ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         11. Cīvarasuttavaṇṇanā
    [154] Ekādasame dakkhiṇāgirisminti rājagahaṃ parivāretvā ṭhitassa girino
dakkhiṇabhāge janapado dakkhiṇāgiri nāma, tasmiṃ cārikaṃ caratīti attho. Cārikā ca
nāma duvidhā hoti turitacārikā ca aturitacārikā ca. Tattha yaṃ ekacco ekaṃ
kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattacīvaraṃ aṃse laggetvā chattaṃ ādāya
sarīrato sedehi paggharantehi divasena sattaṭṭhayojanāni gacchati, yaṃ vā pana
buddhā kiñcideva bodhaneyyasattaṃ disvā yojanasatampi yojanasahassampi khaṇena
gacchanti, esā turitacārikā nāma. Devasikaṃ pana gāvutaṃ aḍḍhayojanaṃ tigāvutaṃ
yojananti ettakaṃ addhānaṃ ajjatanāya nimantanaṃ adhivāsayato janasaṅgahaṃ karoto
gamanaṃ, esā aturitacārikā nāma. Ayaṃ idha adhippetā.
    Nanu ca thero pañcavīsati vassāni chāyā viya dasabalassa pacchato pacchato
gacchantova ahosi, "kahaṃ ānando"ti vacanassa okāsameva na adāsi, so
ekasmiṃ 2- kāle bhikkhusaṃghena saddhiṃ cārikaṃ carituṃ okāsaṃ labhatīti? satthu
@Footnote: 1 Ma. kacchusaṅkhā        2 cha.Ma. kismiṃ
Parinibbānasaṃvacchare. Parinibbute kira satthari mahākassapatthero satthu parinibbāne
sannipatitassa bhikkhusaṃghassa majjhe nisīditvā dhammavinayasaṅgāyanatthaṃ pañcasate bhikkhū
uccinitvā "āvuso mayaṃ rājagahe vassaṃ vasantā dhammavinayaṃ saṅgāyissāma,
tumhe pure vassūpanāyikāya attano palibodhaṃ pacchinditvā 1- rājagahe sannipatathā"ti
vatvā attanā rājagahaṃ gato. Ānandattheropi bhagavato pattacīvaraṃ ādāya
mahājanaṃ saññāpento sāvatthiṃ gantvā tato nikkhamma rājagahaṃ gacchanto
dakkhiṇāgirismiṃ cārikaṃ cari. Taṃ sandhāyetaṃ vuttaṃ.
    Yebhuyyena kumārabhūtāti ye te hīnāyāvattā nāma, te yebhuyyena kumārabhūtā 2-
daharā taruṇā ekavassikā dvevassikā bhikkhū ceva anupasampannakumārakā ca.
Kasmā panete pabbajitā, kasmā hīnāyāvattāti? tesaṃ kira mātāpitaro
Cintesuṃ "ānandatthero satthu vissāsiko aṭṭha vare yācitvā upaṭṭhahati,
icchiticchitaṭṭhānaṃ satthāraṃ gahetvā gantuṃ sakkoti, amhākaṃ dārake etassa
santike pabbājema, so satthāraṃ gahetvā āgamissati, tasmiṃ āgate mayaṃ
mahāsakkāraṃ kātuṃ labhissāmā"ti. Iminā tāva kāraṇena nesaṃ ñātakā te pabbājesuṃ.
Satthari pana parinibbute tesaṃ sā patthanā upacchinnā, atha te ekadivaseneva
uppabbājesuṃ.
    Yathābhirantanti yathāruciyā yathāajjhāsayena. Tikabhojanaṃ paññattanti idaṃ
"gaṇabhojane aññatra samayā pācittiyan"ti 3- idaṃ sandhāya vuttaṃ. Tattha hi tiṇṇaṃ
janānaṃ akappiyanimantanaṃ sādiyitvā ekato paṭiggaṇhantānampi anāpatti, tasmā
"tikabhojanan"ti vuttaṃ.
    Dummaṅkūnaṃ puggalānaṃ niggahāyāti dussīlapuggalānaṃ niggahaṇatthaṃ. Pesalānaṃ
bhikkhūnaṃ phāsuvihārāyāti dummaṅkūnaṃ niggaheneva pesalānaṃ uposathapavāraṇā pavattanti,
@Footnote: 1 Sī. upacchinditvā, cha.Ma. ucchinditvā    2 cha.Ma. kumārakā
@3 vi. mahāvi. 2/214/217
Samaggavāso hoti, ayaṃ tesaṃ phāsuvihāro hoti, imassa phāsuvihārassa atthāya. Mā
pāpicchā pakkhaṃ nissāya saṃghaṃ bhindeyyunti yathā devadatto sapariso kulesu
viññāpetvā bhuñjanto pāpicche nissāya saṃghaṃ bhindi, evaṃ aññepi pāpicchā
gaṇabandhena kulesu viññāpetvā bhuñjamānā gaṇaṃ vaḍḍhetvā taṃ pakkhaṃ nissāya
mā saṃghaṃ bhindeyyunti, iti iminā kāraṇena paññattanti attho. Kulānudayatāya
cāti bhikkhusaṃghe uposathapavāraṇaṃ katvā samaggavāsaṃ vasante manussā salākabhattādīni
datvā saggaparāyanā bhavanti, iti imāya kulānudayatāya ca paññattanti attho.
    Sassaghātaṃ maññe carasīti sassaṃ ghātento viya āhiṇḍasi. Kulūpaghātaṃ maññe
carasīti kulāni paghātento viya hananto viya āhiṇḍasi. Olujjatīti visesena
palujjati bhijjati. Palujjanti kho te āvuso navappāyāti āvuso ete tuyhaṃ
pāyena yebhuyyena navakā ekavassikaduvassikā daharā ceva sāmaṇerā ca palujjanti
bhijjanti. Na vāyaṃ kumārako mattamaññāsīti ayaṃ kumārako attano pamāṇaṃ na
jānātīti theraṃ tajjento āha.
    Kumārakavādā na muccāmāti kumārakavādato na muccāma. Tathā hi pana tvanti
idamassa evaṃ vattabbatāya kāraṇadassanatthaṃ vuttaṃ. Ayaṃ hettha adhippāyo:-
yasmā tvaṃ imehi navehi bhikkhūhi indriyasaṃvararahitehi saddhiṃ vicarasi, tasmā
kumārakehi saddhiṃ vicaranto kumārakoti vattabbataṃ arahasīti.
     Aññatitthiyapubbo samānoti idaṃ yasmā 1- therassa imasmiṃ sāsane neva
ācariyo na upajjhāyo paññāyati, sayaṃ kāsāyāni gahetvā nikkhanto, tasmā
anattamanatāya aññatitthiyapubbataṃ āropayamānā āha.
    Sahasāti ettha rāgamohacāropi sahasācārova, idaṃ pana dosacāravasena
vuttaṃ. Appaṭisaṅkhāti apaccavekkhitvā. Idāni attano pabbajjaṃ sodhento yatohaṃ
@Footnote: 1 Sī. āyasmato
Āvusotiādimāha. Tattha aññaṃ satthāraṃ uddisitunti ṭhapetvā bhagavantaṃ
aññaṃ mayhaṃ satthāti evaṃ uddisituṃ na jānāmi. Sambādho gharāvāsotiādīsu
sacepi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyapatikā vasanti, tathāpi
tesaṃ sakiñcanasapalibodhaṭṭhena gharāvāso sambādhoyeva. Rajāpathoti rāgarajādīnaṃ
uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. "āgamanapatho"tipi vattuṃ
vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi
kūṭāgāraratanapāsādadevavimānādīsu pihitadvāravātapānesu paṭicchannesu vasantopi
neva laggati na sajjati na bajjhati, tena vuttaṃ "abbhokāso pabbajjā"ti.
Apica sambādho gharāvāso kusalakiriyāya okāsābhāvato, rajāpatho asaṃvutaṃ
saṅkāraṭṭhānaṃ viya rajānaṃ, kilesarajānaṃ sannipātaṭṭhānato, abbhokāso
pabbajjā kusalakiriyāya yathāsukhaṃ okāsasabbhāvato.
    Nayidaṃ sukaraṃ .pe. Pabbajeyyanti ettha ayaṃ saṅkhepakathā:- yadetaṃ
sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ katvā carimakacittaṃ pāpetabbatāya
ekantaparipuṇṇaṃ caritabbaṃ, ekadivasampi ca kilesamalena amalīnaṃ katvā carimakacittaṃ
pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitanti likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ
caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatāti agāramajjhe vasantena ekantaparipuṇṇaṃ
.pe. Carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ
carantānaṃ anucchavikāni vatthāni acchādetvā paridahetvā agārasmā nikkhamitvā
anagāriyaṃ pabbajeyyanti. Ettha ca yasmā agārassa hitaṃ kasivaṇijjādikammaṃ
agāriyanti vuccati, taṃ pabbajjāya natthi, tasmā pabbajjā anagāriyāti ñātabbā,
taṃ anagāriyaṃ, pabbajeyyanti paṭipajjeyyaṃ. 1-
    Paṭapilotikānanti jiṇṇapilotikānaṃ. Terasahatthopi hi navasāṭako dasānaṃ
chinnakālato paṭṭhāya pilotikāti vuccati. Iti mahārahāni vatthāni chinditvā
@Footnote: 1 Ma. parivajeyyaṃ
Katasaṅghāṭiṃ sandhāya "paṭapilotikānaṃ saṅghāṭin"ti vuttaṃ. Addhānamaggaṃ paṭipannoti
aḍḍhayojanato paṭṭhāya maggo addhānanti vuccati, taṃ addhānamaggaṃ paṭipanno,
dīghamaggaṃ paṭipannoti attho.
    Idāni yathā esa pabbajito, yathā ca addhānamaggaṃ paṭipanno, imassatthassa
āvibhāvatthaṃ abhinīhārato paṭṭhāya ayamanupubbikathā kathitabbā:-
    atīte kira kappasatasahassa matthake padumuttaro nāma satthā udapādi,
tasmiṃ haṃsavatīnagaraṃ upanissāya kheme migadāye viharante vedeho nāma kuṭumbiko
asītikoṭidhanavibhavo pātova subhojanaṃ bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni
gahetvā vihāraṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi. Tasmiṃ
khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ "etadaggaṃ bhikkhave mama sāvakānaṃ
bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho"ti etadagge ṭhapesi. Upāsako taṃ sutvā
pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ vanditvā "bhante
sve mayhaṃ bhikkhaṃ adhivāsethā"ti āha. Mahā kho upāsaka bhikkhusaṃghoti. Kittako
bhagavāti. Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante ekaṃ sāmaṇerampi vihāre asesetvā
bhikkhaṃ adhivāsethāti. Satthā adhivāsesi. Upāsako satthu adhivāsanaṃ viditvā
gehaṃ gantvā mahādānaṃ sajjetvā punadivase satthu kālaṃ ārocāpesi.
Satthā pattacīvaramādāya bhikkhusaṃghaparivuto upāsakassa gharaṃ gantvā paññattāsane
nisinno dakkhiṇodakāvasāne yāgubhattādīni sampaṭicchanto bhattavissaggaṃ
akāsi. Upāsakopi satthu santike nisīdi.
    Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ paṭipajji.
Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā "pattaṃ bhante no dethāti āha.
Thero pattaṃ adāsi. Bhante idheva pavisatha, satthāpi gehe nisinnoti. Na vaṭṭissati
Upāsakāti. Upāsako therassa pattaṃ gahetvā piṇḍapātassa pūretvā nīharitvā
adāsi. Tato 1- theraṃ anugantvā nivatto satthu santike nisīditvā evamāha "bhante
mahānisabhatthero `satthā gehe nisinno'ti vuttepi pavisituṃ na icchi, atthi
nu kho etassa tumhākaṃ guṇehi atireko guṇo"ti. Sambuddhānañca vaṇṇamaccheraṃ
nāma natthi. Atha satthā evamāha "upāsaka mayaṃ bhikkhaṃ āgamayamānā gehe nisīdāma,
so bhikkhu na evaṃ nisīditvā bhikkhaṃ udikkhati. Mayaṃ gāmantasenāsane vasāma,
so araññasmiṃyeva vasati. Mayaṃ channe vasāma, so abbhokāsamhiyeva vasati. Iti
tassa ayañca ayañca guṇo"ti mahāsamuddaṃ pūrayamānova kathesi. Upāsako pakatiyāpi
jalamānapadīpo telena āsitto viya suṭṭhutaraṃ 2- pasanno hutvā cintesi "kiṃ
mayhaṃ aññāya sampattiyā, anāgate ekassa buddhassa santike dhutavādānaṃ 3-
aggabhāvatthāya patthanaṃ karissāmī"ti.
    So punapi satthāraṃ nimantetvā teneva niyāmena satta divasāni dānaṃ
datvā sattame divase aṭṭhasaṭṭhibhikkhusatasahassassa ticīvarāni datvā satthu pādamūle
nipajjitvā evamāha "yaṃ me bhante satta divasāni dānaṃ dentassa mettaṃ
kāyakammaṃ mettaṃ vacīkammaṃ mettaṃ manokammaṃ, imināhaṃ na aññaṃ devasampattiṃ
vā sakkamārabrahmasampattiṃ vā patthemi, idaṃ pana me kammaṃ anāgate ekassa
buddhassa santike mahānisabhattherena pattaṃ ṭhānantaraṃ pāpuṇanatthāya terasadhutaṅgadharānaṃ
aggabhāvassa paccayo hotū"ti. Satthā "mahantaṃ ṭhānaṃ iminā patthitaṃ,
samijjhissati nu kho"ti olokento samijjhanabhāvaṃ disvā āha "manāpaṃ
te ṭhānaṃ patthitaṃ. Anāgate satasahassakappamatthake gotamo nāma buddho
uppajjissati, tassa tvaṃ tatiyasāvako mahākassapatthero nāma bhavissasī"ti. Taṃ
sutvā upāsako "buddhānaṃ dve kathā nāma natthī"ti punadivase pattabbaṃ viya
@Footnote: 1 Ma. taṃ   2 Sī. suṭṭhu      3 Sī. dhutaṅgadharānaṃ
Taṃ sampattiṃ amaññittha. So yāvatāyukaṃ sīlaṃ rakkhitvā tattha kālakato sagge
nibbatti.
    Tato paṭṭhāya devamanussesu sampattiṃ anubhavanto ito ekanavutikappe
vipassimhi sammāsambuddhe bandhumatīnagaraṃ nissāya kheme migadāye viharante
devalokā cavitvā aññatarasmiṃ parijiṇṇabrāhmaṇakule nibbatti. Tasmiṃ ca kāle
"vipassī bhagavā sattame sattame saṃvacchare dhammaṃ kathetī"ti. Mahantaṃ kolāhalaṃ hoti.
Sakalajambūdīpe devatā "satthā dhammaṃ kathessatī"ti ārocenti, brāhmaṇo taṃ
sāsanaṃ assosi. Tassa ca nivāsanasāṭako eko hoti, tathā brāhmaṇiyā,
pārupanaṃ pana dvinnampi ekameva. Sakalanagare "ekasāṭakabrāhmaṇo"ti paññāyati.
Brāhmaṇānaṃ kenacideva kiccena sannipāte sati brāhmaṇiṃ gehe ṭhapetvā
sayaṃ gacchati, brāhmaṇīnaṃ sannipāte sati sayaṃ gehe tiṭṭhati, brāhmaṇī taṃ
vatthaṃ pārupitvā gacchati. Tasmiṃ pana divase brāhmaṇo brāhmaṇiṃ āha "bhoti
kiṃ rattiṃ dhammassavanaṃ suṇissasi, divā"ti. "mayaṃ mātugāmajātikā nāma rattiṃ
sotuṃ na sakkoma, divā sossāmī"ti taṃ brāhmaṇaṃ gehe ṭhapetvā vatthaṃ
pārupitvā upāsikāhi saddhiṃ divā gantvā satthāraṃ vanditvā ekamante nisinnā
dhammaṃ sutvā upāsikāhiyeva saddhiṃ agāmāsi. Atha brāhmaṇo brāhmaṇiṃ gehe
ṭhapetvā vatthaṃ pārupitvā vihāraṃ gato.
    Tasmiṃ ca samaye satthā parisamajjhe alaṅkatadhammāsane sannisinno
cittavījaniṃ ādāya ākāsagaṅgaṃ otārento viya sinerumatthakaṃ 1- katvā sāgaraṃ
nimmathento viya dhammakathaṃ katheti. Brāhmaṇassa parisante 2- nisinnassa dhammaṃ
suṇantassa paṭhamayāmasmiṃyeva sakalasarīraṃ pūrayamānā pañcavaṇṇā pīti uppajji.
So pārutavatthaṃ saṅgharitvā 3- "dasabalassa dassāmī"ti cintesi. Athassa ādīnavasahassaṃ
@Footnote: 1 cha.Ma.,i. sineruṃ matthaṃ   2 ka. pariyante   3 Sī. saṃharitvā
Dassayamānaṃ maccheraṃ uppajji, so "brāhmaṇiyā ca mayhañca ekameva vatthaṃ,
aññaṃ kiñci pārupanaṃ natthi, apārupitvā ca nāma bahi carituṃ na sakkā"ti sabbathāpi
adātukāmo ahosi. Athassa nikkhante paṭhamayāmepi majjhimayāmepi tatheva pīti
uppajji, so tatheva ca cintetvā tatheva adātukāmo ahosi. Athassa majjhimayāme
nikkhante pacchimayāmepi tatheva pīti uppajji, so "taraṇaṃ vā 1- hotu amaraṇaṃ
vā, pacchāpi jānissāmī"ti vatthaṃ saṅgharitvā satthu pādamūle ṭhapesi. Tato
vāmahatthaṃ ābhujitvā dakkhiṇena hatthena tikkhattuṃ apphoṭetvā "jitaṃ me, jitaṃ
me"ti tayo vāre nadi.
    Tasmiṃ ca samaye bandhurājā dhammāsanassa pacchato antosāṇiyaṃ nisinno
dhammaṃ suṇāti. Rañño ca nāma "jitaṃ me, jitaṃ me"ti saddo amanāpo hoti.
So purisaṃ pesesi "gaccha etaṃ puccha kiṃ vadesī"ti, so tena gantvā pucchito
"avasesā hatthiyānādīni āruyha asicammādīni gahetvā parasenaṃ jinanti,
na taṃ acchariyaṃ, ahaṃ pana pacchato āgacchantassa kūṭagoṇassa muggarena sīsaṃ
bhinditvā taṃ palāpento viya maccheracittaṃ madditvā 2- pārutavatthaṃ dasabalassa
adāsiṃ, taṃ me macchariyaṃ jitan"ti āha. Puriso gantvā taṃ pavuttiṃ rañño
ārocesi. Rājā āha "amhe bhaṇe dasabalassa anurūpaṃ na jānimhā, brāhmaṇo
pana jānī"ti 3- vatthayugampi pesesi. Taṃ disvā brāhmaṇo cintesi "ayaṃ mayhaṃ
tuṇhī nisinnassa paṭhamaṃ kiñci adatvā satthu guṇe kathentassa adāsi, satthu
guṇe paṭicca uppannena mayhaṃ ko attho"ti tampi vatthayugaṃ dasabalasseva adāsi.
Rājā "kiṃ brāhmaṇena katan"ti pucchitvā "tampi tena 4- vatthayugaṃ tathāgatasseva
dinnan"ti sutvā aññāni dve vatthayugāni pesesi. So tānipi adāsi. Rājā
@Footnote: 1 ka. maraṇaṃ vā      2 ka. kajetvā
@3 Sī., Ma. jānātīti      4 Sī. tampi dinnaṃ
Aññānipi cattārīti evaṃ yāva dvattiṃsa vatthayugāni pesesi. Atha brāhmaṇo
"idaṃ vaḍḍhetvā gahaṇaṃ viya hotī"ti attano atthāya ekaṃ, brāhmaṇiyā
atthāya ekanti dve vatthayugāni gahetvā tiṃsa yugāni tathāgatasseva adāsi.
Tato paṭṭhāya ca satthu vissāsiko jāto.
    Atha naṃ rājā ekadivasaṃ sītasamaye satthu santike dhammaṃ suṇantaṃ disvā
satasahassagghanikaṃ attano pārutaṃ rattakambalaṃ datvā āha "ito paṭṭhāya imaṃ
pārupitvā dhammaṃ suṇāhī"ti. So "kiṃ me iminā kambalena imasmiṃ pūtikāye
upanītenā"ti cintetvā antogandhakuṭiyaṃ tathāgatamañcassa upari vitānaṃ katvā
agamāsi. Atha ekadivasaṃ rājā pātova vihāraṃ gantvā antogandhakuṭiyaṃ satthu
santike nisīdi. Tasmiṃ ca samaye chabbaṇṇā buddharasmiyo kambalaṃ paṭihaññanti, kambalo
ativiya virocati. Rājā uddhaṃ olokento sañjānitvā āha "bhante amhākaṃ esa
kambalo, amhehi ekasāṭakabrāhmaṇassa dinno"ti. Tumhehi mahārāja brāhmaṇo
pūjito, brāhmaṇena ahaṃ pūjitāti. Rājā "brāhmaṇo yuttakaṃ aññāsi, na
mayan"ti pasīditvā yaṃ manussānaṃ upakārabhūtaṃ, taṃ sabbaṃ aṭṭhaṭṭhakaṃ katvā sabbaṭṭhakaṃ
nāma dānaṃ datvā purohitaṭṭhāne ṭhapesi. Sopi "aṭṭhaṭṭhakaṃ nāma catusaṭṭhi
hotī"ti catusaṭṭhi salākabhattāni upanāmetvā 1- yāvajīvaṃ dānaṃ datvā sīlaṃ
rakkhitvā tato cuto sagge nibbatti.
    Puna tato cuto imasmiṃ kappe konāgamanassa ca bhagavato kassapadasabalassa
cāti dvinnaṃ buddhānaṃ antare bārāṇasiyaṃ kuṭumbiyaghare nibbatto, so
vuḍḍhimanvāya gharāvāsaṃ vasanto ekadivasaṃ araññe jaṅghavihāraṃ carati.
Tasmiṃ ca samaye paccekabuddho nadītīre cīvarakammaṃ karonto anuvāte appahonte
saṅgharitvā ṭhapetuṃ āraddho. So disvā "kasmā bhante saṅgharitvā ṭhapethā"ti
@Footnote: 1 cha.Ma. upanibandhāpetvā
Āha. Anuvāto nappahotīti. "iminā bhante karothā"ti sāṭakaṃ datvā
"nibbattanibbattaṭṭhāne me kenaci parihāni mā hotū"ti patthanaṃ ṭhapesi. 1-
Gharepissa bhaginiyā saddhiṃ bhariyāya kalahaṃ karontiyā paccekabuddho piṇḍāya
pāvisi.
    Athassa bhaginī paccekabuddhassa piṇḍapātaṃ datvā tassa bhariyaṃ sandhāya
"evarūpaṃ bālaṃ yojanasatena parivajjeyyan"ti patthanaṃ ṭhapesi. 1- Sā gehadvāre
ṭhitā taṃ sutvā "imāya dinnaṃ bhattaṃ esa mā bhuñjatū"ti pattaṃ gahetvā
piṇḍapātaṃ chaḍḍetvā kalalassa pūretvā adāsi. Itarā disvā "bāle
maṃ tāva akkosa vā pahara vā, evarūpassa pana dve asaṅkheyyāni
pūritapāramissa pattato bhattaṃ chaḍḍetvā kalalaṃ dātuṃ na yuttan"ti āha.
Athassa bhariyāya paṭisaṅkhānaṃ uppajji. Sā "tiṭṭhatha bhante"ti kalalaṃ chaḍḍetvā
pattaṃ dhovitvā gandhacuṇṇena ubbaṭṭetvā pavarassa catumadhurassa pūretvā
upari āsittena padumagabbhavaṇṇena sappinā vijjotamānaṃ paccekabuddhassa hatthe
ṭhapetvā "yathā ayaṃ piṇḍapāto obhāsajāto, evaṃ obhāsajātaṃ me sarīraṃ
hotū"ti patthanaṃ ṭhapesi. 1- Paccekabuddho anumoditvā ākāsaṃ pakkhandi. 2- Tepi
jāyapatikā yāvatāyukaṃ kusalaṃ katvā sagge nibbattitvā puna tato cavitvā
upāsako bārāṇasiyaṃ asītikoṭivibhavassa seṭṭhino putto hutvā nibbatti, itarā
tādisasseva dhītā hutvā nibbatti.
    Tassa vuḍḍhippattassa tameva seṭṭhidhītaraṃ ānayiṃsu. Tassā pubbe
adinnavipākassa tassa kammassa ānubhāvena patikulaṃ paviṭṭhamattāya ummārabbhantare
sakalasarīraṃ ugghāṭitavaccakuṭi viya duggandhaṃ jātaṃ. Seṭṭhikumāro "kassāyaṃ gandho"ti
pucchitvā "seṭṭhikaññāyā"ti sutvā "nīharatha nīharathā"ti ābhataniyāmeneva 3-
@Footnote: 1 cha.Ma. paṭṭhapesi       2 Sī.,Ma. pakkhando
@3 Ma. āgatanayeneva
Kulagharaṃ pesesi. Sā eteneva nīhārena sattasu ṭhānesu paṭinivattitā cintesi
"ahaṃ sattasu ṭhānesu paṭinivattā, kiṃ me jīvitenā"ti attano ābharaṇabhaṇḍaṃ
bhañjāpetvā suvaṇṇiṭṭhakaṃ kāresi. Ratanāyataṃ vidatthivitthataṃ caturaṅgulubbedhaṃ.
Tato haritālamanosilāpiṇḍaṃ gahetvā aṭṭha uppalahatthake ādāya kassapadasabalassa
cetiyakaraṇaṭṭhānaṃ gatā. Tasmiṃ ca khaṇe ekā iṭṭhakapanti parikkhipitvā
āgacchamānā ghaṭaniṭṭhakāya ūnā hoti. Seṭṭhidhītā vaḍḍhakiṃ āha "imaṃ iṭṭhakaṃ
ettha ṭhapethā"ti. Amma bhaddake kāle āgatāsi, sayameva ṭhapehīti. Sā āruyha
telena haritālamanosilaṃ yojetvā tena bandhanena iṭṭhakaṃ patiṭṭhapetvā upari
aṭṭhahi uppalahatthakehi pūjaṃ katvā vanditvā "nibbattanibbattaṭṭhāne me
kāyato candanagandho vāyatu, mukhato uppalagandho"ti patthanaṃ katvā cetiyaṃ
vanditvā padakkhiṇaṃ katvā agamāsi.
    Atha tasmiṃyeva khaṇe yassa seṭṭhiputtassa paṭhamaṃ gehaṃ nītā, tassa taṃ
ārabbha sati udapādi. Nagarepi nakkhattaṃ saṅghuṭṭhaṃ hoti. So upaṭṭhāke āha
"tadā idha ānītā seṭṭhidhītā atthi, kahaṃ sā"ti. Kulagehe sāmīti. 1- Ānetha naṃ,
nakkhattaṃ kīḷissāmāti. Te gantvā taṃ vanditvā ṭhitā "kiṃ tātā āgatatthā"ti
tāya puṭṭhā taṃ pavuttiṃ ācikkhiṃsu. Tātā mayā ābharaṇabhaṇḍena cetiyaṃ pūjitaṃ,
ābharaṇaṃ me natthīti. Te gantvā seṭṭhiputtassa ārocesuṃ. Ānetha naṃ, pilandhanaṃ
labhissāmāti. Te ānayiṃsu. Tassā saha gharappavesanena sakalagehaṃ candanagandhañceva
nīluppalāgandhañca vāyati. 2-
    Seṭṭhiputto taṃ pucchi "paṭhamaṃ tava sarīrato duggandho vāyi, idāni
pana te sarīrato candanagandho, mukhato uppalagandho vāyati, kiṃ etan"ti. Sā
ādito paṭṭhāya attano katakammaṃ ārocesi. Seṭṭhiputto "niyyānikaṃ vata
@Footnote: 1 Sī. vasati sāmīti       2 cha.Ma.,i. vāyi
Buddhānaṃ sāsanan"ti pasīditvā yojanikaṃ suvaṇṇacetiyaṃ kambalakañcukena parikkhipitvā
tattha tattha rathacakkappamāṇehi suvaṇṇapadumehi alaṅkari. Tesaṃ dvādasahatthā
olambakā 1- honti. So tattha yāvatāyukaṃ ṭhatvā sagge nibbattitvā tato
cuto bārāṇasito yojanamatte ṭhāne aññatarasmiṃ amaccakule nibbatti,
seṭṭhikaññā devalokato cavitvā rājakule jeṭṭhadhītā hutvā nibbatti.
    Tesu vayappattesu kumārassa vasanagāme nakkhattaṃ saṅghuṭṭhaṃ, so mātaraṃ
āha "sāṭakaṃ me amma dehi, nakkhattaṃ kīḷissāmī"ti. Sā dhotavatthaṃ nīharitvā
adāsi. Amma thūlaṃ idanti. Aññaṃ nīharitvā adāsi, tampi paṭikkhipi. Aññaṃ
nīharitvā adāsi, tampi paṭikkhipi. Atha naṃ mātā āha "tāta yādise gehe
mayaṃ jātā, natthi no tato 2- sukhumatarassa paṭilābhāya puññan"ti. Labhanaṭṭhānaṃ
gacchāmi ammāti. Putta ahaṃ ajjeva tuyhaṃ bārāṇasīnagare rajjaṃ paṭilābhampi
icchāmīti. So mātaraṃ vanditvā āha "gacchāmi ammā"ti. Gaccha tātāti. Evaṃ
kirassā cittaṃ ahosi "kahaṃ gamissati, idha vā ettha vā gehe nisīdissatī"ti.
So pana puññaniyāmena nikkhamitvā bārāṇasiṃ gantvā uyyāne maṅgalasilāpaṭṭe
sasīsaṃ pārupitvā nipajji. So ca bārāṇasī rañño kālakatassa sattamo divaso
hoti.
    Amaccā rañño sarīrakiccaṃ katvā rājaṅgaṇe nisīditvā mantayiṃsu "rañño ekāva
dhītā atthi, putto natthi, arājakaṃ rajjaṃ na tiṭṭhati, ko rājā hotī"ti mantetvā
"tvaṃ hohi, tvaṃ hohī"ti. Purohito āha "bahuṃ oloketuṃ na vaṭṭati, pussarathaṃ 3-
vissajjemā"ti. Te kumudavaṇṇe cattāro sindhave yojetvā pañcavidhaṃ rājakakudhabhaṇḍaṃ
setacchattaṃ ca rathasmiṃyeva ṭhapetvā rathaṃ vissajjetvā pacchato pācīnadvārena
nikkhamitvā uyyānābhimukho ahosi, "pariccayena uyyānābhimukho tūriyāni
paggaṇhāpesuṃ.
@Footnote: 1 ka. terasadvādasahatthā olambikā
@2 cha.Ma.,i. ito     3 cha.Ma. phussarathaṃ
Ratho gacchati, nivattemā"ti keci āhaṃsu. Purohito "mā nivattayitthā"ti āha.
Ratho kumāraṃ padakkhiṇaṃ katvā ārohanasajjo hutvā aṭṭhāsi. Purohito
pārupanakaṇṇaṃ apanetvā pādatalāni olokento "tiṭṭhatu ayaṃ dīpo,
dvisahassadīpaparivāresu catūsu dīpesu esa rajjaṃ kātuṃ yutto"ti vatvā "punapi
tūriyāni paggaṇhatha punapi paggaṇhāthā"ti tikkhattuṃ tūriyāni paggaṇhāpesi.
    Atha kumāro mukhaṃ vivaritvā oloketvā "kena kammena āgatattha
tātā"ti 1- āha. Deva tumhākaṃ rajjaṃ pāpuṇātīti. Rājā kahanti. Devattaṃ gato 2-
sāmīti. Kati divasā atikkantāti. Ajja sattamo divasoti. Putto vā dhītā vā
natthīti. Dhītā atthi deva, putto natthīti. Tena hi kāressāmi 3- rajjanti. Te
tāvadeva abhisekamaṇḍapaṃ katvā rājadhītaraṃ sabbālaṅkārehi alaṅkaritvā uyyānaṃ
ānetvā kumārassa abhisekaṃ akaṃsu.
    Athassa katābhisekassa satasahassagghanikaṃ vatthaṃ upahariṃsu. So "kimidaṃ
tātā"ti āha. Nivāsanavatthaṃ devāti. Nanu tātā thūlanti. Manussānaṃ paribhogavatthesu
ito sukhumataraṃ natthi devāti. Tumhākaṃ rājā evarūpaṃ nivāsetīti. Āma devāti.
Na maññe puññavā tumhākaṃ rājā, suvaṇṇabhiṅgāraṃ 4- āharatha, labhissāmi 5-
vatthanti. Suvaṇṇabhiṅgāraṃ āhariṃsu. So uṭṭhāya hatthe dhovitvā mukhaṃ vikhāletvā
hatthena udakaṃ ādāya puratthimadisāya abbhukkiri, ghanapaṭhaviṃ bhinditvā aṭṭha
kapparukkhā uṭṭhahiṃsu, puna udakaṃ gahetvā dakkhiṇaṃ pacchimaṃ uttaranti evaṃ
catassopi disā abbhukkiri, sabbadisāsu aṭṭhaṭṭhaṃ katvā dvattiṃsa kapparukkhā
uṭṭhahiṃsu. 6- So ekaṃ dibbadussaṃ ekaṃ nivāsetvā ekaṃ pārupitvā "nandarañño
vijite suttakantikā itthiyo mā suttaṃ kantiṃsūti evaṃ bheriṃ cārāpethā"ti
@Footnote: 1 cha.Ma.,i. āgatatthāti       2 ka. devaṃ gato
@3 cha.Ma.,i. karissāmi         4 Sī.,i. suvaṇṇabhiṃkāraṃ, evamuparipi
@5 cha.Ma.,i. labhissāma         6 i. uṭṭhayiṃsu
Vatvā chattaṃ ussāpetvā alaṅkatapaṭiyatto hatthikkhandhavaragato nagaraṃ pavisitvā
pāsādaṃ āruyha mahāsampattiṃ anubhavi.
    Evaṃ kāle gacchante ekadivasaṃ devī rañño sampattiṃ disvā "aho vata
tapassī"ti 1- kāruññākāraṃ dassesi. "kimidaṃ devī"ti ca puṭṭhā "atimahatī deva
sampatti, atīte buddhānaṃ saddahitvā kalyāṇaṃ akattha, idāni anāgatassa
paccayaṃ kusalaṃ na karothā"ti āha. Kassa dassāmi, sīlavanto natthīti. "asuñño
deva jambūdīpo arahantehi, tumhe dānameva sajjetha, ahaṃ arahante lacchāmī"ti
āha. Rājā punadivase pācīnadvāre dānaṃ sajjāpesi. Devī pātova uposathaṅgāni
adhiṭṭhāya uparipāsāde puratthābhimukhā urena nipajjitvā "sace etissā
disāya arahanto atthi, āgacchantu amhākaṃ bhikkhaṃ gaṇhantū"ti āha. Tissaṃ
disāya arahanto nāhesuṃ. Taṃ sakkāraṃ kapaṇaddhikayācakānaṃ 3- adaṃsu.
    Punadivase dakkhiṇadvāre dānaṃ sajjetvā tatheva akāsi, punadivase
pacchimadvāre. Uttaradvāre sajjitadivase pana deviyā tatheva nimantentiyā
himavante vasantānaṃ padumavatiyā puttānaṃ pañcasatānaṃ paccekabuddhānaṃ jeṭṭhako
mahāpadumapaccekabuddho bhātike āmantesi "mārisā nandarājā tumhe
nimanteti, adhivāsetha tassā"ti. Te adhivāsetvā punadivase anotattadahe
mukhaṃ dhovitvā ākāsena āgantvā uttaradvāre otariṃsu. Manussā
gantvā "pañcasatā deva paccekabuddhā āgatā"ti rañño ārocesuṃ. Rājā
saddhiṃ deviyā gantvā vanditvā pattaṃ gahetvā paccekabuddhe pāsādaṃ
āropetvā tesaṃ dānaṃ datvā bhattakiccāvasāne rājā saṃghattherassa, devī
saṃghanavakassa pādamūle nipajjitvā "ayyā paccayehi na kilamissanti, mayaṃ
@Footnote: 1 cha.Ma. aho tapassīti, i. aho passīti  2 ka. sve āgantvā
@3 ka. kapaṇayācakānaṃ, i. kapaṇayācakādīnaṃ
Puññena na hāyissāma, amhākaṃ yāvajīvaṃ idha nivāsāya paṭiññaṃ dethā"ti
paṭiññaṃ kāretvā uyyāne pañca paṇṇasālāsatāni pañca caṅkamanasatānīti
sabbākārena nivāsanaṭṭhānaṃ sampādetvā tattha vasāpesuṃ.
    Evaṃ kāle gacchante rañño paccanto kupito. "ahaṃ paccantaṃ vūpasametuṃ
gacchāmi, tvaṃ paccekabuddhesu mā pamajjī"ti deviṃ ovaditvā gato. Tasmiṃ anāgateyeva
paccekabuddhānaṃ āyusaṅkhārā khīṇā. Mahāpadumapaccekabuddho tiyāmarattiṃ jhānakīḷaṃ
kīḷitvā aruṇuggamane ālambanaphalakaṃ ālambitvā ṭhitakova anupādisesāya
nibbānadhātuyā parinibbāyi, etenupāyena sesāpīti sabbepi parinibbutā.
Punadivase devī paccekabuddhānaṃ nisīdanaṭṭhānaṃ haritūpalittaṃ kāretvā pupphāni
vikiritvā pūjaṃ katvā 1- tesaṃ āgamanaṃ olokayantī nisinnā āgamanaṃ
apassantī purisaṃ pesesi "gaccha tāta jānāhi, kiṃ ayyānaṃ kiñci aphāsukan"ti.
So gantvā mahāpadumassa paṇṇasāladvāraṃ vivaritvā tattha apassanto caṅkamanaṃ
gantvā ālambanaphalakaṃ nissāya ṭhitaṃ disvā vanditvā "kālo bhante"ti āha.
Parinibbutasarīraṃ kiṃ kathessati, so "niddāyati maññe"ti gantvā piṭṭhipāde
hatthena parāmasi. Pādānaṃ sītalatāya ceva thaddhatāya ca parinibbutabhāvaṃ ñatvā
dutiyassa santikaṃ agamāsi, evaṃ tatiyassāti sabbesaṃ parinabbutabhāvaṃ ñatvā
rākulaṃ gato. "kahaṃ tāta paccekabuddhā"ti puṭṭho "parinibbutā devī"ti
āha. Devī kandantī rodantī nikkhamitvā nāgarehi saddhiṃ tattha gantvā
sādhukīḷikaṃ kāretvā paccekabuddhānaṃ sarīrakiccaṃ katvā dhātuyo gahetvā cetiyaṃ
patiṭṭhāpesi.
    Rājā paccantaṃ vūpasametvā āgato paccuggamanaṃ āgataṃ deviṃ pucchi "kiṃ
bhadde paccekabuddhesu nappamajji, nirogā ayyā"ti. Parinibbutā devāti.
@Footnote: 1 cha.Ma.,i. dhūpaṃ datvā
Rājā cintesi "evarūpānampi paṇḍitānaṃ maraṇaṃ uppajjati, amhākaṃ kuto
mokkho"ti. So nagaraṃ agantvā 1- uyyānameva pavisitvā jeṭṭhaputtaṃ pakkosāpetvā
tassa rajjaṃ paṭiyādetvā sayaṃ samaṇapabbajjaṃ pabbaji, devīpi "imasmiṃ pabbajite
ahaṃ kiṃ karissāmī"ti tattheva uyyāne pabbajitā. Dvepi jhānaṃ bhāvetvā tato
cutā brahmaloke nibbattiṃsu.
    Tesu tattheva vasantesu amhākaṃ satthā loke uppajjitvā pavattitapavaradhammacakko
anupubbena rājagahaṃ pāvisi. Ayaṃ pipphalimāṇavo 2- magadharaṭṭhe mahātitthabrāhmaṇagāme
kapilabrāhmaṇassa aggamahesiyā kucchismiṃ nibbatto, ayaṃ bhaddakāpilānī maddaraṭṭhe
sāgalanagare kosiyagottabrāhmaṇassa aggamahesiyā kucchismiṃ nibbattā. Tesaṃ
kho anukkamena vaḍḍhamānānaṃ pipphalimāṇavassa vīsatime vasse bhaddāya soḷasame
vasse sampatte mātāpitaro puttaṃ oloketvā "tāta tvaṃ vayappatto, kulavaṃso
nāma patiṭṭhapetabbo"ti ativiya nippīḷayiṃsu. Māṇavo āha "mayhaṃ sotapathe evarūpaṃ kathaṃ
mā kathetha, ahaṃ yāva tamhe dharatha, tāva paṭijaggissāmi, tumhākaṃ pacchato nikkhamitvā
pabbajissāmī"ti. Te katipāhaṃ atikkamitvā puna kathayiṃsu, sopi tatheva paṭikkhipati. 3-
Puna kathayiṃsu, punapi paṭikkhipi. Tato paṭṭhāya mātā nirantaraṃ kathetiyeva.
    Māṇavo "mama mātaraṃ saññāpessāmī"ti rattasuvaṇṇassa nikkhasahassaṃ datvā
suvaṇṇakārehi ekaṃ itthīrūpaṃ kārāpetvā tassa majjanaghaṭṭanādikammapariyosāne
taṃ rattavatthaṃ nivāsetvā vaṇṇasampannehi pupphehi ceva nānāalaṅkārehi ca
alaṅkārāpetvā mātaraṃ pakkosāpetvā āha "amma evarūpaṃ ārammaṇaṃ labhanto
gehe vasāmi 4- alabhanto na vasāmī"ti. 5- Paṇḍitā brāhmaṇī cintesi "mayhaṃ
@Footnote: 1 Sī. anāgantvā, āgantvā    2 cha.Ma. pippalimāṇavo
@3 cha.Ma. paṭikkhipi, i. nikkhipi      4 ka. ṭhassāmi    5 ka. ṭhassāmīti
Putto puññavā dinnadāno katābhinīhāro, puññaṃ karonto na ekakova akāsi,
addhā etena saha katapuññā suvaṇṇarūpakapaṭibhāgā bhavissatī"ti aṭṭha brāhmaṇe
pakkosāpetvā sabbakāmehi santappetvā suvaṇṇarūpakaṃ rathaṃ āropetvā "gacchatha
tātā, yattha amhākaṃ jātigottabhogehi samāne kule evarūpaṃ dārikaṃ passatha,
imameva suvaṇṇarūpakaṃ lañcakārakaṃ 1- katvā dethā"ti uyyojesi.
    Te "amhākaṃ nāma etaṃ kamman"ti nikkhamitvā "kattha gamissāmā"ti
cintetvā "maddaraṭṭhaṃ nāma itthākāro, maddaraṭṭhaṃ 2- gamissāmā"ti maddaraṭṭhe
sāgalanagaraṃ agamaṃsu. Tattha taṃ suvaṇṇarūpakaṃ nhānatthe 3- ṭhapetvā ekamante
nisīdiṃsu. Atha bhaddāya dhātī bhaddaṃ nhāpetvā alaṅkaritvā sirigabbhe
nisīdāpetvā nhāyituṃ āgacchantī taṃ rūpakaṃ disvā "ayyadhītā me idhāgatā"ti
saññāya tajjetvā "dubbinīte kiṃ tvaṃ idhāgatā"ti talasattikaṃ uggiritvā "gaccha
sīghan"ti gaṇḍiṃ passe pahari. Hattho pāsāṇe paṭihato viya kampittha. Sā
paṭikkamitvā "evaṃ thaddhaṃ nāma mahājīvaṃ disvā `ayyadhītā me'ti saññaṃ
uppādesiṃ, ayyadhītāya hi me ayaṃ nivāsanapaṭiggāhikāpi 3- ayuttā"ti āha.
Atha naṃ te manussā parivāretvā "evarūpā te sāmidhītā"ti pucchiṃsu. Kiṃ esā,
imāya sataguṇena sahassaguṇena mayhaṃ ayyā abhirūpatarā, dvādasahatthe gabbhe
nisinnāya padīpakiccaṃ natthi, sarīrobhāseneva tamaṃ vidhamatīti. "tenahi āgacchā"ti
taṃ khujjaṃ gahetvā suvaṇṇarūpakaṃ rathaṃ āropetvā kosiyagottassa gharadvāre
ṭhapetvā āgamanaṃ nivedayiṃsu.
    Brāhmaṇo paṭisanthāraṃ katvā "kuto āgatatthā"ti pucchi. Magadharaṭṭhe
mahātitthagāme kapilabrāhmaṇassa gharatoti. Kiṃ kāraṇā āgatāti. Iminā nāma
@Footnote: 1 cha.Ma.,i. paṇṇākāraṃ        2 Sī. tattha
@3 Ma. nadītitthe       3. Sī. nivāsanapaṭiggāhikāyapi
Kāraṇenāti. "kalyāṇaṃ tātā, samajātigottavibhavo amhākaṃ brāhmaṇo, dassāmi
dārikan"ti paṇṇākāraṃ gaṇhi. Te kapilabrāhmaṇassa sāsanaṃ pahiṇiṃsu "laddhā
dārikā, kattabbaṃ karothā"ti. Taṃ sāsanaṃ sutvā pipphalimāṇavassa ārocayiṃsu
"laddhā kira dārikā"ti. Māṇavo "ahaṃ na labhissāmīti cintesiṃ, ime laddhāti
ca vadanti, anatthiko hutvā paṇṇaṃ pesessāmī"ti rahogato paṇṇaṃ likhi
"bhaddā attano jātigottabhogānurūpaṃ gharavāsaṃ labhatu, ahaṃ nikkhamitvā pabbajissāmi,
mā pacchā vippaṭisārinī ahosī"ti. Bhaddāpi "asukassa kira maṃ dātukāmā"ti
sutvā rahogatā paṇṇaṃ likhi "ayyaputto attano jātigottabhogānurūpaṃ gharāvāsaṃ
labhatu, ahaṃ nikkhamitvā pabbajissāmi, mā pacchā vippaṭisārī ahosī"ti. Dvepi
paṇṇāni antarāmagge samāgacchiṃsu. "idaṃ kassa paṇṇan"ti pipphalimāṇavena
bhaddāya pahinanti. Idaṃ kassa paṇṇanti. Bhaddāya pipphalimāṇavassa pahinanti ca
vutte dvepi vācetvā "passatha dārakānaṃ kamman"ti phāletvā araññe chaḍḍetvā
samānapaṇṇaṃ likhitvā ito ca eto ca pesesuṃ. Iti tesaṃ anicchamānānaṃyeva
samāgamo ahosi.
    Taṃdivasaṃyeva ca māṇavopi ekaṃ pupphadāmaṃ ganthāpesi, bhaddāpi ekaṃ
ganthāpesi. Tāni sayanamajjhe 1- ṭhapetvā bhuttasāyamāsā ubhopi "sayanaṃ
āruhissāmā"ti samāgantvā māṇavo dakkhiṇapassena sayanaṃ āruhi. Bhaddā
vāmapassena āruhitvā āha "yassa passe pupphāni milāyanti, tassa rāgacittaṃ
uppannanti vijānissāma, imaṃ pupphadāmaṃ na allīyitabban"ti. Te pana
aññamaññassa sarīrasamphassabhayena tiyāmarattiṃ niddaṃ anokkamantāva vītināmenti,
divā pana hasitamattaṃ na hoti. Te lokāmisena asaṃsaṭṭhā. Yāva mātāpitaro
dharanti, tāva kuṭumbaṃ avicāretvā tesu kālakatesu vicārayiṃsu. Mahatī māṇavassa
@Footnote: 1 cha.Ma.,i. āsanamajjhe
Sampatti, ekadivasaṃ sarīraṃ ubbaṭṭetvā chaḍḍetabbaṃ suvaṇṇacuṇṇameva magadhanāḷikā
dvādasanāḷimattaṃ laddhuṃ vaṭṭati. Yantabaddhāni saṭṭhi mahātaḷākāni, kammanto
dvādasaynoiko, anurādhapurappamāṇā cuddasa dāsagāmā, cuddasa hatthānīkā,
cuddasa assānīkā, cuddasa rathānīkā.
    So ekadivasaṃ alaṅkataṃ assaṃ āruyha mahājanaparivuto kammantaṃ gantvā
khettakoṭiyaṃ ṭhito naṅgalehi bhinnaṭṭhānato kākādayo sakuṇe gaṇḍuppādakādipāṇe
uddharitvā khādante disvā "tātā ime kiṃ khādantī"ti pucchi. Gaṇḍuppāde
ayyāti. Etehi kataṃ pāpaṃ kassa hotīti. Tumhākaṃ ayyāti. So cintesi "sace
etehi kataṃ pāpaṃ mayhaṃ hoti, kiṃ me karissati sattaasītikoṭidhanaṃ, kiṃ
dvādasayojano kammanto, kiṃ yantabaddhāni saṭṭhi mahātaḷākāni, kiṃ cuddasa
gāmā, sabbametaṃ bhaddāya kāpilāniyā niyyādetvā nikkhamitvā pabbajissāmī"ti.
    Bhaddāpikāpilānī tasmiṃ khaṇe abbhantaravatthumhi tayo tilakumbhe
patthārāpetvā dhātīhi parivutā nisinnā kāke tilapāṇake khādamāne disvā
"ammā kiṃ ime khādantī"ti pucachi. Pāṇake ayyeti. Akusalaṃ kassa hotīti.
Tumhākaṃ ayyeti. Sā cintesi "mayhaṃ catuhatthaṃ vatthaṃ nāḷikodanamattaṃ ca
laddhuṃ vaṭṭati, yadi ca panetaṃ ettakena janena kataṃ akusalaṃ mayhaṃ hoti,
bhavasahassenapi vaṭṭato sīsaṃ ukkhipituṃ na sakkā, ayyaputte āgatamatteyeva
sabbaṃ tassa niyyādetvā nikkhamma pabbajissāmī"ti.
    Māṇavo āgantvā nhātvā pāsādaṃ āruyha mahārahe pallaṅke nisīdi,
athassa cakkavattino anucchavikaṃ bhojanaṃ sajjayiṃsu. Dvepi bhuñjitvā parijane
nikkhante rahogatā phāsukaṭṭhāne nisīdiṃsu. Tato māṇavo bhaddaṃ āha "bhadde
tvaṃ imaṃ gharaṃ āgacchantī kittakaṃ dhanaṃ āharī"ti. Pañcapaṇṇāsa sakaṭasahassāni
Ayyāti. "etaṃ sabbaṃ, yā ca imasmiṃ ghare sattaasītikoṭiyo, yantabaddhā
saṭṭhitaḷākādibhedā sampatti atthi, sabbaṃ tuyhaṃyeva niyyādemī"ti. Tumhe
pana ayyāti. Ahaṃ pabbajissāmīti. Ayya ahampi tumhākaṃyeva āgamanaṃ olokayamānā
nisinnā, ahampi pabbajissāmīti. Tesaṃ ādittapaṇṇakuṭi viya tayo bhavā upaṭṭhahiṃsu.
Te "pabbajissāmā"ti vatvā antarāpaṇato kāsāyarasapītāni vatthāni mattikāpatte
ca āharāpetvā aññamaññaṃ kese ohāretvā "ye loke arahanto,
te uddissa amhākaṃ pabbajjā"ti pabbajitvā thavikāsu patte osāpetvā 1-
aṃse laggetvā pāsādato otariṃsu. Gehe dāsesu ca kammakāresu ca na koci
sañjāni.
    Atha ne brāhmaṇagāmato nikkhamma dāsagāmadvārena gacchante ākappakuttavasena
dāsagāmavāsino sañjāniṃsu. Te rudantā pādesu nipatitvā "kiṃ amhe
anāthe karotha ayyā"ti āhaṃsu. "mayaṃ bhaṇe `ādittapaṇṇasālā viya tayo
bhavā'ti pabbajimhā, sace tumhesu ekekaṃ bhujissaṃ karoma, vassasatampi nappahoti,
tumheva tumhākaṃ sīsaṃ dhovitvā bhujissā hutvā jīvathā"ti vatvā tesaṃ
rodantānaṃyeva pakkamiṃsu. Thero purato gacchanto nivattitvā olokento cintesi
"ayaṃ bhaddā kāpilānī sakalajambūdīpagghanikā itthī mayhaṃ pacchato āgacchati.
Ṭhānaṃ kho panetaṃ vijjati, yaṃ kocideva evaṃ cinteyya `ime pabbajitvāpi vinā
bhavituṃ na sakkonti, ananucchavikaṃ karontī'ti. Koci vā pana manaṃ padūsetvā
apāyapūrako 2- bhaveyya. Imaṃ pahāya mayā gantuṃ vaṭṭatī"ti cittaṃ uppādesi.
    So purato gacchanto dvedhāpathaṃ disvā tassa matthake aṭṭhāsi. Bhaddāpi
āgantvā vanditvā aṭṭhāsi. Atha naṃ āha "bhadde tādisiṃ itthiṃ mama pacchato
@Footnote: 1 Sī. osāretvā      2 Sī.,i. apāyūpago
Āgacchantiṃ disvā `ime pabbajitvāpi vinā bhavituṃ na sakkontī'ti cintetvā
amhesu paduṭṭhacitto mahājano apāyapūrako bhaveyya, imasmiṃ dvedhāpathe tvaṃ
ekaṃ gaṇha, ahaṃ ekena gamissāmī"ti. "āma ayya pabbajitānaṃ mātugāmo nāma
malaṃ, `pabbajitvāpi vinā na bhavantī'ti amhākaṃ dosaṃ passanti, 1- tumhe ekaṃ
maggaṃ gaṇhatha, vinā bhavissāmā"ti tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu
pañcapatiṭṭhitena vanditvā dasanakhasamodhānasamujjalaṃ añjaliṃ paggayha "satasahassakappamāṇe
addhāne kato mittasanthavo ajja bhijjatī"ti vatvā "tumhe dakkhiṇajātikā nāma,
tumhākaṃ dakkhiṇamaggo vaṭṭati, mayaṃ mātugāmā nāma vāmajātikā, amhākaṃ vāmamaggo
vaṭṭatī"ti vanditvā maggaṃ paṭipannā. Tesaṃ dvedhābhūtakāle ayaṃ mahāpaṭhavī "ahaṃ
cakkavāḷagirisinerupabbate dhāretuṃ sakkontīpi tumhākaṃ guṇe dhāretuṃ na sakkomī"ti
vadantī viya viravamānā akampi, ākāse asanisaddo viya pavatti, cakkavāḷapabbato
unnadi.
    Sammāsambuddho veḷuvanamahāvihāre gandhakuṭiyaṃ nisinno paṭhavīkampanasaddaṃ
sutvā "kassa nu kho paṭhavī kampatī"ti āvajjentopi 2- "pipphalimāṇavo ca
bhaddā ca kāpilānī maṃ uddissa appameyyaṃ sampattiṃ pahāya pabbajitā, tesaṃ
viyogaṭṭhāne ubhinnampi guṇabalena ayaṃ paṭhavīkampo jāto, mayāpi etesaṃ saṅgahaṃ
kātuṃ vaṭṭatī"ti gandhakuṭito nikkhamma sayameva pattacīvaraṃ ādāya asītimahātheresu
kañci anāmantetvā tigāvutaṃ maggaṃ paccuggamanaṃ katvā rājagahassa ca nāḷandāya
ca antare bahuputtakanigrodharukkhamūle pallaṅkaṃ ābhujitvā nisīdi. Nisīdanto
pana aññataro paṃsukūliko viya anisīditvā buddhavesaṃ gahetvā asītihatthā
ghanabuddharasmiyo vissajjento nisīdi. Iti tasmiṃ khaṇe
@Footnote: 1 ka. dassanti          2 cha.Ma. pi-saddo na dissati
Paṇṇachattasakaṭacakkakūṭāgārādippamāṇā buddharasmiyo ito cito ca vippharantiyo 1-
vidhāvantiyo candasahassasuriyasahassauggamanakālo viya kurumānā taṃ pavanantaraṃ 2-
ekobhāsaṃ akaṃsu. Dvattiṃsamahāpurisalakkhaṇasiriyā samujjalitatārāgaṇaṃ viya gaganaṃ,
supupphitakamalakuvalayaṃ viya salilaṃ, vanantaraṃ virocittha. Nigrodharukkhassa nāma khandho
soto hoti, pattāni nīlāni pakkāni rattāni. Tasmiṃ pana divase satasākho
nigrodharukkho suvaṇṇavaṇṇo ahosi.
    Iti yā sā addhānamaggapaṭipannoti padassa atthaṃ vatvā "idāni yathā
esa pabbajito, yathā ca addhānamaggaṃ paṭipanno, imassa atthassa āvībhāvatthaṃ
abhinīhārato paṭṭhāya ayaṃ anupubbikathā veditabbāti 3- vuttā, sā evaṃ veditabbā.
    Antarā ca rājagahaṃ antarā ca nāḷandanti rājagahassa ca nāḷandāya
ca antare. Satthārañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ
satthāraṃ passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi me ito aññena
satthārā bhavituṃ sakkāti. Sugatañca vatāhaṃ passeyyaṃ bhagavantameva passeyyanti
sace ahaṃ sammāpaṭipattiyā suṭṭhu gatattā sugataṃ nāma passeyyaṃ, imaṃyeva
bhagavantaṃ passeyyaṃ. Na hi me ito aññena sugatena bhavituṃ sakkāti. Sammāsambuddhañca
vatāhaṃ passeyyaṃ bhagavantameva passeyyanti sace ahaṃ sammā sāmaṃ ca saccāni
buddhattā sammāsambuddhaṃ nāma passeyyaṃ, imaṃyeva bhagavantaṃ passeyyaṃ. Na hi
me ito aññena sammāsambuddhena bhavituṃ sakkāti ayamettha adhippāyo. Evaṃ
dassaneneva "bhagavati 4- `ayaṃ satthā, ayaṃ sugato, ayaṃ sammāsambuddho'ti nikkaṅkho
ahaṃ āvuso ahosin"ti dīpeti. Satthā me bhanteti idaṃ kiñcāpi dve vāre
āgataṃ, tikkhattuṃ pana vuttanti veditabbaṃ. Iminā hi so "evaṃ tikkhattuṃ
sāvakattaṃ sāvesiṃ āvuso"ti dīpeti.
@Footnote: 1 cha.Ma.,i. vipphandantiyo        2 cha.Ma.,i. anantaraṃ
@3 cha.Ma. kathetabbāti            4 Sī.,Ma. bhagavanti, i. bhagavantaṃ
    Ajānaññevāti ajānamānova. Dutiye padepi eseva nayo. Muddhāpi tassa
vipateyyāti yassa aññassa "ajānaṃyeva jānāmī"ti paṭiññassa bāhirakassa satthuno
evaṃ sabbacetasā samannāgato pasannacitto sāvako evarūpaṃ paramanipaccakāraṃ
kareyya, tassa vaṇṭachinnatālapakkaṃ viya gīvato muddhāpi vipateyya, sattadhā pana
phaleyyāti attho. Kiṃ vā etena, sace mahākassapatthero iminā cittappasādena
imaṃ paramanipaccakāraṃ mahāsamuddassa kareyya, tatthakapāle pakkhittaudakabindu viya
vilayaṃ gaccheyya. Sace cakkavāḷassa kareyya, thusamuṭṭhi viya vikireyya. Sace
sinerupabbatassa kareyya, kākatuṇḍena pahaṭapiṭṭhimuṭṭhi viya viddhaṃseyya. Sace
mahāpaṭhaviyā kareyya, vātāhatabhasmapuñjo viya vikireyya. Evarūpopi pana therassa
nipaccakāro satthu suvaṇṇavaṇṇe pādapiṭṭhe lomamattampi vikopetuṃ nāsakkhi.
Tiṭṭhatu ca mahākassapo, mahākassapasadisānaṃ bhikkhūnaṃ sahassampi satasahassampi
nipaccakāradassanena neva dasabalassa pādapiṭṭhilomamattampi vikopetuṃ paṃsukūlacīvare vā
aṃsumattampi cāletuṃ sakkoti. Evaṃ mahānubhāvo hi satthā.
    Tasmātiha te kassapāti yasmā ahaṃ jānanto eva "pajānāmī"ti 1-
passanto eva ca "passāmī"ti vadāmi, tasmā kassapa tayā evaṃ sikkhitabbaṃ. Tibbanti
bahalaṃ mahantaṃ. Hirottappanti hiri ca otappañca. Paccupaṭṭhitaṃ bhavissatīti paṭhamatarameva
upaṭṭhitaṃ bhavissati. Yo hi therādīsu hirottappaṃ upaṭṭhapetvā upasaṅkamati,
therādayopi taṃ sahirikā saottappā ca hutvā upasaṅkamantīti ayamettha ānisaṃso.
Kusalūpasañhitanti kusalasannissitaṃ. Aṭṭhikatvāti attānaṃ tena dhammena aṭṭhikaṃ
katvā, taṃ vā dhammaṃ "esa mayhaṃ attho"ti aṭṭhiṃ katvā. Manasikaritvāti citte
ṭhapetvā. Sabbacetasā samannāharitvāti cittassa thokampi bahi gantuṃ adento sabbena
@Footnote: 1 cha.Ma.,i. jānāmīti
Samannāhāracittena samannāharitvā. Ohitasototi ṭhapitasoto, ñāṇasotañca
pasādasotañca odahitvā mayā desitaṃ dhammaṃ sakkaccameva suṇissāmīti evaṃ hi te
sikkhitabbaṃ. Sātasahagatā ca me kāyagatāsatīti asubhesu ceva ānāpāne ca
paṭhamajjhāṇavasena sukhasampayuttā kāyagatāsati. Yo ca panāyaṃ tividho ovādo,
therassa ayameva pabbajjā ca upasampadā ca ahosi.
    Sāṇoti 1- sakileso saiṇo hutvā. Raṭṭhapiṇḍaṃ bhuñjinti saddhādeyyaṃ bhuñjiṃ.
Cattāro hi paribhogā theyyaparibhogo iṇaparibhogo dāyajjaparibhogo sāmiparibhogoti.
Tattha dussīlassa saṃghamajjhe nisīditvā bhuñjantassāpi theyyaparibhogo nāma.
Kasmā? catūsu paccayesu anissaratāya. Sīlavato apaccavekkhitaparibhogo iṇaparibhogo
Nāma. Sattannaṃ sekkhānaṃ paribhogo dāyajjaparibhogo nāma. Khīṇāsavassa
paribhogo sāmiparibhogo nāma. Iti khīṇāsavo sāmī hutvā anaṇo paribhuñjati.
Thero attanā puthujjanena hutvā paribhuttaparibhogaṃ iṇaparibhogaṃyeva karonto evamāha.
Aṭṭhamiyā aññā udapādīti aṭṭhame divase arahattaphalaṃ uppajji.
    Athakho āvuso bhagavā maggā okkammāti maggato okkamanaṃ paṭhamataraṃ
taṃdivaseyeva ahosi, arahattādhigamo pacchā. Desanāvārassa pana evaṃ āgattā
arahattādhigamo paṭhamaṃ dīpito. Kasmā pana bhagavā maggā okkantoti? evaṃ kirassa
ahosi "imaṃ bhikkhuṃ jātiāraññikaṃ jātipaṃsukūlikaṃ jātiekāsanikaṃ karissāmī"ti.
Tasmā okkami.
    Mudukā kho tyāyanti mudukā kho te ayaṃ. Imañca pana vācaṃ bhagavā taṃ
cīvaraṃ padumapupphavaṇṇena pāṇinā antantena parāmasanto āha. Kasmā
evamāhāti? therena saha cīvaraṃ parivattetukāmatāya. Kasmā parivattetukāmo jātoti?
theraṃ attano ṭhāne ṭhapetukāmatāya. Thero pana yasmā cīvarassa vā pattassa
vā vaṇṇe kathite "imaṃ tumhākaṃ gaṇhathā"ti vacanaṃ cārittameva, tasmā "paṭiggaṇhātu
@Footnote: 1 cha.Ma. saraṇoti
Me bhante bhagavā"ti āha. Dhāressasi pana me tvaṃ kassapa sāṇāni paṃsukūlāni
nibbasanānīti kassapa tvaṃ imāni paribhogajiṇṇāni paṃsukūlāni pārupituṃ sakkhissasīti
vadati. Tañca kho na kāyabalaṃ sandhāya, paṭipattipūraṇaṃ pana sandhāya evamāha.
Ayaṃ hettha adhippāyo:- ahaṃ idaṃ 1- cīvaraṃ puṇṇaṃ nāma dāsiṃ pārupitvā
āmakasusāne chaḍḍitaṃ taṃ susānaṃ pavisitvā tumbamattehi pāṇakehi samparikiṇṇaṃ
te pāṇake vidhunitvā mahāariyavaṃse ṭhatvā aggahesiṃ, tassa me imaṃ cīvaraṃ
gahitadivase pana dasasahassacakkavāḷe mahāpaṭhavī mahāviravaṃ viravamānā kampittha, ākāso
taṭataṭāyi. 2- Cakkavāḷe devatā sādhukāraṃ adaṃsu "imaṃ cīvaraṃ gaṇhantena bhikkhunā
jātipaṃsukūlikena jātiāraññikena jātiekāsanikena jātisapadānacārikena bhavituṃ vaṭṭati,
tvaṃ imassa cīvarassa anucchavikaṃ kātuṃ sakkhissasī"ti. Theropi attanā paccannaṃ
hatthīnaṃ balaṃ dhāreti, so taṃ atakkayitvā "ahametaṃ paṭipattiṃ pūressāmī"ti ussāhena
sugatacīvarassa anucchavikaṃ kātukāmo "dhāressāmahaṃ bhante"ti āha. Paṭipajjinti
paṭipannosmi. Evaṃ pana cīvaraparivattanaṃ katvā therena pārutacīvaraṃ bhagavā pārupi,
satthu cīvaraṃ thero. Tasmiṃ samaye mahāpaṭhavī udakapariyantaṃ katvā unnadantī kampittha.
    Bhagavato puttotiādīsu thero bhagavantaṃ nissāya ariyāya jātiyā jātoti bhagavato
putto. Ure 3- vasitvā mukhato nikkhantaovādavasena pabbajjāya ceva upasampadāya
ca patiṭṭhitattā oraso mukhato jāto. Ovādadhammato jātattā ovādadhammena ca
nimmitattā dhammajo dhammanimmito. Ovādadhammadāyādaṃ navalokuttaradhammadāyādameva
vā arahatīti dhammadāyādo. Paṭiggahitāni sāṇāni paṃsukūlānīti satthārā pārutaṃ
paṃsukūlacivaraṃ pārupanatthāya paṭiggahitāni. 4-
    Sammā vadamāno vadeyyāti yaṃ puggalaṃ "bhagavato putto"tiādīhi guṇehi
sammā vadamāno vadeyya, mamaṃ taṃ sammā vadamāno vadeyya, ahaṃ evarūpoti.
@Footnote: 1 cha.Ma.,i. imaṃ          2 Sī. ākāse vāto vāyi
@3 cha.Ma.,i. urena        4 Sī. paṭiggahetā, cha.Ma. paṭiggahitaṃ
Ettāvatā therena pabbajjāva 1- parisodhitā hoti. Ayaṃ hettha adhippāyo:- āvuso
yassa na upajjhāyo paññāyati, na ācariyo, kiṃ so anupajjhāyo anācariyo
nhāpitamuṇḍako sayaṃ gahitakāsāvo "titthiyapakkantako"ti saṅkhaṃ gato evaṃ tigāvutaṃ
maggaṃ paccuggamanaṃ labhati, tīhi ovādehi pabbajjaṃ vā upasampadaṃ vā labhati,
kāyena kāyaṃ cīvaraparivattanaṃ labhati passa yāva dubbhāsitampi 2- vacanaṃ thullanandāya
bhikkhuniyāti. Evaṃ pabbajjaṃ sodhetvā idāni chahi abhiññāhi sīhanādaṃ nadituṃ
ahaṃ kho āvusoti ādimāha. Sesaṃ purimanayeneva veditabbaṃ.



             The Pali Atthakatha in Roman Book 12 page 198-223. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4415              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4415              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=518              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5721              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=5184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=5184              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]