ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                       11. Mahākappinasuttavaṇṇanā
    [245] Ekādasame mahākappinoti evaṃnāmako abhiññābalappatto
asītimahāsāvakānaṃ abbhantaro mahāthero. So kira gihikāle kukkuṭavatīnagare
tiyojanasatikaṃ rajjaṃ kāresi. 3- Pacchimabhavikattā pana tathārūpaṃ sāsanaṃ sotuṃ
ohitasotova 4- vicarati. Athekadivasaṃ amaccasahassaparivuto uyyānakīḷikaṃ agamāsi.
Tadā ca majjhimadesato jaṅghavāṇijā taṃ nagaraṃ gantvā bhaṇḍaṃ paṭisāmetvā
"rājānaṃ passissāmā"ti paṇṇākārahatthā rājakuladvāraṃ gantvā "rājā uyyānaṃ
gato"ti sutvā uyyānaṃ gantvā dvāre ṭhitā paṭihārassa arocayiṃsu. Atha rañño
nivedite rājā pakkosāpetvā niyyātitapaṇṇākāre vanditvā ṭhite "tātā
kuto āgatatthā"ti pucchi. Sāvatthito devāti. Kacci vo raṭṭhaṃ subhikkhaṃ
dhammikorājāti. Āma devāti. Atthi pana tumhākaṃ dese kiñci sāsananti. Atthi deva,
na pana sakkā ucchiṭṭhamukhehi kathetunti. Rājā suvaṇṇabhiṅgārena udakaṃ dāpesi.
Te mukhaṃ vikkhāletvā dasabalābhimukhā añjaliṃ paggaṇhitvā "deva amhākaṃ dese
buddharatanaṃ nāma uppannan"ti āhaṃsu. Rañño "buddho"ti vacane sutamatte
@Footnote: 1 cha.Ma.,i. anāgatampi            2 cha.Ma. dhammesu
@3 cha.Ma.,i akāsi               4 cha.Ma.,i. ohitasoto
Sakalasarīraṃ pharamānā pīti uppajji. Tato "buddhoti tātā vadathā"ti āha.
Buddhoti deva vadāmāti. Evaṃ tikkhattuṃ vadāpetvā "buddhoti padaṃ aparimāṇaṃ,
nāssa sakkā parimāṇaṃ kātun"ti tasmiṃyeva pasanno satasahassaṃ datvā puna
"aññaṃ kiṃ sāsanan"ti pucchi. Deva dhammaratanaṃ nāma uppannanti. Tampi sutvā
tatheva tikkhattuṃ paṭiññaṃ gahetvā aparampi satasahassaṃ datvā puna "aññaṃ
kiṃ sāsanan"ti pucchi, saṃgharatanaṃ deva uppannanti. Tampi sutvā tatheva tikkhattuṃ
paṭiññaṃ gahetvā aparampi satasahassaṃ datvā dinnabhāvaṃ paṇṇe likhitvā "tātā
deviyā santikaṃ gacchathā"ti pesesi. Tesu gatesu amacce pucchi "tātā buddho
loke uppanno. Tumhe kiṃ karissathā"ti. Deva tumhe kiṃ kattukāmāti ahaṃ.
Pabbajissāmīti. Mayampi pabbajisāmāti. Te sabbepi gharaṃ vā kuṭumbaṃ vā
anapaloketvā ye asse āruyha gatā, teheva nikkhamiṃsu.
    Vāṇijā 1- anojādeviyā santikaṃ gantvā paṇṇaṃ dassesuṃ. Sā
vācetvā "raññā tumhākaṃ bahū    kahāpaṇā dinnā, kiṃ tumhehi kataṃ tātā"ti
pucchi. Piyasāsanaṃ devi ānītanti. Amhepi sakkā tātā suṇāpetunti.
Sakkā devi, ucchiṭṭhamukhehi pana vattuṃ na sakkāti. Sā suvaṇṇabhiṅgārena
udakaṃ dāpesi. Te mukhaṃ vikkhāletvā rañño ārocitanayeneva ārocesuṃ. Sāpi
sutvā uppannapāmojjā teneva nayena ekekasmiṃ pade tikkhattuṃ paṭiññaṃ
gahetvā paṭiññāgaṇanāya tīṇi tīṇi katvā 2- nava satasahassāni adāsi. Vāṇijā
sabbānipi dvādasa satasahassāni labhiṃsu. Atha ne "rājā kahaṃ tātā"ti pucchi.
Pabbajissāmīti nikkhanto devīti. "tenahi tātā tumhe gacchathā"ti te
uyyojetvā raññā saddhiṃ gatānaṃ amaccānaṃ mātugāme pakkosāpetvā "tumhe
attano sāmikānaṃ gataṭṭhānaṃ jānātha ammā"ti pucchi. Jānāma ayye, raññā
@Footnote: 1 i. vānijā, evamuparipi   2 i. tīṇi tīṇi ca katvā
Saddhiṃ ayyānakīḷīkaṃ gatāti. Āma gatā, tattha pana gantvā "buddho
uppanno, dhammo uppanno, saṃgho uppanno"ti sutvā "dasabalassa santike
pabbajissāmā"ti gatā, tumhe kiṃ karissathāti. Tumhe pana ayye kiṃ kattukāmāti.
Ahaṃ pabbajissāmi, na tehi vantavamanaṃ jivhagge ṭhapayissāmīti. 1- "yadi evaṃ
mayaṃ pabbajissāmā"ti. Sabbā rathe yojāpetvā nikkhamiṃsu.
    Rājāpi amaccasahassena saddhiṃ gaṅgāya tīraṃ pāpuṇi. Tasmiṃ ca samaye
gaṅgā pūrā hoti. Atha naṃ disvā "ayaṃ gaṅgā pūrā caṇḍamacchākiṇṇā,
amhehi saddhiṃ āgatā dāsā vā manussā vā natthi, ye no nāvaṃ vā
uḷumpaṃ vā katvā dadeyyuṃ, etassa pana satthu guṇā nāma heṭṭhā avīcito
upari yāva bhavaggā patthatā, sace esa satthā sammāsambuddho, imesaṃ assānaṃ
khurapiṭṭhāni mā tementū"ti udakapiṭṭhena asse pakkhandāpesuṃ. Ekaassassāpi
khurapiṭṭhimattaṃ na temi, rājamaggena gacchantā viya paratīraṃ patvā purato aññaṃ
mahānadiṃ pāpuṇiṃsu. Tattha aññā saccakiriyā natthi, tāya eva saccakiriyāya tampi
aḍḍhayojanavitthāraṃ nadiṃ atikkamiṃsu. Atha tatiyaṃ candabhāgaṃ nāma mahānadiṃ patvā
tampi tāya eva saccakiriyāya atikkamiṃsu.
    Satthāpi taṃdivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ
olokento "ajja mahākappino tiyojanatikaṃ rajjaṃ pahāya amaccasahassaparivāro
mama santike pabbajituṃ āgacchatī"ti disvā "yā tesaṃ paccuggamanaṃ kātuṃ
yuttan"ti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivāro sāvatthiyaṃ piṇḍāya
caritvā pacchābhattaṃ piṇḍapātapaṭikkanto sayameva pattacīvaraṃ gahetvā ākāse
uppatitvā candabhāgāya nadiyā tīre tesaṃ uttaraṇatitthassa abhimukhe ṭhāne
@Footnote: 1 cha.Ma.,i. ṭhapeyyanti
Mahānigrodharukkho atthi, tattha pallaṅkena nisīditvā parimukhaṃ satiṃ upaṭṭhapetvā
chabbaṇṇabuddharaṃsiyo vissajjesi. Te tena titthena uttarantā 1- ca
chabbaṇṇabuddharaṃsiyo ito cito ca vidhāvantiyo olokentā dasabalassa puṇṇacandassa
sirikaṃ 2- mukhaṃ disvā "yaṃ satthāraṃ uddissa mayaṃ pabbajitā, addhā so eso"ti
dassaneneva niṭṭhaṃ gantvā diṭṭhānato paṭṭhāya onatā vandamānā āgamma satthāraṃ
vandiṃsu. Rājā gopphakesu gahetvā satthāraṃ vanditvā ekamantaṃ nisīdi saddhiṃ
amaccasahassena. Satthā tesaṃ dhammaṃ kathesi. Desanāpariyosāne sabbe arahatte patiṭṭhāya
satthāraṃ pabbajjaṃ yāciṃsu. Satthā "pubbe ime cīvaradānassa dinnattā attano
cīvarāni gahetvāva āgatā"ti suvaṇṇavaṇṇaṃ hatthaṃ pasāretvā "etha bhikkhavo
svākkhāto dhammo, caratha brahmacariyaṃ sammādukkhassa antakiriyāyā"ti āha. Sā ca 3-
tesaṃ āyasmantānaṃ pabbajjā ca upasampadā ca ahosi, vassasaṭṭhikattherā 4- viya
satthāraṃ parivārayiṃsu.
    Anojāpi devī rathasahassaparivārā gaṅgātīraṃ patvā rañño atthāya
āgataṃ nāvaṃ vā uḷumpaṃ vā adisvā attano byattatāya cintesi "rājā
saccakiriyaṃ katvā gato bhavissati so pana satthā na kevalaṃ tesaṃyeva
atthāya nibbatto, sace so satthā sammāsambuddho, amhākaṃ rathā mā udake
nimmujjiṃsū"ti udakapiṭṭhe rathe pakkhandāpesi. Rathānaṃ nemivaṭṭimattampi na temi.
Dutiyatatiyanadīpi teneva saccākārena uttari uttaramānāyeva nigrodharukkhamūle
satthāraṃ addasa. Satthā "imāsaṃ attano sāmike passantīnaṃ chandarāgo
uppajjitvā maggaphalānaṃ antarāyaṃ kareyya, so evaṃ kātuṃ na sakkhissatī"ti
@Footnote: 1 i. uttarantāva         2 Sī. puṇṇacandasarikkhakaṃ, i. puṇṇacandasarikkhaṃ
@3 cha.Ma. sāva            4 Sī.,i. vassasatikattherā
Yathā aññamaññaṃ 1- na passanti, tathā akāsi. Tā sabbāpi titthato uttaritvā
dasabalaṃ vanditvā nisīdiṃsu. Satthā tāsaṃ dhammaṃ kathesi. Desanāpariyosāne
sabbāpi sotāpattiphale patiṭṭhāya aññamaññaṃ 1- passiṃsu. Satthā "uppalavaṇṇā
āgacchatū"ti cintesi. Therī āgantvā sabbā pabbājetvā ādāya bhikkhunīnaṃ
upassayaṃ gatā. Bhikkhusahassaṃ gahetvā ākāsena jetavanaṃ agamāsi. Imaṃ sandhāyetaṃ
vuttaṃ "mahākappinoti evaṃnāmako abhiññābalappatto asītimahāsāvakānaṃ abbhantaro
mahāthero"ti.
    Janetasminti janite, pajāyāti attho. Ye gottapaṭisārinoti ye "mayaṃ
vāseṭṭhā gotamā"ti 2- gottaṃ paṭisaranti paṭijānanti, tesaṃ khattiyo seṭṭhoti
attho. Vijjācaraṇasampannoti aṭṭhahi vijjāhi ceva paṇṇarasadhammabhedena caraṇena
ca samannāgato. Tapatīti virocati. Jhāyī tapati brāhmaṇoti khīṇāsavabrāhmaṇo
duvidhena jhānena jhāyamāno tapati virocati. Tasmiṃ pana khaṇe kāḷudāyitthero
duvidhena jhānena jhāyamāno avidūre nisinno hoti. Buddho tapatīti
sabbaññubudadho virocati. Sabbamaṅgagāthā kiresā. Bhātikarājā kira ekapūjaṃ
kāretvā ācariyakaṃ 3- āha "tīhi ratanehi amuttaṃ ekaṃ jayamaṅgalaṃ vadathā"ti.
So tepiṭakaṃ buddhavacanaṃ idaṃ maṅgalagāthaṃ 4- vadanto "divā tapati ādicco"ti
vatvā aṭṭhaṅgaṃ gamentassa sūriyassa añjaliṃ paggaṇhi. "rattimābhāti candimā"ti
uṭṭhahantassa candassa añjaliṃ paggaṇhi. "sannaddho khattiyo tapatī"ti rañño
añjaliṃ paggaṇhi. "jhāyī tapati brāhmaṇo"ti bhikkhusaṃghassa añjaliṃ paggaṇhi.
"jhāyī tapati brāhmaṇo"ti bhikkhusaṃghassa añjaliṃ paggaṇhi. "buddho tapati
tejasā"ti vatvā pana mahācetiyassa añjaliṃ paggaṇhi. Atha naṃ rājā "mā
hatthaṃ otārehī"ti ukkhittasmiṃyeva hatthe sahassaṃ ṭhapesi. Ekādasamaṃ.
@Footnote: 1 cha.Ma. aññamaññe         2 i. mayaṃ vasiṭṭho gotamo
@3 Sī. bhāṇakaṃ, i. bhātikaṃ    4 cha.Ma. imaṃ gāthaṃ



             The Pali Atthakatha in Roman Book 12 page 267-271. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5898              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5898              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=722              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7475              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6649              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6649              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]