ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        8. Kosambisuttavaṇṇanā
    [68] Aṭṭhame aññatrevāti ekacco hi parassa saddahitvā yaṃ esa
bhaṇati, taṃ bhūtanti gaṇhāti. Aparassa nisīditvā cintentassa yaṃ kāraṇaṃ ruccati,
@Footnote: 1 cha.Ma. surāpipāsitaṃ   2 cha.Ma. i. vinicchayiṃsūti

--------------------------------------------------------------------------------------------- page139.

So "atthi etan"ti ruciyā gaṇhāti. Eko "cirakālato paṭṭhāya evaṃ anussavo atthi, bhūtametan"ti anussavena gaṇhāti. Aññassa vitakkayato ekaṃ kāraṇaṃ upaṭṭhāti, so "atthetan"ti ākāraparivitakkena gaṇhāti. Aparassa cintayato ekā diṭṭhi uppajjati, yā yassa taṃ kāraṇaṃ nijjhāyantassa khamati, so atthetan"ti diṭṭhinijjhānakkhantiyā gaṇhāti. Thero pana pañcapi etāni kāraṇāni paṭikkhipitvā paccakkhañāṇena 1- paṭividdhabhāvaṃ pucchanto aññatreva āvuso musila saddhāyātiādimāha. Tattha aññatrevāti saddhādīni kāraṇāni ṭhapetvā, vinā etehi kāraṇehīti attho. Bhavanirodho nibbānanti pañcakkhandhanirodho nibbānaṃ. Tuṇhī ahosīti thero khīṇāsavo, ahaṃ pana khīṇāsavoti vā na vāti vā avatvā tuṇhīyeva ahosi. Āyasmā nārado āyasmantaṃ paviṭṭhaṃ etadavocāti kasmā avoca? so kira cintesi "bhavanirodho nibbānaṃ nāmāti sekkhehipi asekkhehipi jānitabbo 2- pañho esa, ayaṃ pana thero imaṃ theraṃ asekkhabhūmiyā kāreti, 3- imaṃ ṭhānaṃ jānāpessāmī"ti etaṃ avoca. Sammappaññāya sudaṭṭhanti saha vipassanāmaggapaññāya suṭṭhu diṭṭhaṃ. Na camhi arahanti anāgāmimagge ṭhitattā arahaṃ na homīti dīpeti. Yaṃ panassa idāni 4- "bhavanirodho nibbānan"ti ñāṇaṃ, taṃ ekūnavīsatiyā paccavekkhaṇañāṇehi vimuttaṃ paccavekkhaṇañāṇaṃ. Udapānoti vīsatiṃsahatthagambhīro pānīyakūPo. Udakavārakoti udakaṃ osiñcanavārako. 5- Udakanti hi kho ñāṇaṃ assāti tīre ṭhitassa olokayato evaṃ ñāṇaṃ bhaveyyaṃ. Na ca kāyena phusitvāti udakaṃ pana nīharitvā kāyena phusitvā viharituṃ na sakkuṇeyya. Udapāne udakadassanaṃ viya hi anāgāmino @Footnote: 1 Ma. sapaccakkhañāṇena, i. paccavekkhaṇena 2 cha.Ma. sekhehipi jānitabbo @3 Sī., i. karoti 4 Sī., i. idaṃ @7 cha.Ma., i. udakaussiñcanavārako

--------------------------------------------------------------------------------------------- page140.

Nibbānadassanaṃ, ghammābhitattapuriso viya anāgāmī, udakavārako viya arahattamaggo, yathā ghammābhitattapuriso udapāne udakaṃ passati, evaṃ anāgāmī paccavekkhaṇañāṇena "upari arahattaphalasamayo 1- nāma atthī"ti jānāti. Yathā pana so puriso udakavārakassa natthitāya udakaṃ nīharitvā kāyena phusituṃ na labhati, evaṃ anāgāmī arahattamaggassa natthitāya nibbānaṃ ārammaṇaṃ katvā arahattaphalasamāpattiṃ appetvā nisīdituṃ na labhati. Aṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 138-140. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3106&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3106&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2843              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2843              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]