ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        10. Upassayasuttavaṇṇanā
    [153] Dasame āyāma bhanteti kasmā bhikkhunīupassayagamanaṃ yācati? na
lābhasakkārahetu, kammaṭṭhānatthikā panettha bhikkhuniyo atthi, tā ussukkāpetvā
kammaṭṭhānaṃ kathāpessāmīti yācati. Nanu ca so sayampi 1- tepiṭako
@Footnote: 1 Ma. nanu ca tesaṃ sayampi

--------------------------------------------------------------------------------------------- page197.

Bahussuto, kiṃ sayaṃ kathetuṃ na sakkotīti? no na sakkoti. Buddhapaṭibhāgassa pana sāvakassa kathaṃ saddhātabbaṃ maññissantīti yācati. Bahukicco tvaṃ bahukaraṇīyoti kiṃ thero navakammādipasuto, yena naṃ evamāhāti? no, satthari pana parinibbute catasso parisā ānandattheraṃ upasaṅkamitvā "bhante idāni kassa pattacīvaraṃ gahetvā caratha, kassa pariveṇaṃ sammajjatha, kassa mukhodakaṃ dethā"ti rodanti paridevanti. Thero "aniccā saṅkhārā, buddhasarīrepi nillajjo maccurājā pahari, esā saṅkhārānaṃ dhammatā, mā socittha mā paridevitthā"ti parisaṃ saññāpeti. Idamassa bahukiccaṃ. Taṃ sandhāya thero evamāha. Sandassesīti paṭipattiguṇaṃ dassesi. Samādapesīti gaṇhāpesi. Samuttejesīti samussāhesi. Sampahaṃsesīti paṭiladdhaguṇena modāpesi jotāpesi. 1- Thullatissāti sarīrena thūlā, nāmena tissā. Vedehamuninoti paṇḍitamunino. Paṇḍito hi ñāṇasaṅkhātena vedena īhati sabbakiccāni karoti, tasmā "vedehamunī"ti 2- vuccati. Vedeho ca so muni cāti vedehamuni. Dhammaṃ bhāsitabbaṃ maññatīti tipiṭakadharassa dhammabhaṇḍāgārikassa sammukhe sayaṃ araññavāsī paṃsukūliko samāno "dhammakathiko ahan"ti dhammaṃ bhāsitabbaṃ maññati, idaṃ kiṃ pana, kathaṃ panāti avajānamānā bhaṇati. Assosīti aññena āgantvā ārocitavasena assosi. Āgamehi tvaṃ āvusoti tiṭṭha tvaṃ āvuso. Mā te saṃgho uttariṃ upaparikkhīti mā bhikkhusaṃgho 3- atirekaokāse taṃ upaparikkhīti. Idaṃ vuttaṃ hoti:- "ānandena buddhapaṭibhāgo sāvako vārito, ekā bhikkhunī na vāritā, tāya saddhiṃ santhavo vā sineho vā bhavissatī"ti mā taṃ saṃgho evaṃ amaññīti. @Footnote: 1 cha.Ma.,i. jotāpesīti pāṭho na dissati 2 cha.Ma. vedehoti @3 Sī. bhikkhasaṃgho uttariṃ 4 Ma. maññasīti

--------------------------------------------------------------------------------------------- page198.

Idāni attano buddhapaṭibhāgabhāvaṃ dīpento taṃ kiṃ maññasi āvusotiādimāha. Sattaratananti sattahatthappamāṇaṃ. Nāganti hatthiṃ. Aḍḍhaṭṭharatanaṃ vāti aḍḍharatanena ūnaaṭṭharatanaṃ, purimapādato paṭṭhāya yāva kumbhā vidatthādhikasattahatthubbedhanti attho. Tālapattikāyāti taruṇatālapaṇṇena. Cavitthāti cutā, na matā vā naṭṭhā vā, buddhapaṭibhāgassa pana sāvakassa upavādaṃ vatvā mahākassapatthere chahi abhiññāhi sīhanādaṃ nadante tassā kāsāvāni kaṇṭakasākhā viya kacchusākhā 1- viya ca sarīraṃ khādituṃ āraddhāni. Tāni hāretvā setakanivatthakkhaṇeyevassā cittassādo udapādīti. Dasamaṃ.


             The Pali Atthakatha in Roman Book 12 page 196-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4380&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4380&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=512              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5660              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=5120              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=5120              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]