.mū. 12/24/13, aṅ.catukka. 21/114/134, aṅ.chakka. 22/329/437 (syā)
@5 Ma.mū. 12/26/15, aṅ.catukka. 21/118/133, aṅ.dasaka. 24/60/88
@6 Sī. aṅgassa         7 Ma.,ka. nibbidānupassanena
    Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva
udakapiṭṭhe sevālassa, tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ
nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggatova attano santāne
"diṭṭhigatānaṃ pahānāyā"tiādinā 1- nayena vuttassa samudayapakkhikassa kilesagaṇassa
accantaappavattibhāvena 2- pahānaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana phalakkhaṇe
paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma.
    Yaṃ sabbasaṅkhatanissaṭattā pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ
nāma. Sabbampi cetaṃ pahānaṃ yasmā cāgaṭṭhena pahānaṃ, vinayanaṭṭhena vinayo,
tasmā "pahānavinayo"ti vuccati. Taṃtaṃpahānavato 3- vā tassa tassa vinayassa
sambhavatopetaṃ "pahānavinayo"ti vuccati. Evaṃ pahānavinayopi pañcadhā bhijjatīti
veditabbo.
    Evamayaṃ saṅkhepato duvidho, bhedato ca dasavidho vinayo bhinnasaṃvarattā
pahātabbassa ca appahīnattā yasmā etassa assutavato puthujjanassa natthi,
tasmā abhāvato tassa ayaṃ "avinīto"ti vuccatīti. Esa nayo sappurisānaṃ
adassāvī sappurisadhammassa akovido sappurisadhamme avinītoti etthāpi.
Ninnānākaraṇaṃ hi etaṃ atthato. Yathāha:-
               "yeva te ariyā, teva te sappurisā. Yeva te sappurisā,
           teva te ariyā. Yo eva so ariyānaṃ dhammo, so eva so
           sappurisānaṃ dhammo. Yo eva so sappurisānaṃ dhammo, so eva
           so ariyānaṃ dhammo. Yeva te ariyavinayā, teva te sappurisavinayā.
@Footnote: 1 abhi. saṅ. 34/277/84, abhi. vi. 35/628/322
@2 Sī. accantaṃ appavattabhāvena        3 Sī. taṃtaṃpahānaṃ gato
           Yeva te sappurisavinayā, teva te ariyavinayā. Ariyeti vā
           sappuriseti vā, ariyadhammeti vā sappurisadhammeti vā, ariyavinayeti
           vā sappurisaviyanayeti vā esese eke ekaṭṭhe same samabhāge
           tajjāte taññevā"ti.
    Rūpaṃ attato samanupassatīti idhekacco rūpaṃ attato samanupassati, "yaṃ
rūpaṃ, so ahaṃ, yo ahaṃ, taṃ rūpan"ti rūpañca attañca advayaṃ samanupassati.
Seyyathāpi nāma telappadīpassa jhāyato yā acci, so vaṇṇo. Yo vaṇṇo,
sā accīti acciñca vaṇṇañca advayaṃ samanupassati, evameva idhekacco rūpaṃ
attato samanupassati .pe. Advayaṃ samanupassatīti evaṃ rūpaṃ "attā"ti
diṭṭhipassanāya passati. Rūpavantaṃ vā  attānanti arūpaṃ "attā"ti gahetvā
chāyāvantaṃ rukkhaṃ viya taṃ rūpavantaṃ samanupassati. Attani vā rūpanti arūpameva
"attā"ti gahetvā pupphasmiṃ gandhaṃ viya attani rūpaṃ samanupassati. Rūpasmiṃ vā
attānanti arūpameva "attā"ti gahetvā karaṇḍake 1- maṇiṃ viya taṃ attānaṃ rūpasmiṃ
samanupassati. Pariyuṭṭhaṭṭhāyīti pariyuṭṭhaṭṭhānākārena 2- abhibhavanākārena ṭhito,
"ahaṃ rūpaṃ, mama rūpan"ti evaṃ taṇhādiṭṭhīhi gilitvā pariniṭṭhapetvā gaṇhanako
nāma hotīti attho. Tassa taṃ rūpanti tassa taṃ evaṃ gahitaṃ rūpaṃ. Vedanādīsupi
eseva nayo.
    Tattha "rūpaṃ attato samanupassatī"ti suddharūpameva attāti kathitaṃ. "rūpavantaṃ
vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ, vedanaṃ attato .pe.
Saññaṃ, saṅkhāre, viññāṇaṃ attato samanupassatī"ti imesu sattasu ṭhānesu
arūpaṃ attāti kathitaṃ. Vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya
@Footnote: 1 Ma., ka. karaṇḍāya      2 Sī. pariyuṭṭhaṭṭhena, ka. pariyuṭṭhānena
Vā attānan"ti evaṃ catūsu khandhesu tiṇṇaṃ tiṇṇaṃ vasena dvādasasu ṭhānesu
rūpārūpamissako attā kathito. Tattha "rūpaṃ attato samanupassati, vedanaṃ, saññaṃ,
saṅkhāre, viññāṇaṃ attato samanupassatī"ti imesu pañcasu ṭhānesu ucchedadiṭṭhi
kathitā, avasesesu sassatadiṭṭhīti evamettha paṇṇarasa bhavadiṭṭhiyo pañca vibhavadiṭṭhiyo
honti, tā sabbāpi maggāvaraṇā, na saggāvaraṇā, paṭhamamaggavajjhāti veditabbā.
    Evaṃ kho gahapati āturakāyo ceva hoti āturacitto cāti kāyo nāma
buddhānampi āturoyeva. Cittaṃ pana rāgadosamohānugataṃ āturaṃ nāma. Taṃ idha
dassitaṃ. No ca āturacittoti idha nikkilesatāya cittassa anāturabhāvo dassito.
Iti imasmiṃ sutte lokiyamahājano āturakāyo ceva āturacitto cāti dassito,
khīṇāsavā āturakāyā anāturacittā, satta sekkhā neva āturacittā, na
anāturacittāti veditabbā. Bhajamānā pana anāturacittataṃyeva 1- bhajantīti. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 273-281. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6017              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6017              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]