ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                    10. Susimaparibbājakasuttavaṇṇanā 3-
    [70] Dasame garukatoti sabbadevamanussehi pāsāṇacchattaṃ viya cittena
garukato. Mānitoti manena piyāyito. Pūjitoti catupaccayapūjāya pūjito. Apacitoti
nīcavuttikaraṇena apacito. Satthāraṃ hi disvā manussā hatthikkhandhādīhi otaranti
maggaṃ denti, aṃsakūṭaṃ sāṭakaṃ apanenti, āsanato vuṭṭhahanti vandantīti. 2-
@Footnote: 1 Sī.,i. arahattaphalabhisamayo     2 cha.Ma., i. vandanti  3 cha.Ma. susimasutta...

--------------------------------------------------------------------------------------------- page141.

Evaṃ so tehi apacito nāma hoti. Susimoti evaṃnāmako vedaṅgesu kusalo paṇḍitaparibbājako. Ehi tvanti tesaṃ kira etadahosi "samaṇo gotamo na jātigottādīni āgamma lābhaggappatto jāto, kaviseṭṭho panesa uttamakavitāya sāvakānaṃ ganthaṃ bandhitvā deti, te taṃ uggaṇhitvā upaṭṭhānaṃ upanisinnakathampi anumodanampi sarabhaññampīti evamādīni kathenti, te tesaṃ pasannā lābhaṃ upasaṃharanti. Sace mayaṃ yaṃ samaṇo gotamo jānāti, tato thokaṃ jāneyyāma, attano samayaṃ tattha pakkhipitvā mayampi upaṭṭhākānaṃ katheyyāma, tato etehi lābhatarā 1- bhaveyyāma. Ko nu kho samaṇassa gotamassa santike pabbajitvā khippameva uggaṇahituṃ sakkhissatī"ti. Te evaṃ cintentā 2- "susimo paṭibalo"ti disvā taṃ upasaṅkamitvā evamāhaṃsu. Yenāyasmā ānando tenupasaṅkamīti kasmā upasaṅkami? evaṃ kirassa Ahosi "kassa nu kho santikaṃ gantvā ahaṃ imaṃ dhammaṃ khippaṃ laddhuṃ sakkhissāmī"ti tato cintesi "samaṇo gotamo garu tejussado niyamamanuyutto, na sakkā akāle upasaṅkamituṃ, aññepi bahū khattiyādayo samaṇaṃ gotamaṃ upasaṅkamanti, tasmimpi samaye na sakkā upasaṅkamituṃ. Sāvakesupissa sāriputto mahāpañño vipassanālakkhaṇamhi etadagge ṭhapito, mahāmoggallāno samādhilakkhaṇamhi etadagge ṭhapito, mahākassapo dhutaṅgadharesu, anuruddho dibbacakkhukesu, puṇṇo mantāniputto dhammakathikesu, upālitthero vinayadharesu etadagge ṭhapito, ayaṃ pana ānando bahussuto tipiṭakadharo, satthāpissa tattha tattha kathitaṃ dhammaṃ āharitvā katheti, pañcasu ṭhānesu etadagge ṭhapito, aṭṭhannaṃ varānaṃ lābhī, catūhi acchariyabbhutadhammehi samannāgato, tassa samīpaṃ gato 3- khippaṃ dhammaṃ laddhuṃ sakkhissāmī"ti. Tasmā yenāyasmā ānando tenupasaṅkami. @Footnote: 1 cha.Ma., i. lābhitarā 2 cha.Ma., i. cintetvā @3 Sī. gate

--------------------------------------------------------------------------------------------- page142.

Yena bhagavā tenupasaṅkamīti kasmā netvā 1- upasaṅkami? evaṃ kirassa ahosi "ayaṃ titthiyasamaye pāṭiyekko `ahaṃ satthā'ti paṭijānanto carati, pabbājetvā 2- sāsanassa alābhāyapi parisakkeyya. Na kho panassāhaṃ ajjhāsayaṃ ājānāmi, satthā jānissatī"ti. Tasmā taṃ ādāya yena bhagavā tenupasaṅkami. Tenahānanda susimaṃ pabbājethāti 3- satthā kira cintesi "ayaṃ paribbājako titthiyasamaye `ahaṃ pāṭiyekko satthā'ti paṭijānamāno carati, `idha maggabrahmacariyaṃ carituṃ icchāmī'ti kira vadati, kiṃ nu kho mayi pasanno, udāhu mayhaṃ sāvakesu, udāhu mayhaṃ vā mama sāvakānaṃ vā dhammakathāya pasanno"ti. Athassa ekaṭṭhānepi pasādābhāvaṃ ñatvā "ayaṃ mama sāsane dhammaṃ thenessāmīti pabbājeti, 4- itissa āgamanaṃ aparisuddhaṃ, nipphatti nu kho kīdisā"ti olokento "kiñcāpi `dhammaṃ thenessāmī'ti pabbājeti, 4- katipāheneva pana ghaṭetvā arahattaṃ gaṇhissatī"ti ñatvā "tenahānanda susimaṃ pabbājethā"ti 3- āha. Aññā byākatā hotīti te kira bhikkhū satthu santike kammaṭṭhānaṃ gahetvā temāsaṃ vassaṃ vasantā tasmiṃyeva antotemāse ghaṭentā vāyamantā arahattaṃ paṭilabhiṃsu. Te "paṭiladdhaguṇaṃ satthu ārocessāmā"ti parisuddhapavāraṇā 5- senāsanaṃ saṃsāmetvā satthu santikaṃ āgantvā attano paṭiladdhaguṇaṃ ārocesuṃ. Taṃ sandhāyetaṃ vuttaṃ. Aññāti arahattassa nāmaṃ. Byākatāti ārocitā. Assosīti so kira ohitasotova hutvā tesaṃ 6- bhikkhūnaṃ ṭhitaṭṭhānaṃ gacchati taṃ taṃ kathaṃ suṇitukāmo. Yena te bhikkhū tenupasaṅkamīti kasmā upasaṅkami? taṃ kirassa pavuttiṃ sutvā etadahosi "aññā nāma imasmiṃ sāsane parimāṇaṃ 7- sārabhūtā ācariyamuṭṭhi maññe bhavissati, pucchitvā naṃ jānissāmī"ti. Tasmā upasaṅkamīti. 8- @Footnote: 1 cha.Ma., i. kasmā sayaṃ apabbājetvā 2 cha.Ma., i. pabbajitvā 3 Sī. pabbājehīti @4 cha.Ma., i. pabbajati 5 cha.Ma., i. pavāritapavāraṇā @6 cha.Ma., i. tesaṃ tesaṃ 7 cha.Ma. paramappamāṇaṃ 8 cha.Ma., i. upasaṅkami

--------------------------------------------------------------------------------------------- page143.

Anekavihitanti anekavidhaṃ. Iddhividhanti iddhikoṭṭhāsaṃ. Āvibhāvaṃ tirobhāvanti āvibhāvaṃ gahetvā tirobhāvaṃ, gahetvā āvibhāvaṃ kātuṃ sakkothāti pucchati. Tirokuḍḍanti parakuḍḍaṃ. Tiropabbatepi 1- eseva nayo. Ummujjanimmujjanti ummujjanañca nimmujjanañca. Pallaṅkenāti pallaṅakabandhanena. Kamathāti nisīdituṃ vā gahetuṃ 2- vā sakkothāti pucchati. Sakuṇoti pakkhayutto sakuṇo. Ayamettha saṅkhepo, vitthārato pana imassa ceva ito paresañca dibbasotādīnaṃ 3- vaṇṇanānayo visuddhimagge vuttanayena veditabbo. 4- Santā vimokkhāti aṅgasantatāya ceva ārammaṇasantatāya ca santā ārappavimokkhā. Kāyena phusitvāti nāmakāyena phusitvā paṭilabhitvā. Paññāvimuttā kho mayaṃ āvusoti āvuso mayaṃ nijjhānakā sukkhavipassakā paññāmatteneva vimuttāti dasseti. Ājāneyyāsi vā tvaṃ āvuso susima, na vā tvaṃ ājāneyyāsīti kasmā evamāhaṃsu? evaṃ kira nesaṃ ahosi "mayaṃ imassa ajjhāsayaṃ gahetvā kathetuṃ na sakkhissāma, dasabalaṃ pana pucchitvā nikkaṅkho bhavissatī"ti. Dhammaṭṭhitiñāṇanti vipassanāñāṇaṃ, taṃ paṭhamataraṃ uppajjati. Nibbāne ñāṇanti vipassanāya ciṇṇante pavattaṃ maggañāṇaṃ, taṃ pacchā uppajjati. Tasmā bhagavā evamāha. Ājāneyyāsi vātiādi kasmā vuttaṃ? vināpi samādhiṃ evaṃ Ñāṇuppattidassanatthaṃ, idaṃ hi vuttaṃ hoti:- susima maggo vā phalaṃ vā na samādhinissando, na samādhiānisaṃso, na samādhissa nipphatti, vipassanāya panesā niṭṭhā, 5- vipassanāya ānisaṃso, vipassanāya nipphatti, tasmā jāneyyāsi vā tvaṃ, na vā tvaṃ jāneyyāsi, athakho dhammaṭṭhitiñāṇaṃ pubbe, pacchā nibbāne ñāṇanti. @Footnote: 1 cha.Ma., i. itarapadadvaye 2 cha.Ma., i. gantuṃ @3 cha.Ma., i. imassa iddhividhassa tato paresaṃ dibbasotādīnañca @4 cha.Ma. veditabboti, i. veditabbāti 5 cha.Ma., i. paneso nissando

--------------------------------------------------------------------------------------------- page144.

Idānissa paṭivedhabhabbataṃ ñatvā teparivaṭṭaṃ dhammadesanaṃ desento 1- taṃ kiṃ maññasi susima, rūpaṃ niccaṃ vā aniccaṃ vātiādimāha. Teparivaṭṭadesanāvasāne pana thero arahattaṃ patto. Idānissa anuyogaṃ āropento jātipaccayā jarāmaraṇanti susima passasītiādimāha. Api nu tvaṃ susimāti idaṃ kasmā ārabhi? nijjhānakānaṃ sukkhavipassakabhikkhūnaṃ pākaṭakaraṇatthaṃ. Ayaṃ hettha adhippāyo:- na kevalaṃ tvameva nijjhānako sukkhavipassako, etepi bhikkhū evarūpāyevāti. Sesaṃ sabbattha pākaṭamevāti. Dasamaṃ. Mahāvaggo sattamo. --------------


             The Pali Atthakatha in Roman Book 12 page 140-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3148&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3148&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=279              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3187              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2963              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2963              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]