ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                      10. Vepullapabbatasuttavaṇṇanā
    [143] Dasame bhūtapubbanti atītakāle ekaṃ apadānaṃ āharitvā dasseti.
Samaññā udapādīti paṇṇatti ahosi. Catūhena ārohantīti idaṃ thāmamajjhime
sandhāya vuttaṃ. Agganti uttamaṃ. Bhaddayuganti sundarayugalaṃ, tīhena ārohantīti
ettāvatā kira dvinnaṃ buddhānaṃ antare yojanaṃ paṭhavī ussannā, so pabbato
tiyojanubbedho jāto.
    Appaṃ vā bhiyyoti vassasatato uttariṃ appaṃ dasa vā vīsati vā
vassāni. Puna vassasatameva jīvanako nāma natthi, uttamakoṭiyā pana saṭṭhi vā
asīti vā vassāni jīvanti. Vassasataṃ pana appatvā pañcavassadasavassādikāle

--------------------------------------------------------------------------------------------- page181.

Mīyamānāva bahukā. Ettha ca kakusandho bhagavā cattāḷīsavassasahassāyukakāle, konāgamano tiṃsavassasahassāyukakāle nibbattoti idaṃ anupubbena parihīnasadisaṃ kataṃ, na pana evaṃ parihīnaṃ, vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? kakusandho tāva bhagavā imasmiṃyeva kappe cattāḷīsavassasahassāyukakāle nibbatto āyuppamāṇaṃ pañca koṭṭhāse katvā cattāro ṭhatvā 1- pañcame vijjamāneyeva parinibbuto. Taṃ 2- āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ hutvā taṃ parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā konāgamano nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ puna vaḍḍhamānaṃ asaṅkhyeyyaṃ hutvā parihāyitvā vīsavassasahassakāle ṭhitaṃ, tadā kassapo bhagavā nibbatto. Tasmimpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkhyeyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ, atha amhākaṃ sammāsambuddho nibbatto. Evaṃ anupubbena parihāyitvā vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Tattha ca yaṃ āyuparimāṇesu manussesu buddhā nibbattanti, tesampi tadeva āyuparimāṇaṃ hotīti. Dasamaṃ. Dutiyo vaggo. Anamataggasaṃyuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 Sī. khepetvā 2 cha.Ma.,i. tato


             The Pali Atthakatha in Roman Book 12 page 180-181. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4017&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4017&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=456              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=5050              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=4535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=4535              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]