ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       11. Mahākappinasuttavaṇṇanā
    [245] Ekādasame mahākappinoti evaṃnāmako abhiññābalappatto
asītimahāsāvakānaṃ abbhantaro mahāthero. So kira gihikāle kukkuṭavatīnagare
tiyojanasatikaṃ rajjaṃ kāresi. 3- Pacchimabhavikattā pana tathārūpaṃ sāsanaṃ sotuṃ
ohitasotova 4- vicarati. Athekadivasaṃ amaccasahassaparivuto uyyānakīḷikaṃ agamāsi.
Tadā ca majjhimadesato jaṅghavāṇijā taṃ nagaraṃ gantvā bhaṇḍaṃ paṭisāmetvā
"rājānaṃ passissāmā"ti paṇṇākārahatthā rājakuladvāraṃ gantvā "rājā uyyānaṃ
gato"ti sutvā uyyānaṃ gantvā dvāre ṭhitā paṭihārassa arocayiṃsu. Atha rañño
nivedite rājā pakkosāpetvā niyyātitapaṇṇākāre vanditvā ṭhite "tātā
kuto āgatatthā"ti pucchi. Sāvatthito devāti. Kacci vo raṭṭhaṃ subhikkhaṃ
dhammikorājāti. Āma devāti. Atthi pana tumhākaṃ dese kiñci sāsananti. Atthi deva,
na pana sakkā ucchiṭṭhamukhehi kathetunti. Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi.
Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggaṇhitvā "deva amhākaṃ dese
buddharatanaṃ nāma uppannan"ti āhaṃsu. Rañño "buddho"ti vacane sutamatte
@Footnote: 1 cha.Ma.,i. anāgatampi            2 cha.Ma. dhammesu
@3 cha.Ma.,i akāsi               4 cha.Ma.,i. ohitasoto

--------------------------------------------------------------------------------------------- page268.

Sakalasarīraṃ pharamānā pīti uppajji. Tato "buddhoti tātā vadathā"ti āha. Buddhoti deva vadāmāti. Evaṃ tikkhattuṃ vadāpetvā "buddhoti padaṃ aparimāṇaṃ, nāssa sakkā parimāṇaṃ kātun"ti tasmiṃyeva pasanno satasahassaṃ datvā puna "aññaṃ kiṃ sāsanan"ti pucchi. Deva dhammaratanaṃ nāma uppannanti. Tampi sutvā tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā puna "aññaṃ kiṃ sāsanan"ti pucchi, saṃgharatanaṃ deva uppannanti. Tampi sutvā tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā dinnabhāvaṃ paṇṇe likhitvā "tātā deviyā santikaṃ gacchathā"ti pesesi. Tesu gatesu amacce pucchi "tātā buddho loke uppanno. Tumhe kiṃ karissathā"ti. Deva tumhe kiṃ kattukāmāti ahaṃ. Pabbajissāmīti. Mayampi pabbajisāmāti. Te sabbepi gharaṃ vā kuṭumbaṃ vā anapaloketvā ye asse āruyha gatā, teheva nikkhamiṃsu. Vāṇijā 1- anojādeviyā santikaṃ gantvā paṇṇaṃ dassesuṃ. Sā vācetvā "raññā tumhākaṃ bahū kahāpaṇā dinnā, kiṃ tumhehi kataṃ tātā"ti pucchi. Piyasāsanaṃ devi ānītanti. Amhepi sakkā tātā suṇāpetunti. Sakkā devi, ucchiṭṭhamukhehi pana vattuṃ na sakkāti. Sā suvaṇṇabhiṅgārena udakaṃ dāpesi. Te mukhaṃ vikkhāletvā rañño ārocitanayeneva ārocesuṃ. Sāpi sutvā uppannapāmojjā teneva nayena ekekasmiṃ pade tikkhattuṃ paṭiññaṃ gahetvā paṭiññāgaṇanāya tīṇi tīṇi katvā 2- nava satasahassāni adāsi. Vāṇijā sabbānipi dvādasa satasahassāni labhiṃsu. Atha ne "rājā kahaṃ tātā"ti pucchi. Pabbajissāmīti nikkhanto devīti. "tenahi tātā tumhe gacchathā"ti te uyyojetvā raññā saddhiṃ gatānaṃ amaccānaṃ mātugāme pakkosāpetvā "tumhe attano sāmikānaṃ gataṭṭhānaṃ jānātha ammā"ti pucchi. Jānāma ayye, raññā @Footnote: 1 i. vānijā, evamuparipi 2 i. tīṇi tīṇi ca katvā

--------------------------------------------------------------------------------------------- page269.

Saddhiṃ ayyānakīḷīkaṃ gatāti. Āma gatā, tattha pana gantvā "buddho uppanno, dhammo uppanno, saṃgho uppanno"ti sutvā "dasabalassa santike pabbajissāmā"ti gatā, tumhe kiṃ karissathāti. Tumhe pana ayye kiṃ kattukāmāti. Ahaṃ pabbajissāmi, na tehi vantavamanaṃ jivhagge ṭhapayissāmīti. 1- "yadi evaṃ mayaṃ pabbajissāmā"ti. Sabbā rathe yojāpetvā nikkhamiṃsu. Rājāpi amaccasahassena saddhiṃ gaṅgāya tīraṃ pāpuṇi. Tasmiṃ ca samaye gaṅgā pūrā hoti. Atha naṃ disvā "ayaṃ gaṅgā pūrā caṇḍamacchākiṇṇā, amhehi saddhiṃ āgatā dāsā vā manussā vā natthi, ye no nāvaṃ vā uḷumpaṃ vā katvā dadeyyuṃ, etassa pana satthu guṇā nāma heṭṭhā avīcito upari yāva bhavaggā patthatā, sace esa satthā sammāsambuddho, imesaṃ assānaṃ khurapiṭṭhāni mā tementū"ti udakapiṭṭhena asse pakkhandāpesuṃ. Ekaassassāpi khurapiṭṭhimattaṃ na temi, rājamaggena gacchantā viya paratīraṃ patvā purato aññaṃ mahānadiṃ pāpuṇiṃsu. Tattha aññā saccakiriyā natthi, tāya eva saccakiriyāya tampi aḍḍhayojanavitthāraṃ nadiṃ atikkamiṃsu. Atha tatiyaṃ candabhāgaṃ nāma mahānadiṃ patvā tampi tāya eva saccakiriyāya atikkamiṃsu. Satthāpi taṃdivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ olokento "ajja mahākappino tiyojanatikaṃ rajjaṃ pahāya amaccasahassaparivāro mama santike pabbajituṃ āgacchatī"ti disvā "yā tesaṃ paccuggamanaṃ kātuṃ yuttan"ti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivāro sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā ākāse uppatitvā candabhāgāya nadiyā tīre tesaṃ uttaraṇatitthassa abhimukhe ṭhāne @Footnote: 1 cha.Ma.,i. ṭhapeyyanti

--------------------------------------------------------------------------------------------- page270.

Mahānigrodharukkho atthi, tattha pallaṅkena nisīditvā parimukhaṃ satiṃ upaṭṭhapetvā chabbaṇṇabuddharaṃsiyo vissajjesi. Te tena titthena uttarantā 1- ca chabbaṇṇabuddharaṃsiyo ito cito ca vidhāvantiyo olokentā dasabalassa puṇṇacandassa sirikaṃ 2- mukhaṃ disvā "yaṃ satthāraṃ uddissa mayaṃ pabbajitā, addhā so eso"ti dassaneneva niṭṭhaṃ gantvā diṭṭhānato paṭṭhāya onatā vandamānā āgamma satthāraṃ vandiṃsu. Rājā gopphakesu gahetvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ amaccasahassena. Satthā tesaṃ dhammaṃ kathesi. Desanāpariyosāne sabbe arahatte patiṭṭhāya satthāraṃ pabbajjaṃ yāciṃsu. Satthā "pubbe ime cīvaradānassa dinnattā attano cīvarāni gahetvāva āgatā"ti suvaṇṇavaṇṇaṃ hatthaṃ pasāretvā "etha bhikkhavo svākkhāto dhammo, caratha brahmacariyaṃ sammādukkhassa antakiriyāyā"ti āha. Sā ca 3- tesaṃ āyasmantānaṃ pabbajjā ca upasampadā ca ahosi, vassasaṭṭhikattherā 4- viya satthāraṃ parivārayiṃsu. Anojāpi devī rathasahassaparivārā gaṅgātīraṃ patvā rañño atthāya āgataṃ nāvaṃ vā uḷumpaṃ vā adisvā attano byattatāya cintesi "rājā saccakiriyaṃ katvā gato bhavissati so pana satthā na kevalaṃ tesaṃyeva atthāya nibbatto, sace so satthā sammāsambuddho, amhākaṃ rathā mā udake nimmujjiṃsū"ti udakapiṭṭhe rathe pakkhandāpesi. Rathānaṃ nemivaṭṭimattampi na temi. Dutiyatatiyanadīpi teneva saccākārena uttari uttaramānāyeva nigrodharukkhamūle satthāraṃ addasa. Satthā "imāsaṃ attano sāmike passantīnaṃ chandarāgo uppajjitvā maggaphalānaṃ antarāyaṃ kareyya, so evaṃ kātuṃ na sakkhissatī"ti @Footnote: 1 i. uttarantāva 2 Sī. puṇṇacandasarikkhakaṃ, i. puṇṇacandasarikkhaṃ @3 cha.Ma. sāva 4 Sī.,i. vassasatikattherā

--------------------------------------------------------------------------------------------- page271.

Yathā aññamaññaṃ 1- na passanti, tathā akāsi. Tā sabbāpi titthato uttaritvā dasabalaṃ vanditvā nisīdiṃsu. Satthā tāsaṃ dhammaṃ kathesi. Desanāpariyosāne sabbāpi sotāpattiphale patiṭṭhāya aññamaññaṃ 1- passiṃsu. Satthā "uppalavaṇṇā āgacchatū"ti cintesi. Therī āgantvā sabbā pabbājetvā ādāya bhikkhunīnaṃ upassayaṃ gatā. Bhikkhusahassaṃ gahetvā ākāsena jetavanaṃ agamāsi. Imaṃ sandhāyetaṃ vuttaṃ "mahākappinoti evaṃnāmako abhiññābalappatto asītimahāsāvakānaṃ abbhantaro mahāthero"ti. Janetasminti janite, pajāyāti attho. Ye gottapaṭisārinoti ye "mayaṃ vāseṭṭhā gotamā"ti 2- gottaṃ paṭisaranti paṭijānanti, tesaṃ khattiyo seṭṭhoti attho. Vijjācaraṇasampannoti aṭṭhahi vijjāhi ceva paṇṇarasadhammabhedena caraṇena ca samannāgato. Tapatīti virocati. Jhāyī tapati brāhmaṇoti khīṇāsavabrāhmaṇo duvidhena jhānena jhāyamāno tapati virocati. Tasmiṃ pana khaṇe kāḷudāyitthero duvidhena jhānena jhāyamāno avidūre nisinno hoti. Buddho tapatīti sabbaññubudadho virocati. Sabbamaṅgagāthā kiresā. Bhātikarājā kira ekapūjaṃ kāretvā ācariyakaṃ 3- āha "tīhi ratanehi amuttaṃ ekaṃ jayamaṅgalaṃ vadathā"ti. So tepiṭakaṃ buddhavacanaṃ idaṃ maṅgalagāthaṃ 4- vadanto "divā tapati ādicco"ti vatvā aṭṭhaṅgaṃ gamentassa sūriyassa añjaliṃ paggaṇhi. "rattimābhāti candimā"ti uṭṭhahantassa candassa añjaliṃ paggaṇhi. "sannaddho khattiyo tapatī"ti rañño añjaliṃ paggaṇhi. "jhāyī tapati brāhmaṇo"ti bhikkhusaṃghassa añjaliṃ paggaṇhi. "jhāyī tapati brāhmaṇo"ti bhikkhusaṃghassa añjaliṃ paggaṇhi. "buddho tapati tejasā"ti vatvā pana mahācetiyassa añjaliṃ paggaṇhi. Atha naṃ rājā "mā hatthaṃ otārehī"ti ukkhittasmiṃyeva hatthe sahassaṃ ṭhapesi. Ekādasamaṃ. @Footnote: 1 cha.Ma. aññamaññe 2 i. mayaṃ vasiṭṭho gotamo @3 Sī. bhāṇakaṃ, i. bhātikaṃ 4 cha.Ma. imaṃ gāthaṃ


             The Pali Atthakatha in Roman Book 12 page 267-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5898&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5898&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=722              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7475              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6649              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]