ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        3. Candūpamasuttavaṇṇanā
    [146] Tatiye candūpamāti candasadisā hutvā. Kiṃ parimaṇḍalatāya? no,
apica kho yathā cando gaganatalaṃ pakkhandamāno na kenaci saddhiṃ santhavaṃ vā
sinehaṃ vā ālayaṃ vā nikantiṃ vā patthanaṃ vā pariyuṭṭhānaṃ vā karoti, na
ca na 2- hoti mahājanassa piyo manāpo, tumhepi evaṃ kenaci saddhiṃ santhavādīnaṃ
akaraṇena bahujanassa piyā manāpā candūpamā hutvā khattiyakulādīni cattāri
kulāni upasaṅkamathāti attho. Apica yathā cando andhakāraṃ vidhamati, ālokaṃ
pharati, evaṃ kilesandhakāravidhamanena ñāṇālokapharaṇena cāpi candūpamā hutvāti
evamādīhipi nayehi ettha attho daṭṭhabbo.
@Footnote: 1 cha.Ma. evampettha     2 Sī. apica
    Apakasseva kāyaṃ apakassa cittanti teneva santhavādīnaṃ akaraṇena
kāyañca cittañca apakassitvā ākaḍḍhitvā, 1- apanetvāti attho. Yo hi
bhikkhu araññepi na vasati, kāmavitakkādayopi vitakketi, ayaṃ neva kāyaṃ
apakassati, na cittaṃ. Yo hi araññepi kho viharati, kāmavitakkādayo pana
vitakketi, ayaṃ kāyameva apakassati, na cittaṃ. Yo gāmante vasati, kāmavitakkādayopi
kho na ca vitakketi, ayaṃ cittameva apakassati, na kāyaṃ. Yo pana araññe
ceva vasati, kāmavitakkādayo ca na vitakketi, ayaṃ ubhayampi apakassati. Evarūpā
hutvā kulāni upasaṅkamathāti dīpento "apakasseva kāyaṃ apakassa cittan"ti
āha.
    Niccanavakāti niccaṃ navakāva, āgantukasadisā eva hutvāti attho. Āgantuko
hi paṭipāṭiyā sampattagehaṃ pavisitvā sace naṃ 2- gharasāmikā disvā "amhākaṃ
puttabhātaro vippavāsaṃ gatā evaṃ vicariṃsū"ti anukampamānā nisīdāpetvā bhojenti,
bhuttamattoyeva "tumhākaṃ bhojanaṃ gaṇhathā"ti uṭṭhāya pakkamati, na tehi saddhiṃ santhavaṃ
vā karoti, na kiccakaraṇīyāni vā saṃvidahati, evaṃ tumhepi paṭipāṭiyā sampattagharaṃ
pavisitvā yaṃ iriyāpathesu pasannā manussā denti, taṃ gahetvā chinnasanthavā
tesaṃ kiccakaraṇīye abyāvaṭā hutvā nikkhamathāti dīpeti.
    Imassa pana niccanavakabhāvassa āvibhāvatthaṃ dvebhātikavatthu kathetabbaṃ:-
vasoḷanagaragāmato 3- kira dve bhātikā nikkhamitvā pabbajitā, te
cūḷanāgatthero ca mahānagatthero cāti paññāyiṃsu. Te cittalapabbate tiṃsa
vassāni vasitvā arahattaṃ patvā "mātaraṃ passissāmā"ti āgantvā
vasoḷanagaravihāre vasitvā punadivase mātu gāmaṃ piṇḍāya pavisiṃsu. Mātāpi tesaṃ
uḷuṅkena
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati      2 Sī.,i. yaṃ
@3 cha.Ma. vasāḷanagaragāmato, i. vadhatalanagaragāmato
Yāguṃ nīharitvā ekassa patte ākiri. Tassā taṃ olokayamānāya puttasineho
uppajji. Atha naṃ āha "tvaṃ tāta mayhaṃ putto mahānāgo"ti. Thero "pacchimaṃ
theraṃ puccha upāsike"ti vatvā pakkāmi. Pacchimattherassāpi yāguṃ datvā "tāta
tvaṃ mayhaṃ putto cūḷanāgo"ti pucchi. Thero "kiṃ upāsike purimaṃ theraṃ na
pucchasī"ti vatvā pakkāmi. Evaṃ mātarāpi saddhiṃ chinnasanthavo bhikkhu niccanavako
nāma hoti.
    Appagabbhāti na pagabbhā, aṭṭhaṭṭhānena kāyapāgabbhiyena, catuṭṭhānena
vacīpāgabbhiyena, anekaṭṭhānena manopāgabbhiyena ca virahitāti attho. Aṭṭhaṭṭhānaṃ
kāyapāgabbhiyaṃ nāma saṃghagaṇapuggalabhojanasālājantāgharanhānatitthabhikkhācāramagga-
antaragharappavesanesu kāyena appaṭirūpakaraṇaṃ. Seyyathīdaṃ? idhekacco saṃghamajjhe
pallatthikāya vā nisīdati pāde pādaṃ ādhāyitvā 1- vāti evamādi. Tathā
gaṇamajjhe. Gaṇamajjheti 2- catuparisasannipāte vā suttantikagaṇādisannipāte vā.
Tathā vuḍḍhatare puggale. Bhojanasālāya pana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ
āsanaṃ paṭibāhati. Tathā jantāghare. Vuḍḍhe cettha anāpucchā aggijalanādīni
karoti. Nhānatitthe ca yadidaṃ "daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā
nhāyitabban"ti vuttaṃ, tampi anādiyanto pacchā āgantvā udakaṃ otaritvā
vuḍḍhe ca nave ca bādhati. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍānaṃ
atthāya purato purato gacchati bāhāya bāhaṃ paharanto. Antaragharappavesane
vuḍḍhehi paṭhamataraṃ pavisati, daharehi saddhiṃ kāyakīḷanakaṃ karotīti evamādi.
    Catuṭṭhānaṃ vacīpāgabbhiyaṃ nāma saṃghagaṇapuggalaantaragharesu appaṭirūpaṃ
vācānicchāraṇaṃ. Seyyathīdaṃ? idhekacco saṃghamajjhe anāpucchā dhammaṃ bhāsati. Tattha
pubbe vuttappakārassa gaṇassa majjhe puggalassa ca santike tattheva manussehi
@Footnote: 1 Sī.,i. accādhāyitvā, ka. ādiyitvā   2 Sī. tathā gaṇamajjhepi
Pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā vissajjeti. Antaraghare pana `itthannāme
kiṃ atthi, kiṃ yāgu, udāhu khādanīyaṃ bhojanīyaṃ, kiṃ me dassasi, kiṃ ajja khādissāma,
kiṃ bhuñjissāma, kiṃ pivissāmā"tiādīni bhāsati.
    Anekaṭṭhānaṃ manopāgabbhiyaṃ nāma tesu tesu ṭhānesu kāyavācāhi ajjhācāraṃ
anāpajjitvāpi manasāva kāmavitakkādīnaṃ vitakkanaṃ apica dussīlasseva sato "sīlavāti
maṃ mano jānātū"ti evaṃ pavattā pāpicchatāpi manopāgabbhiyaṃ. Iti sabbesampi
imesaṃ pāgabbhiyānaṃ abhāvena appagabbhā hutvā upasaṅkamathāti vadati.
    Jarudapānanti jiṇṇakūpaṃ. Pabbatavisamanti pabbate visamaṃ papātaṭṭhānaṃ.
Nadīvidugganti nadiyā viduggaṃ chinnataṭaṭṭhānaṃ. Apakasseva kāyanti tādisāni
ṭhānāni yo khiḍḍādipasuto kāyaṃ anapakassa ekatobhāriyaṃ akatvāva vāyupatthambhakaṃ 1-
aggāhāpetvā cittampi anapakassa "ettha patito hatthapādabhañjanādīni
pāpuṇātī"ti ādīnavadassāvitāya 2- anupubbena āvajjetvā 3- sampiyāyamāno
oloketi, so patitvā hatthapādabhañjanādianatthaṃ pāpuṇāti. Yo pana udakatthiko
vā aññena vā kenaci kiccena oloketukāmo kāyaṃ apakassa ekato bhāriyaṃ
katvā vāyupatthambhakaṃ gāhāpetvā cittampi apakassa ādīnavadassanena saṃvejetvā
oloketi, so na patati, yathāruciṃ oloketvā sukhī yenakāmaṃ pakkamati.
    Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- jarudapānādayo viya hi
cattāri kulāni, olokanapuriso viya bhikkhu. Yathā anapakaṭṭhakāyacitto tāni
olokento puriso tattha patati, evaṃ arakkhitehi kāyādīhi kulāni upasaṅkamanto
bhikkhu kulesu bajjhati, tato nānappakāraṃ sīlapādabhañjanādianatthaṃ pāpuṇāti.
Yathā pana apakaṭṭhakāyacitto puriso tattha na patati, evaṃ rakkhiteneva
@Footnote: 1 Sī., ka. dhātupatthambhakaṃ     2 Sī. ādīnavaadassāvitāya
@3 cha.Ma.,i. anubbejetvā
Kāyena rakkhitehi cittehi rakkhitāya vācāya suppaṭṭhitāya satiyā apakaṭṭhakāyacitto
hutvā kulāni upasaṅkamanto bhikkhu kulesu na bajjhati. Athassa yathā tattha
apatitassa purisassa na pādā bhañjanti, evaṃ sīlapādo na bhijjati. Yathā hatthā
na bhañjanti, evaṃ saddhāhattho na bhijjati. Yathā kucchi na bhijjati, evaṃ
samādhikucchi na bhijjati. Yathā sīsaṃ na bhijjati, evaṃ ñāṇasīsaṃ na bhijjati.
Yathā ca taṃ khāṇukaṇṭakādayo na vijjhanti, evamimaṃ rāgakaṇṭakādayo na vijjhanti.
Yathā so nirupaddavo yathāruciṃ oloketvā sukhī yenakāmaṃ pakkamati, evaṃ bhikkhu
kulāni nissāya cīvarādayo paccaye paṭisevanto kammaṭṭhānaṃ vaḍḍhetvā saṅkhāre
sammasanto arahattaṃ patvā lokuttarasukhena sukhito yenakāmaṃ agatapubbaṃ
nibbānadisaṃ gacchati.
    Idāni yo hīnādhimuttiko micchāpaṭipanno evaṃ vadeyya "sammāsambuddho
`tividhaṃ pāgabbhiyaṃ pahāya niccanavakattena candūpamā kulāni upasaṅkamathā'ti
vadanto aṭṭhāne ṭhapeti, asayhaṃ bhāraṃ āropeti, yaṃ na sakkā kātuṃ, taṃ
kāretī"ti, tassa vādapathaṃ pacchinditvā "sakkā evaṃ kātuṃ, atthi evarūpo
bhikkhū"ti dassento kassapo bhikkhavetiādimāha.
    Ākāse pāṇiṃ cālesīti nīle gaganantare yamakavijjutaṃ cārayamāno 1-
viya heṭṭhābhāgaṃ uparibhāgaṃ ubhatopassesu pāṇiṃ sañcāresi. Idañca pana
tepiṭake buddhavacane asambhinnapadaṃ nāma. Attamanoti tuṭṭhacitto sakamano, na
domanassena pacchinditvā 2- gahitamano. Kassapassa bhikkhaveti idampi purimanayeneva
paravādaṃ pacchinditvā atthi evarūpo bhikkhūti dassanatthaṃ vuttaṃ.
    Pasannākāraṃ kareyyunti cīvarādayo paccaye dadeyyuṃ. Tathattāya paṭipajjeyyunti
sīlassa āgataṭṭhāne sīlaṃ pūrayamānā, samādhivipassanāmaggaphalānaṃ āgataṭṭhāne
@Footnote: 1 ka. haramano          2 Sī.,i. acchinditvā
Tāni tāni sampādayamānā tathābhāvāya paṭipajjeyyuṃ. Anudayanti rakkhanabhāvaṃ. 1-
Anukampanti muducittataṃ. Ubhayaṃ cetaṃ kāruññasseva vevacanaṃ. Kassapo bhikkhaveti
idampi purimanayeneva paravādaṃ pacchinditvā atthi evarūpo bhikkhūti dassanatthaṃ
vuttaṃ. Kassapena vāti ettha candopamādivasena yojanaṃ katvā purimanayeneva
attho veditabbo. Tatiyaṃ.



             The Pali Atthakatha in Roman Book 12 page 186-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4149              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4149              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=470              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5212              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4693              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4693              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]