ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                     4. Atthirāgasuttavaṇṇanā
    [64] Catutthe rāgotiādinī lobhasseva nāmāni. So hi rajanavasena 1-
rāgo, nandanavasena nandī, taṇhāyanavasena taṇhāti vuccati. Patiṭṭhitaṃ tattha
viññāṇaṃ viruḷhanti kammaṃ jirāpetvā 2- paṭisandhiākaḍḍhanasamatthatāya patiṭṭhitañceva
viruḷhañca. Yatthāti tebhūmikavaṭṭe bhummaṃ, sabbattha vā purimapurimapade etaṃ
bhummaṃ. Atthi tattha saṅkhārānaṃ vuḍḍhīti idaṃ imasmiṃ vipākavaṭṭe ṭhitassa āyatiṃ
vaṭṭahetuke saṅkhāre sandhāya vuttaṃ. Yattha atthi āyatiṃ punabbhavābhinibbattīti
yasmiṃ ṭhāne āyatiṃ punabbhavābhinibbatti atthi.
    Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- rajakacittakārā viya hi
sahakammasambhārakammaṃ, phalakabhittidussapaṭaṃ 3- viya tebhūmikavaṭṭaṃ. Yathā rajakacittakārā
parisuddhesu phalakādīsu rūpaṃ sasamuṭṭhāpenti, evameva sasambhārakakammaṃ bhavesu rūpaṃ
samuṭṭhāpeti. Tattha yathā akusalena cittakārena samuṭṭhāpitaṃ rūpaṃ virūpaṃ hoti
dussaṇṭhitaṃ amanāpaṃ, evameva ekacco kammaṃ karonto ñāṇavippayuttena cittena
karoti, taṃ kammaṃ rūpaṃ samuṭṭhāpentaṃ cakkhādīnaṃ sampattiṃ adatvā dubbaṇṇaṃ
dussaṇṭhitaṃ 4- mātāpitūnampi amanāpaṃ rūpaṃ samuṭṭhāpeti. Yathā pana kusalena cittakārena
samuṭṭhāpitaṃ rūpaṃ surūpaṃ hoti karonto susaṇṭhitaṃ manāpaṃ, evameva ekacco kammaṃ
karonto ñāṇasampayuttena cittena karoti, taṃ kammaṃ samuṭṭhāpentaṃ cakkhādīnaṃ
sampattiṃ datvā suvaṇṇaṃ susaṇṭhitaṃ alaṅkatapaṭiyattaṃ viya rūpaṃ samuṭṭhāpeti.
@Footnote: 1 cha.Ma. rañjanavasena      2 cha.Ma.,i. javāpetvā
@3 cha.Ma. phalakabhittidussapaṭā  4 Sī. dussaṇṭhānaṃ
    Ettha ca āhāraṃ viññāṇena saddhiṃ saṅkhipitvā āhāranāmarūpānaṃ
antare eko sandhi, vipākavidhiṃ nāmarūpena saṅkhipitvā nāmarūpasaṅkhārānaṃ
antare eko sandhi, saṅkhārānañca āyatibhavassa ca antare eko sandhīti
veditabbo.
    Kūṭāgāranti ekaṃ kaṇṇikaṃ gāhāpetvā 1- kataṃ agāraṃ. Kūṭāgārasālāti dve
kaṇṇikā 2- gahetvā katasālā. Evameva khoti ettha khīṇāsavassa kammaṃ suriyarasmisamaṃ
veditabbaṃ. Suriyarasmi pana atthi, sā kevalaṃ patiṭṭhāya abhāvena apatiṭṭhā nāma
jātā, khīṇāsavassa kammaṃ natthitāya eva apatiṭṭhaṃ. Tassa hi kāyādayo
atthi, tehipi pana katakammaṃ kusalākusalaṃ nāma na hoti, kiriyamatte ṭhatvā
avipākaṃ hoti, evamassa kammaṃ natthitāya eva apatiṭṭhaṃ nāma jātanti. Catutthaṃ.



             The Pali Atthakatha in Roman Book 12 page 129-130. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2886              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2886              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=245              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2697              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2466              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2466              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]