ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         5. Nagarasuttavaṇṇanā
    [65] Pañcame nāmarūpe kho sati viññāṇanti ettha "saṅkhāresu sati
viññāṇan"ti ca "avijjāya sati saṅkhārā"ti ca vattabbaṃ bhaveyya, tadubhayampi na
vuttaṃ. Kasmā? avijjāsaṅkhārā hi tatiyo bhavo, tehi saddhiṃ ayaṃ vipassanā na
ghaṭiyati. Mahāpuriso hi paccuppannapañcavokāravasena abhiniviṭṭhoti.
    Nanu ca avijjāsaṅkhāresu adiṭṭhesu na sakkā buddhena bhavitunti. Saccaṃ
na sakkā, iminā pana te bhavaupādānataṇhāvasena diṭṭhāva. Tasmā yathā nāma
godhaṃ anubandhanto puriso taṃ kūpaṃ paviṭṭhaṃ disvā otāretvā 3- paviṭṭhaṭṭhānaṃ
khanitvā godhaṃ gahetvā pakkameyya, na parabhāgaṃ khaneyya, kasmā? kassaci natthitāya.
Evaṃ mahāpuriso godhaṃ anubandhanto puriso viya bodhipallaṅke nisinno
@Footnote: 1 ka. gahetvā            2 cha.Ma. kaṇṇike
@3 Sī. otaritvā
Jarāmaraṇato paṭṭhāya "imassa ayaṃ paccayo, imassa ayaṃ paccayo"ti pariyesanto
yāva nāmarūpadhammānaṃ paccayaṃ disvā tassapi paccayaṃ pariyesanto viññāṇameva
addasa. Tato "ettako 1- pañcavokārabhavavasena sammasanacāro"ti 2- vipassanaṃ
paṭinivattesi, parato tucchakūpassa abhindanaṭṭhānaṃ 3- viya avijjāsaṅkhāradvayaṃ atthi.
Tadetaṃ heṭṭhā vipassanāya gahitattā pāṭiyekkaṃ sammasanūpagaṃ na hotīti na
aggahesi.
    Paccudāvattatīti paṭinivattati. Katamaṃ panettha viññāṇaṃ paccudāvattatīti?
Paṭisandhiviññāṇampi vipassanāviññāṇampi. 4- Tattha paṭisandhiviññāṇaṃ paccayato
paṭinivattati, vipassanāviññāṇaṃ 5- ārammaṇato. Ubhayampi nāmarūpaṃ nātikkamati,
nāmarūpato paraṃ na gacchati. Ettāvatā jāyetha vātiādīsu viññāṇe
nāmarūpassa paccaye honte, nāmarūpe viññāṇassa paccaye honte, dvīsupi
aññamaññapaccayesu hontesu ettakena jāyetha vā upapajjetha vā. Ito hi paraṃ
yaṅkiñci aññaṃ jāyeyya vā upapajjeyya vā, 6- nanu etadeva jāyati ca upapajjati
cāti.
    Evaṃ saddhiṃ aparāparacutipaṭisandhīhi pañcupādānāni 7- dassetvā puna
taṃ ettāvatāti vuttamatthaṃ niyyādento yadidaṃ nāmarūpapaccayā viññāṇaṃ,
viññāṇapaccayā nāmarūpanti vatvā tato paraṃ anulomapaccayākāravasena
viññāṇapaccayā nāmarūpamūlakaṃ āyatijarāmaraṇaṃ 8- dassetuṃ nāmarūpapaccayā
saḷāyatanantiādimāha.
@Footnote: 1 Ma. ettake            2 Ma. sammasanaṃ karoti
@3 cha.Ma. abhinnaṭṭhānaṃ        4 Sī. vipassanañāṇampi
@5 Sī. vipassanāñāṇaṃ         6 cha.Ma., i. kimaññaṃ jāyetha vā upapajjetha vā
@7 cha.Ma. pañca padāni, i. paccudānaṃ  8 ka. āyatiṃpi jātijarāmaraṇaṃ
    Añjasanti maggasseva vevacanaṃ. Udāpagatanti 1- āpato uggatattā udāpagatanti 2-
laddhavohārena pākāravatthunā samannāgataṃ. Ramaṇīyanti samantā catunnaṃ dvārānaṃ
abbhantare ca nānābhaṇḍānaṃ sampattiyā ramaṇīyaṃ. Māpehīti mahājanaṃ pesetvā
vāsaṃ kārehi. Māpeyyāti vāsaṃ kāreyya. Kārenato ca paṭhamaṃ aṭṭhārasa
manussakoṭiyo pesetvā "sampuṇṇan"ti pucchitvā "na tāva sampuṇṇan"ti vutte
aparāni pañca kulāni peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti vutte
aparāni pañcapaṇṇāsa kulāni peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti
vutte aparāni tiṃsakulāni peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti
vutte aparaṃ kulasahassaṃ peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti vutte
aparāni ekādasanahutāni kulāni peseyya. Puna pucchitvā "na tāva sampuṇṇan"ti
vutte aparāni caturāsīti kulasahassāni peseyya. Puna "sampuṇṇan"ti pucchite
"mahārāja kiṃ vadesi, mahantaṃ nagaraṃ asambādhaṃ, iminā nayena kulāni pesetvā
na sakkā pūretuṃ, bheriṃ cārāpetvā 3- `amhākaṃ nagaraṃ imāya ca imāya ca sampattiyā
sampannaṃ, ye tattha vasitukāmā, yathāsukhaṃ gacchantu, imañcimañca parihāraṃ
labhissantī'ti nagarassa ceva vaṇṇaṃ lokassa ca parihāralābhaṃ ghosāpethā"ti vadeyya. So evaṃ
kareyya. Tato manussā nagaraguṇañceva parihāralābhañca sutvā sabbadisāhi
samosaritvā nagaraṃ pūreyyuṃ. Taṃ aparena samayena iddhañceva assa phītañca. Taṃ sandhāya
tadassa nagaraṃ aparena samayena iddhañceva phītañcātiādi vuttaṃ.
    Tattha iddhanti samiddhaṃ subhikkhaṃ. Phītanti sabbasampattīhi vaḍḍhitaṃ. 4-
Bahujaññanta bahūhi ñātabbaṃ, bahujanānaṃ hitaṃ vā. "bahujanan"tipi pāṭho.
Ākiṇṇamanussanti manussehi ākiṇṇaṃ nirantaraṃ phuṭṭhaṃ. Vuḍḍhivepullappattanti
vuḍḍhippattañceva
@Footnote: 1 cha.Ma. uddhāpavantanti           2 Sī., i. uddāpanti
@3 cha.Ma., i. bheriṃ pana carāpetvā   4 cha.Ma., i pupphitaṃ
Vepullappattañca, seṭṭhabhāvañceva vipulabhāvañca pattaṃ, dasasahassacakkavāḷe
agganagaraṃ jātanti attho.
    Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- araññapavane caramānapuriso
viya hi dīpaṅkarapādamūlato paṭṭhāya pāramiyo pūrayamāno mahāpuriso dakṭhabbo,
tassa purisassa pubbakehi manussehi anuyātamaggadassanaṃ viya mahāsattassa
anupubbena bodhipallaṅke nisinnassa pubbabhāge aṭṭhaṅgikassa vipassanāmaggassa
dassanaṃ, purisassa taṃ ekapadikamaggaṃ anugacchato aparabhāge mahāmaggadassanaṃ viya
mahāsattassa upari vipassanāya ciṇṇante lokuttaramaggadassanaṃ, purisassa tena 1-
maggena gacchato purato nagaradassanaṃ viya tathāgatassa nibbānanagaradassanaṃ,
bāhiranagaraṃ panettha aññena diṭṭhaṃ, aññena manussavāsaṃ kataṃ, nibbānanagaraṃ
satthā sayameva passi, sayaṃ vāsamakāsi. Tassa purisassa catunnaṃ dvārānaṃ
diṭṭhakālo viya tathāgatassa catunnaṃ maggānaṃ diṭṭhakālo, tassa catūhi
dvārehi nagaraṃ paviṭṭhakālo viya tathāgatassa catūhi maggehi nibbānaṃ paviṭṭhakālo,
tassa nagarabbhantare bhaṇḍavavatthānakālo viya tathāgatassa paccavekkhaṇañāṇena
paropaṇṇāsakusaladhammavavatthānakālo. Nagarassa āvāsakaraṇatthaṃ 2- kulapariyesanakālo
viya satthu phalasamāpattito vuṭṭhāya veneyyasatte volokanakālo, tena purisena
yācitassa rañño ekaṃ mahākuṭumbikaṃ diṭṭhakālo, rañño mahākuṭambikaṃ pakkosāpetvā
"nagaravāsaṃ karohī"ti pahitakālo viya bhagavato ekasmiṃ pacchābhatte aṭṭhārasayojanamaggaṃ
gantvā āsāḷhapuṇṇamīdivase 4- bārāṇasiyaṃ isipatanaṃ pavisitvā theraṃ
kāyasakkhiṃ katvā dhammaṃ desitakālo, mahākuṭumbikena aṭṭhārasa purisakoṭiyo
@Footnote: 1 cha.Ma., i. teneva          2 cha.Ma., i. agārakaraṇatthaṃ
@3 cha.Ma. aññāsikoṇḍaññattheraṃ    4 cha.Ma. āsāḷhipuṇṇamadivase
Gahetvā nagaraṃ ajjhāvutthakālo viya tathāgatena dhammacakke pavattite therassa
aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhitakālo, evaṃ nibbānanagaraṃ
paṭhamaṃ āvāsitaṃ, tato sampuṇṇaṃ nagaranti pucchitvā na tāvāti vutte pañca
kulāni ādiṃ katvā yāva caturāsītikulasahassapesanaṃ viya tathāgatassa pañcamadivasato
paṭṭhāya anattalakkhaṇasuttādīni desetvā pañcavaggiye ādiṃ katvā yasapamukhā
pañcapaññāsakulaputtā tiṃsabhaddavaggiyā sahassapurāṇajaṭilā bimbisārapamukhāni
ekādasapurisanahutāni tirokuḍḍānumodane caturāsītisahassānīti ettakassa
janassa ariyamaggaṃ otāretvā nibbānanagaraṃ pesitakālo, atha tena nayena
nagare apūriyamāne bheriṃ cārāpetvā 1- nagarassa vaṇṇaghosanaṃ kulānaṃ parihāralābhaghosanaṃ
viya 2- māsassa aṭṭha divase tattha tattha nisīditvā dhammakathikānaṃ nibbānavaṇṇassa
ceva nibbānappattānaṃ jātikantārādinittharaṇaānisaṃsassa ca ghosanaṃ, tato sabbadisāhi
āgantvā manussānaṃ nagarasamosaraṇaṃ viya tattha tattha dhammakathaṃ sutvā tato 3-
nikkhamitvā pabbajjaṃ ādiṃ katvā anulomapaṭipadaṃ paṭipannānaṃ aparimāṇānaṃ
kulaputtānaṃ nibbānasamosaraṇaṃ daṭṭhabbaṃ.
    Purāṇamagganti ariyaṃ aṭṭhaṅgikaṃ maggaṃ. Ayaṃ hi ariyamaggo pavāraṇasutte 4-
avattamānakaṭṭhena "anuppannamaggo"ti vutto, imasmiṃ sutte avaḷañjanaṭṭhena
"purāṇamaggo"ti. Brahmacariyanti sikkhattayasaṅgahaṃ sakalasāsanaṃ. Iddhanti jhānassādena
samiddhaṃ subhikkhaṃ, phītanti abhiññābharaṇehi pupphitaṃ. Vitthārikanti vitthiṇṇaṃ.
Bahujaññanti bahujanaviññeyyaṃ. Yāva devamanussehi supakāsitanti yāva
dasasahassacakkavāḷe devamanussehi paricchedo atthi, etasmiṃ antare supakāsitaṃ
sudesitaṃ tathāgatenāti. Pañcamaṃ.
@Footnote: 1 cha.Ma., i. carāpetvā     2 cha.Ma., i. viya ca  3 cha.Ma., i. tato tato
@4 saṃ.sa. 15/215/230



             The Pali Atthakatha in Roman Book 12 page 130-134. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2916              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2916              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=250              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2780              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2546              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2546              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]