ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                      7. Assaddhasaṃsandanasuttavaṇṇanā
    [101] Sattame assaddhā assaddhehītiādīsu buddhe vā dhamme  vā
saṃghe vā saddhāvirahitā nirodhā nissārapuggalā 1- samuddassa orimatīre ṭhitā
pārimatīrepi ṭhitehi assaddhehi saddhiṃ tāya assaddhatāya ekasadisā nirantarā
honti. Tathā ahirikā bhinnamariyādā alajjipuggalā ahirikehi, anottappino
pāpakiriyāya abhāyamānā anottappīhi, appassutā sutavirahitā appassutehi, kusītā
ālasiyapuggalā kusītehi, muṭṭhassatino bhattanikkhittakākamaṃsanikkhittasiṅgālasadisā
muṭṭhassatīhi, duppaññā khandhādiparicchedikāya paññāya abhāvena nippaññā
tādiseheva duppaññehi, saddhāsampannā cetiyavandanādikiccapasutā saddhehi,
hirimanā lajjipuggalā hirimanehi, ottappino pāpabhīrukā, ottappīhi bahussutā
sutadharā āgamadharā tantipālakā vaṃsānurakkhakā bahussutehi āraddhaviriyā
paripuṇṇaparakkamā āraddhaviriyehi, upaṭṭhitassatī sabbakiccapariggāhikāya satiyā
samannāgatā upaṭṭhitassatīhi, paññavanto mahāpaññehi vajirūpamañāṇehi paññavantehi
saddhiṃ dūre ṭhitāpi tāya paññāsampattiyā saṃsandenti 2- samenti. Sattamaṃ.



             The Pali Atthakatha in Roman Book 12 page 160. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3578              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3578              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=373              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=4181              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3840              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3840              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]