ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                     13. Saddhammappaṭirūpakasuttavaṇṇanā
    [156] Terasame aññāya saṇṭhahiṃsūti arahatte patiṭṭhahiṃsu. Saddhammapaṭirūpakanti dve
saddhammapaṭirūpakāni adhigamasaddhammapaṭirūpakañca pariyattisaddhammapaṭirūpakañca. Tattha:-
             "obhāse ceva ñāṇe ca   pītiyā ca vikampati
              passaddhiyā sukhe ceva     yehi cittaṃ pavedhati.
@Footnote: 1 cha.Ma.,i. pabbajjā ca      2 cha.Ma. pi-saddo na dissati
              Adhimokkhe ca paggāhe    upaṭṭhāne ca kampati
              upekkhāvajjanā 1- ceva  upekkhāya ca nikantiyā.
              Imāni dasa ṭhānāni       paññā yassa pariccitā 2-
              dhammuddhaccakusalo 3- hoti  na ca sammoha gacchatī"ti. 4-
Idaṃ vipassanāñāṇassa upakkilesajātaṃ adhigamasaddhammapaṭirūpakaṃ nāma. Tisso
pana saṅgītiyo anāruḷhaṃ dhātukathā ārammaṇakathā asubhakathā ñāṇavatthukathā
vijjākaraṇḍakoti imehi pañcahi kathāvatthūhi paribāhiraṃ guḷhavinayaṃ  guḷhavessantaraṃ
guḷhamahosathaṃ 5- vaṇṇapiṭakaṃ aṅgulimālapiṭakaṃ raṭṭhapālagajjitaṃ āḷavakagajjitaṃ
vedallapiṭakanti 6- abuddhavacanaṃ pariyattasaddhammapaṭirūpakaṃ nāma.
    Jātarūpapaṭirūpakanti suvaṇṇakārassa 7- viddhaṃ ārakūṭamayaṃ suvaṇṇavaṇṇaṃ
ābharaṇajātaṃ. Chaṇakālesu hi manussā "ābharaṇabhaṇḍakaṃ gaṇhissāmā"ti āpaṇaṃ
gacchanti. Atha ne āpaṇikā evaṃ vadanti "sace tumhe ābharaṇatthikā, imāni gaṇhatha.
Imāni hi ghanāni ceva vaṇṇavantāni ca appagghāni cā"ti. Te tesaṃ sutvā
"kāraṇaṃ ime vadanti, imāni pilandhitvā sakkā nakkhattaṃ kīḷituṃ, sobhanti ceva
appagghāni cā"ti tāni gahetvā gacchanti. Suvaṇṇabhaṇḍaṃ avikkiyamānaṃ niddahitvā
ṭhapetabbaṃ hoti. Evaṃ taṃ jātarūpapaṭirūpake uppanne antaradhāyati nāma.
    Atha saddhammassa antaradhānaṃ hotīti adhigamasaddhammassa paṭipattisaddhammassa
pariyattisaddhammassāti tividhassāpi saddhammassa antaradhānaṃ hoti. Paṭhamabodhiyaṃ hi
bhikkhū paṭisambhidappattā ahesuṃ. Atha kāle gacchante paṭisambhidā pāpuṇituṃ na
sakkhiṃsu, chaḷabhiññā ahesuṃ. Tato cha abhiññā pāpuṇituṃ asakkontā tisso
@Footnote: 1 Sī. upekkhāvajjane ceva      2 cha.Ma. paricitā  3 Sī. sa tattha kusalo
@4 khu. paṭi. 31/543/448 (syā)   5 cha.Ma. guḷhamahosadhaṃ
@6 Ma.,ka. vedallapiṭakādi  7 Sī. suvaṇṇarasaviddhaṃ, cha.Ma. suvaṇṇarasavidhānaṃ
Vijjā pāpuṇiṃsu. Idāni kāle gacchante tisso vijjā pāpuṇituṃ asakkontā
āvakkhayamattaṃ pāpuṇissanti. Tampi asakkontā anāgāmiphalaṃ, tampi asakkontā
sakagādāmiphalaṃ, tampi asakkontā sotāpattiphalaṃ. Gacchante kāle sotāpattiphalampi
pattuṃ na sakkhissanti. Atha nesaṃ yadā vipassanā imehi upakkilesehi upakiliṭṭhā
āraddhamattāva ṭhassati, tadā adhigamasaddhammo antarahito nāma bhavissati.
    Paṭhamabodhiyaṃ hi bhikkhū catunnaṃ paṭisambhidānaṃ anucchavikaṃ paṭipattiṃ pūrayiṃsu.
Gacchante kāle taṃ asakkontā channaṃ abhiññānaṃ, tampi asakkontā tissannaṃ
vijjānaṃ, tampi asakkontā arahattaphalamattassa. Gacchante pana kāle arahattassa
anucchavikaṃ paṭipattiṃ pūretuṃ asakkontā anāgāmiphalassa anucchavikaṃ paṭipadaṃ 1-
pūressanti, tampi asakkontā sakadāgāmiphalassa, tampi asakkontā sotāpattiphalassa
yadā pana sotāpattiphalassapi anucchavikaṃ paṭipadaṃ pūretuṃ asakkontā sīlaparisuddhimatteva
ṭhassanti, tadā paṭipattisaddhammo antarahito nāma bhavissati.
    Yāva pana tepiṭakaṃ buddhavacanaṃ pavattati, 2- na tāva sāsanaṃ antarahitanti
vattuṃ vaṭṭati. Tiṭṭhantu vā tīṇi, abhidhammapiṭake antarahite itaresu dvīsu
vattantesupi 3- antarahitanti na vattabbameva. Dvīsu antarahitesu vinayapiṭakamatte
ṭhitepi, tatrāpi khandhakaparivāresu antarahitesu ubhatovibhaṅgamatte. Mahāvinaye
antarahite dvīsu pātimokkhesu vattamānesupi sāsanaṃ anantarahitameva. Yadā pana
dve pātimokkhā antaradhāyissanti, atha pariyattisaddhammassa antaradhānaṃ bhavissati.
Tasmiṃ antarahite sāsanaṃ antarahitaṃ nāma hoti. Pariyattiyā hi antarahitāya
paṭipatti antaradhāyati, paṭipattiyā antarahitāya adhigamo antaradhāyati. Kiṃkāraṇā
ayaṃ hi pariyatti paṭipattiyā paccayo hoti, paṭipatti adhigamassa. Iti paṭipattitopi
pariyattiyeva pamāṇaṃ.
@Footnote: 1 cha.Ma. paṭipattiṃ        2 cha.Ma.,i. vattati   3 cha.Ma.,i. tiṭṭhantesupi
    Nanu ca kassapasammāsambuddhakāle kapilo nāma anācāro bhikkhu 1- "pātimokkhaṃ
uddisissāmī"ti vījaniṃ gahetvā āsane nisinno "atthi imasmiṃ vattantā"ti
pucchi, atha tassa bhayena yenampi pātimokkho vattati, tepi "mayaṃ vattāmā"ti  avatvā
"na vattāmā"ti vadiṃsu, so vījaniṃ ṭhapetvā uṭṭhāyāsanā gato, tadā sammāsambuddhassa
sāsanaṃ osakkitanti? kiñcāpi osakkitaṃ, pariyatti pana ekanteneva pamāṇaṃ. Yathā
hi mahato taḷākassa pāliyā thirāya udakaṃ na ṭhassatīti na vattabbaṃ, udake sati
padumādīni pupphāni na pupphissantīti na vattabbaṃ, evameva madātaḷākassa
thirapālisadise tepiṭake buddhavacane sati mahātaḷāke udakasadisā paṭipattapūrakā
kulaputtā natthīti na vattabbā. Tesu sati mahātaḷāke padumādīni pupphāni
viya sotāpannādayo ariyapuggalā natthīti na vattabbanti evaṃ ekantato
pariyattiyeva pamāṇaṃ.
    Paṭhavīdhātūti dvesatasahassāni cattāri ca nahutāni bahalā mahāpaṭhavī.
Āpodhātūti paṭhavīto paṭṭhāya yāva subhakiṇhabrahmalokā uggataṃ kappavināsakaṃ
udakaṃ. Tejodhātūti paṭhavito paṭṭhāya yāva ābhassarabrahmalokā uggato kappavināsako
aggi. Vāyodhātūti paṭhavito paṭṭhāya yāva vehapphalabrahmalokā uggato kappavināsako
vāYu. Etesu hi ekadhammopi satthusāsanaṃ antaradhāpetuṃ na sakkoti, tasmā
evamāha. Idheva te uppajjantīti lohato lohakhādakamalaṃ viya imasmiṃ mayhaṃyeva
sāsane te uppajjanti. Moghapurisāti. Tucchapurisā.
    Ādikeneva opilavatīti ettha ādikenāti ādānena gahaṇena. Opilavatīti
nimmujjati. Idaṃ vuttaṃ hoti:- yathā udakagatā 2- nāvā bhaṇḍaṃ gaṇhantī nimmuj-
jati, evaṃ pariyattiādīnaṃ pūraṇena saddhammassa antaradhānaṃ na hoti. Pariyattiyā hi
@Footnote: 1 Sī.,i. anārādhikabhikkhu, cha.Ma. anārādhakabhikkhu   2 cha.Ma.,i. udakacarā
Hāyamānāya paṭipatti hāyati, paṭipattiyā hāyamānāya adhigamo hāyati. Pariyattiyā
pūrayamānāya pariyattidharā puggalā paṭipattiṃ pūrenti, paṭipattipūrakā adhigamaṃ
pūrenti. Iti navacando viya 1- pariyattiyādīsu vaḍḍhamānāsu mayhaṃ sāsanaṃ
vaḍḍhatiyevāti dasseti.
    Idāni yehi dhammehi saddhammassa antaradhānañceva ṭhiti ca hoti, te
dassento pañca khotiādimāha. Tattha okkamaniyāti avakkamanīyā, heṭṭhāgamanīyāti
attho. Satthari agāravātiādīsu agāravāti gāravarahitā. Appatissāti appatissayā
anīcavuttikā. Tattha yo cetiyaṅgaṇaṃ ārohanto chattaṃ dhāreti, upāhanaṃ dhāreti,
aññato oloketvā kathaṃ kathento gacchati, ayaṃ satthari agāravo nāma.
    Yo dhammassavanakāle saṅghuṭṭhe daharasāmaṇerehi parivārito nisīdati, aññāni
vā navakammādīni karoti, dhammassavanagge nisinno niddāyati, vikkhitto vā
aññaṃ kathento nisīdati, ayaṃ dhamme agāravo nāma.
    Yo therupaṭṭhānaṃ gantvā avanditvā nisīdati, hatthapallatthikaṃ vā
dussapallatthikaṃ karoti, aññaṃ vā pana patthapādakukkuccaṃ karoti, vuḍḍhānaṃ santike
anajjhiṭṭho katheti, ayaṃ saṃghe agāravo nāma.
    Tisso pana sikkhā apūrentova sikkhāya agāravo nāma hoti. Aṭṭha
samāpattiyo anibbattento tāsaṃ vā pana nibbattanatthāya payogaṃ akaronto
samādhismiṃ agāravo nāma. Sukkapakkho vuttavipallāseneva veditabboti. Terasamaṃ.
                      Kassapasaṃyuttavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. aḍḍhacanando viya



             The Pali Atthakatha in Roman Book 12 page 223-227. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4997              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4997              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=531              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=5317              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=5317              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]