ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                    9. Bāhiraphassanānattasuttādivaṇṇanā
    [93-94] Navame uppajjati rūpasaññāti vuttappakāre ārammaṇe
uppajjati saññā. Rūpasaṅkappoti tasmiṃyeva ārammaṇe tīhi cittehi
@Footnote: 1 cha.Ma., i. catubhūmakāti        2 cha.Ma. patitaṃ
@3 cha.Ma., i. saññā            4 cha.Ma., i. ettha ca evaṃ
SampayuttasaṅkapPo. Rūpasamphassoti tadevārammaṇaṃ phusamāno phasso. Vedanāti
tadeva ārammaṇaṃ anubhavamānā vedanā. Chandādayo vuttanayāva. Rūpalābhoti
pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ "rūpalābho"ti vuttaṃ. Ayaṃ tāva
sabbasaṅgāhikanayo ekasmiṃyevārammaṇe sabbadhammānaṃ uppattivasena vutto. Aparo
āgantukārammaṇamissako hoti:- rūpasaññā rūpasaṅkappo phasso vedanāti ime tāva
cattāro dhammā rūpaparibhogeva 1- nibaddhārammaṇe honti. Nibaddhārammaṇaṃ hi iṭṭhaṃ
kantaṃ manāpaṃ piyaṃ yaṅkiñci viya upaṭṭhāti, āgantukārammaṇaṃ pana yaṅkiñci
samānampi khobhetvā tiṭṭhati.
    Tatridaṃ vatthuṃ:- eko kira amaccaputto gāmiyehi parivārito gāmamajjhe ṭhatvā
kammaṃ karoti. Tasmiñcassa samaye upāsikā nadiṃ gantvā nhātvā alaṅkatapaṭiyattā
dhātīgaṇaparivutā gehaṃ gacchati. So dūrato disvā "āgantukamātugāmo bhavissatī"ti
saññaṃ uppādetvā "gaccha bhaṇe jānāhi, kā esā"ti purisaṃ pesesi. So gantvā
taṃ disvā paccāgato "kā esā"ti puṭṭho yathāsabhāvaṃ ārocesi. Evaṃ āgantukārammaṇaṃ
khobheti. Tasmiṃ uppanno chando rūpacchando nāma, tadeva ārammaṇaṃ katvā uppanno
pariḷāho rūpapariḷāho nāma, sahāye gaṇhitvā tassa pariyesanaṃ rūpapariyesanā nāma,
pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho nāma.
    Uruvelāyavāsī 2- cūḷatissatthero panāha:- "kiñcāpi bhagavatā phassavedanā
pāliyā majjhe gahitā, pāliṃ pana parivattetvā vuttappakāre ārammaṇe
uppannā saññā rūpasaññā, tasmiṃyeva saṅkappo rūpasaṅkappo tasmiṃ chando
rūpacchando, tasmiṃ pariḷāho rūpapariḷāho, tasmiṃ pariyesanā rūpapariyesanā,
pariyesitvā laddhaṃ saha taṇhāya ārammaṇaṃ rūpalābho. Evaṃ laddhārammaṇe pana
@Footnote: 1 cha.Ma., i. dhuvaparibhoge       2 cha.Ma. uruvalliyavāsī
Phusanaṃ phasso, anubhavanaṃ vedanā. Rūpasamphasso rūpasamphassajā vedanāti
idaṃ dvayaṃ labbhatī"ti. Aparampi avibhūtavāraṃ nāma gaṇhanti. Ārammaṇaṃ hi
sāṇipākārena 1- vā parikkhittaṃ tiṇapaṇṇādīhi vā paṭicchannaṃ hoti, taṃ "upaḍḍhaṃ
diṭṭhaṃ me ārammaṇaṃ, suṭṭhu naṃ passissāmī"ti olokayato tasmiṃ ārammaṇe
uppannā saññā rūpasaññā nāma, tasmiṃyeva uppannā saṅkappādayo
rūpasaṅkappādayo nāmāti veditabbā. Etthāpica saññāsaṅkappaphassavedanāchandā
ekajavanavārepi nānājavanavārepi labbhanti, pariḷāhapariyesanālābho
nānājavanavāreyevāti. Dasamaṃ uttānatthamevāti. Navamadasamāni.
                         Nānattavaggo paṭhamo.
                          ------------



             The Pali Atthakatha in Roman Book 12 page 149-151. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3347              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3347              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=348              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3859              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3549              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3549              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]