ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         5. Nagarasuttavaṇṇanā
    [65] Pañcame nāmarūpe kho sati viññāṇanti ettha "saṅkhāresu sati
viññāṇan"ti ca "avijjāya sati saṅkhārā"ti ca vattabbaṃ bhaveyya, tadubhayampi na
vuttaṃ. Kasmā? avijjāsaṅkhārā hi tatiyo bhavo, tehi saddhiṃ ayaṃ vipassanā na
ghaṭiyati. Mahāpuriso hi paccuppannapañcavokāravasena abhiniviṭṭhoti.
    Nanu ca avijjāsaṅkhāresu adiṭṭhesu na sakkā buddhena bhavitunti. Saccaṃ
na sakkā, iminā pana te bhavaupādānataṇhāvasena diṭṭhāva. Tasmā yathā nāma
godhaṃ anubandhanto puriso taṃ kūpaṃ paviṭṭhaṃ disvā otāretvā 3- paviṭṭhaṭṭhānaṃ
khanitvā godhaṃ gahetvā pakkameyya, na parabhāgaṃ khaneyya, kasmā? kassaci natthitāya.
Evaṃ mahāpuriso godhaṃ anubandhanto puriso viya bodhipallaṅke nisinno
@Footnote: 1 ka. gahetvā            2 cha.Ma. kaṇṇike
@3 Sī. otaritvā

--------------------------------------------------------------------------------------------- page131.

Jarāmaraṇato paṭṭhāya "imassa ayaṃ paccayo, imassa ayaṃ paccayo"ti pariyesanto yāva nāmarūpadhammānaṃ paccayaṃ disvā tassapi paccayaṃ pariyesanto viññāṇameva addasa. Tato "ettako 1- pañcavokārabhavavasena sammasanacāro"ti 2- vipassanaṃ paṭinivattesi, parato tucchakūpassa abhindanaṭṭhānaṃ 3- viya avijjāsaṅkhāradvayaṃ atthi. Tadetaṃ heṭṭhā vipassanāya gahitattā pāṭiyekkaṃ sammasanūpagaṃ na hotīti na aggahesi. Paccudāvattatīti paṭinivattati. Katamaṃ panettha viññāṇaṃ paccudāvattatīti? Paṭisandhiviññāṇampi vipassanāviññāṇampi. 4- Tattha paṭisandhiviññāṇaṃ paccayato paṭinivattati, vipassanāviññāṇaṃ 5- ārammaṇato. Ubhayampi nāmarūpaṃ nātikkamati, nāmarūpato paraṃ na gacchati. Ettāvatā jāyetha vātiādīsu viññāṇe nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsupi aññamaññapaccayesu hontesu ettakena jāyetha vā upapajjetha vā. Ito hi paraṃ yaṅkiñci aññaṃ jāyeyya vā upapajjeyya vā, 6- nanu etadeva jāyati ca upapajjati cāti. Evaṃ saddhiṃ aparāparacutipaṭisandhīhi pañcupādānāni 7- dassetvā puna taṃ ettāvatāti vuttamatthaṃ niyyādento yadidaṃ nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpanti vatvā tato paraṃ anulomapaccayākāravasena viññāṇapaccayā nāmarūpamūlakaṃ āyatijarāmaraṇaṃ 8- dassetuṃ nāmarūpapaccayā saḷāyatanantiādimāha. @Footnote: 1 Ma. ettake 2 Ma. sammasanaṃ karoti @3 cha.Ma. abhinnaṭṭhānaṃ 4 Sī. vipassanañāṇampi @5 Sī. vipassanāñāṇaṃ 6 cha.Ma., i. kimaññaṃ jāyetha vā upapajjetha vā @7 cha.Ma. pañca padāni, i. paccudānaṃ 8 ka. āyatiṃpi jātijarāmaraṇaṃ

--------------------------------------------------------------------------------------------- page132.

Añjasanti maggasseva vevacanaṃ. Udāpagatanti 1- āpato uggatattā udāpagatanti 2- laddhavohārena pākāravatthunā samannāgataṃ. Ramaṇīyanti samantā catunnaṃ dvārānaṃ abbhantare ca nānābhaṇḍānaṃ sampattiyā ramaṇīyaṃ. Māpehīti mahājanaṃ pesetvā vāsaṃ kārehi. Māpeyyāti vāsaṃ kāreyya. Kārenato ca paṭhamaṃ aṭṭhārasa manussakoṭiyo pesetvā "sampuṇṇan"ti pucchitvā "na tāva sampuṇṇan"ti vutte aparāni pañca kulāni peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti vutte aparāni pañcapaṇṇāsa kulāni peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti vutte aparāni tiṃsakulāni peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti vutte aparaṃ kulasahassaṃ peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti vutte aparāni ekādasanahutāni kulāni peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti vutte aparāni caturāsīti kulasahassāni peseyya. Puna "sampuṇṇan"ti pucchite "mahārāja kiṃ vadesi, mahantaṃ nagaraṃ asambādhaṃ, iminā nayena kulāni pesetvā na sakkā pūretuṃ, bheriṃ cārāpetvā 3- `amhākaṃ nagaraṃ imāya ca imāya ca sampattiyā sampannaṃ, ye tattha vasitukāmā, yathāsukhaṃ gacchantu, imañcimañca parihāraṃ labhissantī'ti nagarassa ceva vaṇṇaṃ lokassa ca parihāralābhaṃ ghosāpethā"ti vadeyya. So evaṃ kareyya. Tato manussā nagaraguṇañceva parihāralābhañca sutvā sabbadisāhi samosaritvā nagaraṃ pūreyyuṃ. Taṃ aparena samayena iddhañceva assa phītañca. Taṃ sandhāya tadassa nagaraṃ aparena samayena iddhañceva phītañcātiādi vuttaṃ. Tattha iddhanti samiddhaṃ subhikkhaṃ. Phītanti sabbasampattīhi vaḍḍhitaṃ. 4- Bahujaññanta bahūhi ñātabbaṃ, bahujanānaṃ hitaṃ vā. "bahujanan"tipi pāṭho. Ākiṇṇamanussanti manussehi ākiṇṇaṃ nirantaraṃ phuṭṭhaṃ. Vuḍḍhivepullappattanti vuḍḍhippattañceva @Footnote: 1 cha.Ma. uddhāpavantanti 2 Sī., i. uddāpanti @3 cha.Ma., i. bheriṃ pana carāpetvā 4 cha.Ma., i pupphitaṃ

--------------------------------------------------------------------------------------------- page133.

Vepullappattañca, seṭṭhabhāvañceva vipulabhāvañca pattaṃ, dasasahassacakkavāḷe agganagaraṃ jātanti attho. Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- araññapavane caramānapuriso viya hi dīpaṅkarapādamūlato paṭṭhāya pāramiyo pūrayamāno mahāpuriso dakṭhabbo, tassa purisassa pubbakehi manussehi anuyātamaggadassanaṃ viya mahāsattassa anupubbena bodhipallaṅke nisinnassa pubbabhāge aṭṭhaṅgikassa vipassanāmaggassa dassanaṃ, purisassa taṃ ekapadikamaggaṃ anugacchato aparabhāge mahāmaggadassanaṃ viya mahāsattassa upari vipassanāya ciṇṇante lokuttaramaggadassanaṃ, purisassa tena 1- maggena gacchato purato nagaradassanaṃ viya tathāgatassa nibbānanagaradassanaṃ, bāhiranagaraṃ panettha aññena diṭṭhaṃ, aññena manussavāsaṃ kataṃ, nibbānanagaraṃ satthā sayameva passi, sayaṃ vāsamakāsi. Tassa purisassa catunnaṃ dvārānaṃ diṭṭhakālo viya tathāgatassa catunnaṃ maggānaṃ diṭṭhakālo, tassa catūhi dvārehi nagaraṃ paviṭṭhakālo viya tathāgatassa catūhi maggehi nibbānaṃ paviṭṭhakālo, tassa nagarabbhantare bhaṇḍavavatthānakālo viya tathāgatassa paccavekkhaṇañāṇena paropaṇṇāsakusaladhammavavatthānakālo. Nagarassa āvāsakaraṇatthaṃ 2- kulapariyesanakālo viya satthu phalasamāpattito vuṭṭhāya veneyyasatte volokanakālo, tena purisena yācitassa rañño ekaṃ mahākuṭumbikaṃ diṭṭhakālo, rañño mahākuṭambikaṃ pakkosāpetvā "nagaravāsaṃ karohī"ti pahitakālo viya bhagavato ekasmiṃ pacchābhatte aṭṭhārasayojanamaggaṃ gantvā āsāḷhapuṇṇamīdivase 4- bārāṇasiyaṃ isipatanaṃ pavisitvā theraṃ kāyasakkhiṃ katvā dhammaṃ desitakālo, mahākuṭumbikena aṭṭhārasa purisakoṭiyo @Footnote: 1 cha.Ma., i. teneva 2 cha.Ma., i. agārakaraṇatthaṃ @3 cha.Ma. aññāsikoṇḍaññattheraṃ 4 cha.Ma. āsāḷhipuṇṇamadivase

--------------------------------------------------------------------------------------------- page134.

Gahetvā nagaraṃ ajjhāvutthakālo viya tathāgatena dhammacakke pavattite therassa aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhitakālo, evaṃ nibbānanagaraṃ paṭhamaṃ āvāsitaṃ, tato sampuṇṇaṃ nagaranti pucchitvā na tāvāti vutte pañca kulāni ādiṃ katvā yāva caturāsītikulasahassapesanaṃ viya tathāgatassa pañcamadivasato paṭṭhāya anattalakkhaṇasuttādīni desetvā pañcavaggiye ādiṃ katvā yasapamukhā pañcapaññāsakulaputtā tiṃsabhaddavaggiyā sahassapurāṇajaṭilā bimbisārapamukhāni ekādasapurisanahutāni tirokuḍḍānumodane caturāsītisahassānīti ettakassa janassa ariyamaggaṃ otāretvā nibbānanagaraṃ pesitakālo, atha tena nayena nagare apūriyamāne bheriṃ cārāpetvā 1- nagarassa vaṇṇaghosanaṃ kulānaṃ parihāralābhaghosanaṃ viya 2- māsassa aṭṭha divase tattha tattha nisīditvā dhammakathikānaṃ nibbānavaṇṇassa ceva nibbānappattānaṃ jātikantārādinittharaṇaānisaṃsassa ca ghosanaṃ, tato sabbadisāhi āgantvā manussānaṃ nagarasamosaraṇaṃ viya tattha tattha dhammakathaṃ sutvā tato 3- nikkhamitvā pabbajjaṃ ādiṃ katvā anulomapaṭipadaṃ paṭipannānaṃ aparimāṇānaṃ kulaputtānaṃ nibbānasamosaraṇaṃ daṭṭhabbaṃ. Purāṇamagganti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Ayaṃ hi ariyamaggo pavāraṇasutte 4- avattamānakaṭṭhena "anuppannamaggo"ti vutto, imasmiṃ sutte avaḷañjanaṭṭhena "purāṇamaggo"ti. Brahmacariyanti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Iddhanti jhānassādena samiddhaṃ subhikkhaṃ, phītanti abhiññābharaṇehi pupphitaṃ. Vitthārikanti vitthiṇṇaṃ. Bahujaññanti bahujanaviññeyyaṃ. Yāva devamanussehi supakāsitanti yāva dasasahassacakkavāḷe devamanussehi paricchedo atthi, etasmiṃ antare supakāsitaṃ sudesitaṃ tathāgatenāti. Pañcamaṃ. @Footnote: 1 cha.Ma., i. carāpetvā 2 cha.Ma., i. viya ca 3 cha.Ma., i. tato tato @4 saṃ.sa. 15/215/230


             The Pali Atthakatha in Roman Book 12 page 130-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2916&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2916&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=250              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2780              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2546              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]