ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page239.

8. Lakkhaṇasaṃyutta 1. Paṭhamavagga 1. Aṭṭhisuttavaṇṇanā [202] Lakkhaṇasaṃyutte yvāyaṃ āyasmā ca lakkhaṇoti lakkhaṇatthero vutto, esa jaṭilasahassassa abbhantare ehibhikkhupasampadāya upasampanno ādittapariyāyāvasāne arahattaṃ patto eko mahāsāvakoti veditabbo. Yasmā panesa lakkhaṇasampannena sabbākāraparipūrena brahmasamena attabhāvena samannāgato, tasmā "lakkhaṇo"ti saṅkhaṃ gato. Mahāmoggallāno pana pabbajitadivasato sattame divase arahattaṃ patto dutiyo aggasāvako. Sitaṃ pātvākāsīti mandahasitaṃ pātuṃ akāsi, pakāsayi dassesīti vuttaṃ hoti. Kiṃ pana disvā thero sitaṃ pātvākāsīti? upari pāliyaṃ āgataṃ aṭṭhisaṅkhalikaṃ ekaṃ Petaloke nibbattasattaṃ disvā. Taṃ ca kho dibbena cakkhunā, na pasādacakkhunā. Pasādacakkhussa hi ete attabhāvā na āpāthaṃ āgacchanti. Evarūpaṃ pana attabhāvaṃ disvā kāruññe kattabbe kasmā sitaṃ pātvākāsīti? attano ca buddhañāṇassa ca sampattiṃ samanussaraṇato. Taṃ hi disvā thero "adiṭṭhasaccena nāma puggalena paṭilabhitabbā evarūpā attabhāvā mutto ahaṃ, lābhā vata me, suladdhaṃ vata me"ti attano ca sampattiṃ anussaritvā "aho buddhassa bhagavato ñāṇasampatti, `yo kammavipāko bhikkhave acinteyyo na cintetabbo'ti desesi, paccakkhaṃ vata katvā buddhā desenti, supaṭividdhā buddhānaṃ dhammadhātū"ti evaṃ buddhañāṇasampattiṃ ca saritvā 1- sitaṃ pātvākāsīti. @Footnote: 1 cha.Ma.,i. anusaritvā

--------------------------------------------------------------------------------------------- page240.

Atha lakkhaṇatthero kasmā na addasa, kimassa dibbacakkhuṃ natthīti no natthi, mahāmoggallāno pana āvajjento addasa, itaro pana anāvajjanena na addasa. Yasmā pana khīṇāsavā nāma na akāraṇena sitaṃ karonti, tasmā naṃ lakkhaṇatthero pucchi ko nu kho āvuso moggallāna hetu, ko paccayo sitassa pātukammāyāti. Thero pana yasmā yehi ayaṃ upapatti sāmaṃ adiṭṭhā, te dussaddhāpayā honti, tasmā bhagavantaṃ sakkhiṃ katvā byākātukāmatāya akālo kho āvusotiādimāha, tato bhagavato santike puṭṭho idhāhaṃ āvusotiādinā nayena byākāsi. Tattha aṭṭhisaṅkhalikanti setaṃ nimmaṃsalohitaṃ aṭṭhisaṅghātaṃ. Gijjhāpi kākāpi kulalāpīti etepi yakkhagijjhā ceva yakkhakākā ca yakkhakulalā ca paccetabbā. Pākatikānaṃ pana gijjhādīnaṃ āpāthampi etaṃ rūpaṃ 1- nāgacchati. Anupatitvā anupatitvāti anubandhitvā anubandhitvā. Vitudentīti asidharūpamehi tikhiṇehi lohatuṇḍakehi vijjhitvā vijjhitvā ito cito ca caranti gacchanti. Sā sudaṃ aṭṭassaraṃ karotīti ettha sudanti nipāto, sā aṭṭhisaṅkhalikā aṭṭassaraṃ āturassaraṃ karotīti attho. Akusalavipākānubhavanatthaṃ kira yojanappamāṇāpi tādisā attabhāvā nibbattanti pasādussadā ca honti pakkagaṇḍasadisā. Tasmā sā aṭṭhisaṅkhalikā balavavedanāturā tādisaṃ saddamakāsīti. Evañca pana vatvā puna āyasmā mahāmoggallāno "vaṭṭagāmisattā nāma evarūpā attabhāvā na muccantī"ti sattesu kāruññaṃ paṭicca uppannadhammasaṃvegaṃ dassento tassa mayhaṃ āvuso etadahosi acchariyaṃ vata bhotiādimāha. Tato bhagavā therassa ānubhāvaṃ pakāsento cakkhubhūtā vata bhikkhave sāvakā viharantītiādimāha. @Footnote: 1 Sī.,i. evarūpaṃ

--------------------------------------------------------------------------------------------- page241.

Tattha cakkhu bhūtaṃ jātamuppannaṃ etesanti cakkhubhūtā, bhūtacakkhukā uppannacakkhukā cakkhuṃ uppādetvā viharantīti attho. Dutiyapadepi eseva nayo. Yatra hi nāmāti ettha yatrāti kāraṇavacanaṃ. Tatrāyaṃ atthayojanā:- yasmā nāma sāvakopi evarūpaṃ ñassati vā dakkhati vā sakkhiṃ vā karissati, tasmā avocumhā "cakkhubhūtā vata bhikkhave sāvakā viharanti, ñāṇabhūtā vata bhikkhave sāvakā viharantī"ti. Pubbeva me so bhikkhave satto diṭṭhoti bodhimaṇḍe sabbaññutañāṇapaṭivedhena appamāṇesu cakkavāḷesu appamāṇe sattanikāye bhavagatiyoniṭhitinivāse ca paccakkhaṃ karontena mayā pubbeva so satto diṭṭhoti vadati. Goghātakoti gāvo vadhitvā aṭṭhimaṃsaṃ 1- mocetvā vikkiṇitvā jīvitaṃ kappanakasatto. Tasseva kammassa vipākāvasesenāti tassa nānācetanāhi āyūhi tassa aparāpariyakammassa. Tatra hi yāya cetanāya narake paṭisandhi janitā, tassā vipāke parikkhīṇe avasesakammaṃ vā kammanimittaṃ vā ārammaṇaṃ katvā puna petādīsu paṭisandhi nibbattati, tasmā sā paṭisandhi kammasabhāgatāya ārammaṇasabhāgatāya vā "tasseva kammassa vipākāvaseso"ti vuccati. Ayañca satto evaṃ uppanno. Tenāha "tasseva kammassa vipākāvasesenā"ti. Tassa kira narakā cavanakāle nimmaṃsakatānaṃ 2- gunnaṃ aṭṭhirāsiyeva nimittaṃ ahosi. So paṭicchannampi taṃ kammaṃ viññūnaṃ pākaṭaṃ viya karonto aṭṭhisaṅkhalikapeto jāto. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 239-241. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5291&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5291&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=636              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=6737              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=5967              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=5967              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]