ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                            7. Mahāvagga
                        1. Assutavāsuttavaṇṇanā
    [61] Mahāvaggassa paṭhame assutavāti khandhadhātuāyatanapaccayākārasatipaṭṭhānādīsu
uggahaparipucchāvinicchayarahito. Puthujjanoti puthūnaṃ nānappakārānaṃ kilesādīnaṃ
jananādīhi kāraṇehi puthujjano. Vuttaṃ hetaṃ "puthū kilese janentīti puthujjanā"ti 2-
sabbaṃ vitthāretabbaṃ. Apica puthūnaṃ gaṇanapathamatītānaṃ ariyadhammaparammukhānaṃ
nīcadhammasamācārānaṃ janānaṃ antogadhāttāpi puthujjano, puthu vā ayaṃ visuṃyeva
saṅkhato, 3- visaṃsaṭṭho sīlasutādiguṇayuttehi ariyehi janoti puthujjano. Evametehi
"assutavā puthujjano"ti dvīhipi padehi ye te:-
              "duve puthujjanā vuttā   buddhenādiccabandhunā
               andho puthujjano eko  kalyāṇeko puthujjano"ti
dve puthujjanā vuttā, tesu andhaputhujjano gahito. Imasminti paccuppannaṃ
paccakkhakāyaṃ dasseti. Cātummahābhūtikasminti catumahābhūtakāye, catūhi mahābhūtehi
nibbatto catumahābhūtamayoti 4- attho. Nibbindeyyāti ukkaṇṭheyya.
Virajjeyyāti
@Footnote: 1 cha.Ma., i. vātakkhittā       2 khu.mahā. 29/430/298 (syā)
@3 cha.Ma. saṅkhaṃ gato           4 cha. nibbatte catumahābhūtamaye
Na rajjeyya. Vimucceyyāti muccitukāmo bhaveyya. Ācayoti vuḍḍhi. Apacayoti
parihāni. Ādānanti nibbatti. Nikkhepananti bhedo.
    Tasmāti yasmā ime cattāro vuḍḍhihāninibbattibhedā paññāyanti,
tasmā taṃkāraṇāti attho. Iti bhagavā cātummahābhūtike kāye rūpaṃ pariggahetuṃ
ayuttarūpaṃ katvā arūpaṃ pariggahetuṃ yuttarūpaṃ karoti. Kasmā? tesaṃ hi bhikkhūnaṃ
rūpasmiṃ gāho balavā adhimatto, tena tesaṃ rūpagāhassa apariggahetabbarūpataṃ 1-
dassetvā nikkaḍḍhanto arūpe patiṭṭhāpanatthaṃ evamāha.
    Cittantiādi sabbaṃ manāyatanasseva nāmaṃ. Taṃ hi cittavatthutāya cittagocaratāya
sampayuttadhammacittatāya ca cittaṃ, mananaṭṭhena mano, vijānanaṭṭhena viññāṇanti
vuccati. Nālanti na samattho. Ajjhositanti taṇhāya gilitvā pariniṭṭhapetvā
gahitaṃ. Mamāyitanti taṇhāmamattena mama idanti gahitaṃ. Parāmaṭṭhanti diṭṭhiyā
parāmasitvā gahitaṃ. Etaṃ mamāti taṇhāgāho, tena aṭṭhasatataṇhāvicaritaṃ gahitaṃ
hoti. Esohamasmīti mānagāho, tena nava mānā gahitā honti. Eso me attāti
diṭṭhigāho, tena dvāsaṭṭhī diṭṭhiyo gahitā honti. Tasmāti yasmā evaṃ dīgharattaṃ
gahitaṃ, tasmā nibbindituṃ na samattho.
    Varaṃ bhikkhaveti idaṃ kasmā āha? paṭhamaṃ hīnena 2- rūpaṃ pariggahetuṃ
Ayuttarūpaṃ kataṃ, arūpaṃ yuttarūpaṃ, atha "tesaṃ bhikkhūnaṃ rūpato gāho nikkhamitvā
arūpaṃ gato"ti ñatvā taṃ nikkaḍḍhituṃ imaṃ desanaṃ ārabhi. Tattha attato
upagaccheyyāti attāti gaṇheyya. Bhiyyopīti vassasatato uddhampi. Kasmā pana
bhagavā evamaha, kiṃ atirekavassasataṃ tiṭṭhamānaṃ rūpaṃ nāma 3- atthi, nanu paṭhamavaye
@Footnote: 1 cha.Ma.,i. pariggahetabbarūpataṃ
@2 cha.Ma.,i. paṭhamaṃ hi tena   3 Sī.,i. tiṭṭhamānaṃ nāma
Pavattaṃ rūpaṃ majjhimavayaṃ na pāpuṇāti, majjhimavaye pavattaṃ pacchimavayaṃ, purebhatte
pavattaṃ pacchābhattaṃ, pacchābhatte pavattaṃ paṭhamayāmaṃ, paṭhamayāme pavattaṃ majjhimayāmaṃ,
majjhimayāme pavattaṃ pacchimayāmaṃ na pāpuṇāti, tathā gamane pavattaṃ ṭhānaṃ, ṭhāne
pavattaṃ nisajjaṃ, nisajjāya pavattaṃ sayanaṃ na pāpuṇāti, ekairiyāpathepi pādassa
uddharaṇe pavattaṃ atiharaṇaṃ, atiharaṇe pavattaṃ vītiharaṇaṃ, vītiharaṇe pavattaṃ
vossajjanaṃ, vossajjane pavattaṃ sannikkhepanaṃ, sannikakhepane pavattaṃ sannirujjhanaṃ 1-
na pāpuṇāti, tattha tattheva odhiodhi pabbapabbaṃ hutvā tattakapāle pakkhittatilā
viya taṭataṭāyantā 2- saṅkhārā bhijjantīti? saccametaṃ. 3- Yathā pana padīpassa
jalato 4- jālā tantaṃ vaṭṭippadesaṃ anatikkamitvā tattha tattheva jijjati, atha
ca pana paveṇisambandhavasena sabbarattiṃ jalito padīpoti vuccati, evamidhāpi
paveṇivasena ayampi kāyo evaṃ ciraṭṭhitiko viya katvā dassito.
    Rattiyā ca divasassa cāti rattimhi ca divase ca. Bhummatthe cetaṃ sāmivacanaṃ.
Aññadeva uppajjati, aññaṃ nirujjhatīti yaṃ rattiṃ uppajjati ca nirujjhati ca,
tato aññameva divā uppajjati ca nirujjhati cāti attho. Aññaṃ uppajjati,
anuppannameva aññaṃ nirujjhatīti evaṃ pana attho na gahetabbo. "rattiyā ca
divasassa cā"ti idaṃ purimapaveṇito parittataraṃ 5- paveṇiṃ gahetvā paveṇivaseneva
vuttaṃ, ekarattiṃ pana ekadivasaṃ vā ekameva cittaṃ ṭhātuṃ samatthaṃ nāma natthi. Ekasmiṃ
hi accharākhaṇe anekāni cittakoṭisatasahassāni uppajjanti. Vuttampi cetaṃ
milindapañhe:-
    "vāhasatānaṃ 6- kho mahārāja vīhīnaṃ, aḍḍhacūḷañca vāho vīhisattambaṇāni
dve ca tumbā, ekaccharākhaṇe 7- pavattitassa cittassa saṅkhampi na upenti,
kalampi na upenti, kalagāmampi na upentī"ti. 7-
@Footnote: 1 Sī., i. sannirumbhanaṃ     2 cha.Ma. paṭapaṭāyantā  3 Ma.,i. saccametaṃ evaṃ
@4 Sī.,i. padīpassujjalato  5 cha.Ma. parittakaṃ   6 cha.Ma. vāhasataṃ  7-7 cha.Ma. pavattassa
@cittassa ettakā vīhī lakkhaṃ ṭhapīyamānā parikkhayaṃ pariyādānaṃ gaccheyyanti
    Brahāvaneti 1- mahāvane. Taṃ muñcitvā aññaṃ gaṇhāti, taṃ muñcitvā
aññaṃ gaṇhātīti iminā na so gaṇhitabbaṃ sākhaṃ alabhitvā bhūmiṃ otarati,
athakho tasmiṃ mahāvane vicaranto taṃ taṃ sākhaṃ gaṇhantoyeva vicaratīti ayamattho
dassito.
    Evameva khoti ettha idaṃ opammasaṃsandanaṃ:- araññamahāvanaṃ viya hi
ārammaṇavanaṃ veditabbaṃ. Tasmiṃ vane vicaraṇakamakkaṭo 2- viya ārammaṇavane
uppajjanakacittaṃ. Sākhāgahaṇaṃ viya ārammaṇalabhanaṃ. 3- Yathā so araññe vicaranto
makkaṭo taṃ taṃ sākhaṃ  gaṇhāti, 4- evamidaṃ ārammaṇavane vicarantaṃ cittampi kadāci
rūpārammaṇaṃ gahetvā uppajjati, kadāci saddādīsu aññataraṃ, kadāci atītaṃ, kadāci
anāgataṃ vā paccuppannaṃ vā, tathā kadāci ajjhattaṃ, kadāci bāhiraṃ. Yathā ca so
araññe vicaranto makkaṭo sākhaṃ alabhitvā oruyha bhūmiyaṃ nisinnoti na vattabbo,
ekaṃ pana sākhaṃ gahetvā 5- nisīdati, evameva ārammaṇavane vicarantaṃ cittampi ekaṃ
olubbhārammaṇaṃ alabhitvā uppannanti na vattabbaṃ, ekajātiyaṃ pana ārammaṇaṃ
gahetvāva uppajjatīti veditabbaṃ. Ettāvatā ca pana bhagavatā rūpato nīharitvā
arūpe gāho patiṭṭhāpito, arūpato nīharitvā rūpe.
    Idāni naṃ ubhayato nikkaḍḍhitukāmo tatra bhikkhave sutavā ariyasāvakoti
desanaṃ ārabhi. Ayaṃ panattho āsīvisadaṭṭhūpamāya dīpetabbo:- eko kira puriso
āsīvisena daṭṭho, athassa visaṃ harissāmīti cheko bhisakko āgantvā vamanaṃ
kāretvā heṭṭhā garuḷo, upari nāgoti mantaṃ parivattetvā visaṃ upari
āropesi. So yāva akkhipadesā āruḷhabhāvaṃ ñatvā "ito paraṃ abhiruhituṃ na
@Footnote: 1 cha.Ma. pavaneti        2 cha.Ma.,i. vicaraṇamakkaṭo
@3 cha.Ma. ārammaṇe lubbhanaṃ  4 cha.Ma. taṃ taṃ sākhaṃ pahāya taṃ taṃ sākhaṃ gaṇhāti
@5 cha.Ma.,i. paṇṇasākhaṃ gahetvāva
Dassāmi, daṭṭhaṭṭhāneyeva ṭhapessāmī"ti upari garuḷo, heṭṭhā nāgoti mantaṃ
parivattetvā kaṇṇe phusitvā 1- daṇḍakena paharitvā visaṃ otāretvā
daṭṭhaṭṭhāneyeva ṭhapesi. Tatrassa ṭhitabhāvaṃ ñatvā agadalepena visaṃ nimmathetvā
nhāpetvā "sukhī hohī"ti vatvā yenakāmaṃ pakkāmi.
    Tattha āsīvisena daṭṭhassa kāye patiṭṭhānaṃ 2- viya imesaṃ bhikkhūnaṃ rūpe
adhimattagāhakālo, cheko bhisakko viya tathāgato, mantaṃ parivattetvā upari visassa
āropitakālo viya tathāgatena tesaṃ bhikkhūnaṃ rūpato gāhaṃ nīharitvā arūpe
patiṭṭhāpitakālo, yāva akkhipadesā āruḷhavisassa upari abhiruhituṃ adatvā puna
mantabalena otāretvā daṭṭhaṭṭhāne, 3- ṭhapanaṃ viya satthārā tesaṃ bhikkhūnaṃ arūpato
gāhaṃ nīharitvā rūpe patiṭṭhāpitakālo, daṭṭhaṭṭhāne ṭhitassa visassa agadalepena
nimmathanaṃ viya ubhato gāhaṃ nīharaṇatthāya imissā desanāya āraddhakālo
veditabbo. Tattha nibbindaṃ virajjatīti iminā maggo kathito, virāgā vimuccatīti
phalaṃ, vimuttasmintiādinā paccavekkhaṇā. Paṭhamaṃ.



             The Pali Atthakatha in Roman Book 12 page 111-115. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=2470              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=2470              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=2519              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=2287              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=2287              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]