ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        3. Paṭipadāsuttavaṇṇanā
    [3] Tatiye micchāpaṭipadanti ayaṃ tāva aniyyānikapaṭipadā. Nanu ca
avijjāpaccayā puññābhisaṅkhāropi atthi āneñjābhisaṅkhāropi, so kathaṃ micchāpaṭipadā
hotīti. Vaṭṭasīsattā. Yaṃ hi kiñci bhavattayasaṅkhātaṃ vaṭṭaṃ patthetvā pavattitaṃ,
antamaso pañcābhiññā aṭṭha vā pana samāpattiyo, sabbaṃ taṃ vaṭṭapakkhiyaṃ
vaṭṭasīsanti vaṭṭasīsattā micchāpaṭipadāva hoti. Yaṃ pana kiñci vivaṭṭaṃ nibbānaṃ
patthetvā pavattitaṃ, antamaso uḷuṅkayāgumattadānampi paṇṇamuṭṭhidānamattampi,
sabbaṃ taṃ vivaṭṭapakkhiyaṃ vivaṭṭanissitaṃ, vivaṭṭapakkhikattā sammāpaṭipadāva hoti.
Appamattakampi hi paṇṇamuṭṭhimattadānakusalaṃ vā hotu mahantaṃ velāmadānādikusalaṃ
vā, sace vaṭṭasampattiṃ patthetvā vaṭṭanissitavasena micchāṭhapitaṃ hoti, vaṭṭameva
āharituṃ sakkoti, no vivaṭṭaṃ. "idaṃ me dānaṃ āsavakkhayāvahaṃ hotū"ti evaṃ
pana vivaṭṭaṃ patthentena vivaṭṭavasena sammāṭhapitaṃ arahattampi paccekabodhiñāṇampi
sabbaññutañāṇampi dātuṃ sakkotiyeva, na arahattaṃ apatvā pariyosānaṃ
gacchati. Iti anulomavasena micchāpaṭipadā, paṭilomavasena sammāpaṭipadā desitāti
veditabbā. Nanu cettha paṭipadā pucchitā, 1- nibbānaṃ bhājitaṃ, niyyātanepi
paṭipadāva niyyātitā. Na ca nibbānassa paṭipadāti nāmaṃ, savipassanānaṃ pana
catunnaṃ maggānametaṃ nāmaṃ, tasmā pucchāniyyātanehi padabhājanaṃ na sametīti. No
na sameti, kasmā? phalena paṭipadāya dassitattā. Phalena hettha paṭipadā
dassitā. "avijjāya tveva asesavirāganirodhā saṅkhāranirodho"ti etaṃ 2- nirodhasaṅkhātaṃ
nibbānaṃ yassā paṭipadāya phalaṃ, ayaṃ vuccati bhikkhave sammāpaṭipadāti ayamettha
attho. Imasmiñca atthe asesavirāganirodhāti ettha virāgo nirodhasseva
@Footnote: 1 Sī.,i. pucchitvā        2 Sī.,i. evaṃ
Vevacanaṃ, asesavirāgā asesanirodhāti ayaṃ hettha adhippāyo. Yena vā
virāgasaṅkhātena maggena asesanirodho hoti, taṃ dassetuṃ etaṃ padabhājanaṃ
vuttaṃ. Evaṃ hi sati sānubhāvā paṭipadā vibhattā hoti. Iti imasmimpi sutte
vaṭṭavivaṭṭameva kathitanti. Tatiyaṃ.
                        ----------------



             The Pali Atthakatha in Roman Book 12 page 22-23. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=478              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=478              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=88              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=90              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=90              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]