ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                      6. Lakuṇṭakabhaddiyasuttavaṇṇanā
    [240] Chaṭṭhe dubbaṇṇanti virūpasarīravaṇṇaṃ. Okoṭimakanti rassaṃ. Paribhūtarūpanti
pamāṇavasena paribhūtajātikaṃ. Taṃ kira chabbaggiyā bhikkhū "āvuso bhaddiya āvuso
bhaddiyā"ti tattha tattha parāmasitvā nānappārakaṃ kīḷanti ākaḍḍhanti parikaḍḍhanti.
Tena vuttaṃ "paribhūtarūpan"ti. Kasmā panesa evarūpo jāto? ayaṃ kira atīte
@Footnote: 1 Sī. jhānaparipanthike, Ma. jhānaparibandhike
Eko mahārājā ahosi, tassa mahallakā ca mahallakitthiyo ca paṭikūlā honti.
So sace mahallake passati, tesaṃ cūḷaṃ ṭhapāpetvā kacchaṃ bandhāpetvā yathāruciṃ kīḷāpeti.
Mahallakitthiyopi disvā tāsampi icchiticchitaṃ vippakāraṃ katvā yathāruciṃ
kīḷāpeti. Tesaṃ puttadhītādīnaṃ santike mahāsārajjaṃ uppajjati. Tassa pāpakiriyā
paṭhavito paṭṭhāya chadevaloke ekakolāhalaṃ ahosi. 1-
    Atha sakko cintesi "ayaṃ andhabālo mahājanaṃ viheṭheti, karissāmissa
niggahan"ti. So 2- mahallakagāmiyavaṇṇaṃ katvā yānake ekaṃ takkacāṭiṃ āropetvā
yānaṃ pesento 3- nagaraṃ pavisati. Rājāpi hatthiṃ āruyha nagarato nikkhanto
taṃ disvā "ayaṃ mahallako takkayānakena amhākaṃ abhimukho āgacchati, vāretha
vārethā"ti āha. Manussā ito cito ca pakkhandantāpi na passanti. Sakko
hi "rājāva maṃ passatu, mā aññe"ti evaṃ adhiṭṭhahi. Atha tesu manussesu "kahaṃ
deva kahaṃ devā"ti vadantesu eva rājā saha hatthinā vaccho viya dhenuyā yānassa
heṭṭhā pāvisi. Sakko takkacāṭiṃ bhindi.
    Rājāpi sīsato paṭṭhāya takkena kilinnasarīro ahosi. So sarīraṃ
ubbaṭṭāpetvā uyyānapokkharaṇiyaṃ nhāyitvā alaṅkatasarīro nagaraṃ pavisanto puna
taṃ addasa, disvā "ayaṃ so amhehi diṭṭhamahallako puna dissati, vāretha vāretha
nan"ti āha manussā "kahaṃ deva kahaṃ devā"ti ito cito ca vidhāviṃsu. So
paṭhamaṃ ca pattavippakārameva 4- puna pāpuṇi. Tasmiṃ khaṇe sakko goṇe ca yānañca
antaradhāpetvā ākāse ṭhatvā āha "andhabāla tvaṃ mayi `takkavāṇijako
eso'ti saññaṃ karosi, sakkohaṃ devarājā, `tavetaṃ pāpakiriyaṃ nivāressāmī'ti
@Footnote: 1 cha.Ma. akāsi      2 ka. niggaṇhananti
@3 Sī. pājento            4 cha.Ma.,i. so paṭhamavippakārameva
Āgato, mā puna evarūpaṃ akāsī"ti santajjetvā agamāsi. Iminā kammena so
dubbaṇṇo ahosi.
    Vipassīsammāsambuddhakāle panesa cittapattakokilo nāma hutvā kheme
migadāye vasanto ekadivasaṃ himavantaṃ gantvā madhuraṃ ambaphalaṃ tuṇḍena gahetvā
āgacchanto bhikkhusaṃghaparivāraṃ satthāraṃ disvā cintesi "ahaṃ aññesu divasesu
rittako tathāgataṃ passāmi ajja pana me imaṃ ambapakkaṃ atthi, dasabalassa taṃ
dassāmī"ti otaritvā ākāse carati. Satthā tassa cittaṃ ñatvā upaṭṭhākaṃ
olokesi. So pattaṃ nīharitvā dasabalaṃ vanditvā satthu hatthe ṭhapesi. Kokilo
dasabalassa patte ambapakkaṃ patiṭṭhāpesi. Satthā tattheva nisīditvā taṃ paribhuñji.
Kokilo pasannacitto punappunaṃ dasabalassa guṇe āvajjetvā dasabalaṃ vanditvā
attano kulāvakaṃ gantvā sattāhaṃ pītisukheneva vītināmesi. Imināssa 1- kammena
saro madhuro ahosi.
    Kassapasammāsambuddhakāle pana cetiye āraddhe "kiṃ pamāṇaṃ karoma, sattayojanappamāṇaṃ.
Atimahantaṃ etaṃ, cha yojanappamāṇaṃ karoma. Idampi atimahantaṃ, pañcayojanaṃ karoma,
catuyojanaṃ, tiyojanaṃ, dviyojanan"ti. Ayaṃ tadā jeṭṭhakavaḍḍhakī hutvā "evaṃ bho
anāgate sukhapaṭijaggitaṃ kātuṃ vaṭṭatī"ti vatvā rajjuṃ ādāya parikkhipanto
gāvutamatthake ṭhatvā "ekekaṃ mukhaṃ gāvutaṃ hotu, cetiyaṃ yojanāvaṭṭaṃ yojanubbedhaṃ
bhavissatī"ti āha. Te tassa vacane aṭṭhaṃsu. Cetiyaṃ sattadivasasattamāsādhikehi
sattahi saṃvaccharehi niṭṭhitaṃ. Iti appamāṇassa buddhassa pamāṇaṃ akāsīti. Tena
kammena okoṭimako jāto.
    Hatthayo pasadā migāti hatthino ca pasadamigā ca. Natthi kāyasmi tulyatāti
kāyasmiṃ pamāṇaṃ nāma natthi, akāraṇaṃ kāyappamāṇanti attho. Chaṭṭhaṃ.
@Footnote: 1 cha.Ma. iminā



             The Pali Atthakatha in Roman Book 12 page 259-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5730              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5730              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=703              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=7344              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=6533              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=6533              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]