ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                        8. Kosambisuttavaṇṇanā
    [68] Aṭṭhame aññatrevāti ekacco hi parassa saddahitvā yaṃ esa
bhaṇati, taṃ bhūtanti gaṇhāti. Aparassa nisīditvā cintentassa yaṃ kāraṇaṃ ruccati,
@Footnote: 1 cha.Ma. surāpipāsitaṃ   2 cha.Ma. i. vinicchayiṃsūti
So "atthi etan"ti ruciyā gaṇhāti. Eko "cirakālato paṭṭhāya evaṃ anussavo
atthi, bhūtametan"ti anussavena gaṇhāti. Aññassa vitakkayato ekaṃ kāraṇaṃ
upaṭṭhāti, so "atthetan"ti ākāraparivitakkena gaṇhāti. Aparassa cintayato
ekā diṭṭhi uppajjati, yā yassa taṃ kāraṇaṃ nijjhāyantassa khamati, so
atthetan"ti diṭṭhinijjhānakkhantiyā gaṇhāti. Thero pana pañcapi etāni kāraṇāni
paṭikkhipitvā paccakkhañāṇena 1- paṭividdhabhāvaṃ pucchanto aññatreva āvuso
musila saddhāyātiādimāha. Tattha aññatrevāti saddhādīni kāraṇāni ṭhapetvā, vinā
etehi kāraṇehīti attho. Bhavanirodho nibbānanti pañcakkhandhanirodho nibbānaṃ.
    Tuṇhī ahosīti thero khīṇāsavo, ahaṃ pana khīṇāsavoti vā na vāti
vā avatvā tuṇhīyeva ahosi. Āyasmā nārado āyasmantaṃ paviṭṭhaṃ etadavocāti
kasmā avoca? so kira cintesi "bhavanirodho nibbānaṃ nāmāti sekkhehipi asekkhehipi
jānitabbo 2- pañho esa, ayaṃ pana thero imaṃ theraṃ asekkhabhūmiyā kāreti, 3-
imaṃ ṭhānaṃ jānāpessāmī"ti etaṃ avoca.
    Sammappaññāya sudaṭṭhanti saha vipassanāmaggapaññāya suṭṭhu diṭṭhaṃ.
Na camhi arahanti anāgāmimagge ṭhitattā arahaṃ na homīti dīpeti. Yaṃ panassa
idāni 4- "bhavanirodho nibbānan"ti ñāṇaṃ, taṃ ekūnavīsatiyā paccavekkhaṇañāṇehi
vimuttaṃ paccavekkhaṇañāṇaṃ. Udapānoti vīsatiṃsahatthagambhīro pānīyakūPo. Udakavārakoti
udakaṃ osiñcanavārako. 5- Udakanti hi kho ñāṇaṃ assāti tīre ṭhitassa olokayato
evaṃ ñāṇaṃ bhaveyyaṃ. Na ca kāyena phusitvāti udakaṃ pana nīharitvā kāyena
phusitvā viharituṃ na sakkuṇeyya. Udapāne udakadassanaṃ viya hi anāgāmino
@Footnote: 1 Ma. sapaccakkhañāṇena, i. paccavekkhaṇena  2 cha.Ma. sekhehipi jānitabbo
@3 Sī., i. karoti                     4 Sī., i. idaṃ
@7 cha.Ma., i. udakaussiñcanavārako
Nibbānadassanaṃ, ghammābhitattapuriso viya anāgāmī, udakavārako viya arahattamaggo,
yathā ghammābhitattapuriso udapāne udakaṃ passati, evaṃ anāgāmī paccavekkhaṇañāṇena
"upari arahattaphalasamayo 1- nāma atthī"ti jānāti. Yathā pana so puriso
udakavārakassa natthitāya udakaṃ nīharitvā kāyena phusituṃ na labhati, evaṃ
anāgāmī arahattamaggassa natthitāya nibbānaṃ ārammaṇaṃ katvā arahattaphalasamāpattiṃ
appetvā nisīdituṃ na labhati. Aṭṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 138-140. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3106              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3106              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=268              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3074              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2843              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2843              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]