ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                           7. Rāhulasaṃyutta
                            1. Paṭhamavagga
                       1-8. Cakkhusuttādivaṇṇanā
    [188-195] Rāhulasaṃyuttassa paṭhame ekoti catūsu iriyāpathesu ekavihārī.
Vūpakaṭṭhoti vivekaṭṭho nissaddo. Appamattoti satiyā avippavāse ṭhito. 1- Ātāpīti
vīriyasampanno. Pahitatto vihareyyanti visesādhigamatthāya pesitatto hutvā
vihareyyaṃ. Aniccanti hutvā abhāvākārena aniccaṃ. Athavā uppādavayavantatāya
tāvakālikatāya vipariṇāmakoṭiyā niccapaṭikkhepatoti imehipi kāraṇehi
aniccaṃ. Dukkhanti catūhi kāraṇehi dukkhaṃ dukkhamanaṭṭhena dukkhavatthukaṭṭhena
satatapaṭipīḷanaṭṭhena 2- sukhapaṭikkhepenāti. Kallanti yuttaṃ. Etaṃ mamāti taṇhāgāho.
Esohamasmīti mānaggāho. Eso me attāti diṭṭhigāho. Taṇhāgāho cettha
aṭṭhasatataṇhāviparītavasena, mānaggāho navavidhamānavasena, diṭṭhigāho dvāsaṭṭhidiṭṭhivasena
veditabbo. Nibbindaṃ virajjatīti ettha virāgavasena cattāro maggā kathitā, virāgā
vimuccatīti ettha vimuttivasena cattāri sāmaññaphalāni.
    Ettha ca pañcasu dvāresu pasādāva gahitā, manoti iminā tebhūmakasamannāhāracittaṃ.
3- Dutiye pañcasu dvāresu ārammaṇameva. Tatiye pañcasu dvāresu
pasādavatthukacittameva manoviññāṇena tebhūmakasamannāhāracittaṃ gahitaṃ. Evaṃ sabbattha
nayo netabbo. Chaṭṭhe tebhūmakadhammā. Aṭṭhame pana taṇhāti tasmiṃ tasmiṃ dvāre
javanappattā labbhati. Paṭhamādīni.
@Footnote: 1 cha.Ma. avippavasanto, i. avippavāsento   2 cha.Ma.,i. sattasampīḷanaṭṭhena
@3 cha.Ma...... sammasanacāracittaṃ, i..... vāracittaṃ, evamuparipi



             The Pali Atthakatha in Roman Book 12 page 236. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5239              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5239              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=599              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=6419              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=5763              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=5763              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]